________________ परीषहसहनं प्रति प्रणत आसीत्। विरहितश्च दुःखचिकित्साप्रतिज्ञया। तपश्चर्या // 1-9-4 // रोगैरस्पृष्टोऽपि चकारासाववमोदरताम्। तत्स्पृष्टोऽपि नाभिलषति चिकित्साम्। न सिषेवेऽसौ विरेचनाभ्यङ्गनस्नानसम्बाधनदन्तप्रक्षालनानि। पराक्रमते स्मासौ विषयनिवृत्तः। शिशिरे छायायां ध्यायति स्म। आतापयति तु ग्रीष्मेषु। आसीदुत्कटु कासनस्तापाभिमुखम् / ऋक्षौदनादिद्रव्येण यापयति स्म देहम्। पानकमपि भगवानर्धमासं मासं मासद्वयं