________________ AMIN उच्चारप्रसवणे (तृतीया सप्तिका) // 2-10 // उच्चारप्रस्रवणक्रिययोद्बाध्यमानो भिक्षुर्वा भिक्षुणी वा स्वकीयमात्रकाद्यभावे साधर्मिकं याचेत। स्थण्डिलगोचरमपि साण्डोद्दिष्टादिपरिहरणं शय्यावन्नेयम्। यत्र गृहिप्रभृतिभिः कन्दादीनां प्रतिसंहरणं परिशाटनं वा कृतं क्रियमाणं करिष्यमाणं वा जानीयात्, तत्र नोच्चारादिव्युत्सर्ग कुर्यात्। यत्र रन्धनस्थानानि, महिष्यादिपशुपक्षिस्थानानि, उद्बन्धनादिस्थानानि आरा