________________
४०
सोमसेनभंद्वारकाविरचित
आचमनं सदा कार्य स्नानेन रहितेऽपि च । आचमनयुतो देही जिनेन शौचवान्मतः ॥ ७७ ॥
स्नान न करने पर भी आचमन अवश्य करे। क्योंकि आचमनयुक्त प्राणीको श्रीजिनदेवने शुद्ध माना है ॥ ७७ ॥
1
सन्ध्याया लक्षणं मुद्रा आचमस्यापि लक्षणम् ।
कथयिष्यामि चाग्रेऽहं स्वानस्य विधिरुच्यते ॥ ७८ ॥
संध्या और आचमनका लक्षण तथा मुद्राओंको आगे चलकर कहेंगे । यहाँ अब स्नानकी विधि बताते हैं ॥ ७८ ॥
तैलस्य मर्दनं चादौ कर्तव्यमन्यहस्तकैः ।
यथा सर्वाङ्शुद्धिः स्यात्पुष्टिश्वापि विशेषतः ।। ७९ ।।
स्नान के पहले दूसरेसे तैलका मालिश करावे । इससे सारे शरीरकी शुद्धि होती है तथा शरीर भी पुष्ट होता है ॥ ७९ ॥
पात्रदानं स्वहस्तेन परहस्तेन मर्दनम् । तिलकं गुरुहस्तेन मातृहस्तेन भोजनम् ॥
८० ॥
पात्रों को दान हमेशा अपने हाथसे दे, दूसरेके हाथसे तैलकी मालिश करावे, गुरुके हाथसे तिलक करावे और माताको परोसा भोजन करे ॥ ८० ॥
तेलमर्दन विधि |
अष्टम्यां च चतुर्दश्यां पञ्चम्यामर्कवासरे ।
व्रतादीनां दिनेष्वेव न कुर्यात्तैलमर्दनम् ॥ ८१ ॥
अष्टमी, चतुर्दशी, पंचमी, रविवार और व्रतके दिनोंमें तेलकी मालिश न करे ॥ ८१ ॥
चरे विल शशिजीवभौमे, रिक्तातिथौ स्यादुभये च पक्षे ।
तैलावलेपं तु मृदाविधृत्यं ( 2 )
स्नानं नराणां विरुजत्वकारि ॥ ८२ ॥
चरल, सोमवार, बृहस्पति वार, दोनों पक्षोंकी रिक्त तिथि इन दिनोंमें तेल मालिश करके स्नान करना नीरोरोताका कारण है ॥ ८२ ॥
हस्ते ऐन्द्रे च रेवत्यां सौम्ये चार्द्रापुनर्वसौ ।
स्नातो तान्वितो जीवो व्याधिना नैव बाध्यते ॥ ८३ ॥