________________ वा। न चोपभुक्तशेषद्रव्यसन्निधिरपि रोगसमुत्पादे शरणीभवितुं समर्थः। एवं प्रत्येकं दुःखं सुखं वा प्राणिनां ज्ञात्वाऽनभिक्रान्तवया एवात्महितं कुर्यात् / पण्डित! धर्मानुष्ठानावसरमवबुध्यस्व। यावन्नेन्द्रियहानिस्तावदात्मप्रयोजनं सम्यग विदध्याः। संयमदायम् / / 1-2-2 // ज्ञानाद्याचारविषयामरतिं मोहोदयजनितामपवर्तेत स मेधावी स च क्षणेनैव