________________ सर्वतो भयम्। अप्रमत्तस्य सर्वतोऽभयम्। एकस्यैव मोहनीयस्य नामयिता शेषाणां यिता चैकस्यानन्तानुबन्धिनो नामयिता। परेण संयमेन परं स्वर्गापवर्गरूपं गम्यते। शस्त्रं परेण परमस्ति, संयमस्तु नास्ति, सर्वत्र पृथ्व्यादिष्वेकरूपत्वात्तस्य। यः क्रोधदर्शी स मानदर्शी। यो मानदर्शी स मायादर्शी। एवं लोभ-प्रेम-द्वेष-मोहगर्भ-जन्म-मृत्यु-नरक-तिर्यक्-दुःखदर्शनेष्वपि भाव्यम्। सर्वमप्येतत् त्यजेन् मेधावी। पश्यक-स्योपाधिर्नास्ति।