________________ व्युत्सृजेत् कायं सर्वशः। चिन्तयेद्यथा न मे देहे परीषहाः, त्यक्तत्वाद्देहस्य, तत्कृतपीडयोद्वेगविरहाद्वा। यावजीवं परीषहा उपसर्गाश्चेति ज्ञात्वा देहभेदायोत्थितः प्राज्ञोऽधिसहेत। बहतरेष्वपि कामेषु न रज्येत्, भिदुरत्वात्तेषाम्। नापि निदानं कुर्यात्। संयमं मोक्षं वाऽपि प्रेक्षेत। न दिव्यमायां श्रद्दधीत। विधूनीयात् सर्वं कर्म। सर्वार्थेष्वमूर्च्छितो मृत्युकालस्य पारगस्स्यात्। तितिक्षा परमां ज्ञात्वा भक्तपरिज्ञादीनामन्यतरद् हितमतो विधेयम्।