________________ च स्यात्। वचसाप्येक उक्ताः कुप्यन्ति, मुह्यति च महामोहेन, मानित्वात्। ततोऽप्येकाकिभूतस्य तस्य भूयो भूय उपसर्गादिकृताः पीडाः स्युः दुरतिक्रमाश्च ताः, अज्ञानानुभावात्। मा भूदेवमित्याचार्यदृष्ट्या हेयोपादेयेषु वर्तितव्यम्। यतितव्यं तदुक्तविरत्यात्मिकायां मुक्तौ। आचार्य एव सर्वकार्येष्वग्रतः स्थाप्यः। तत्सञ्जया सर्वं कार्यं विदध्यात्। सदा गुरुकुलवासी स्यात। ततश्च यतनया प्रत्यपेक्षणादिकाः क्रियाः कुर्यात्। आचार्याभिप्रायेण वर्तेत। गुरोः क्वचिद् गतस्य पथनिायी