________________
सोमसेनमहाकावचित
साङ्गुष्ठयज्ञसूत्रेण त्रिः प्रदक्षिणमाचरेत् ।
याः प्रवर्तन्त इति जले इदं मेत्र प्रवर्तनम् (१)॥ १०४॥ दोवार आचमन करके स्नान करे, फिर दो वार आचमन करे, पुनः मंत्रोच्चारण पूर्वक चोटीके गाँठ लगाकर प्राणायाम करे । इसके बाद स्नान कर शरीरको पोंछे, पुनः स्नान कर दो वार आचमन करे । इसके बाद नो वार पंचपरमेष्ठी पदको उच्चारण कर मार्जन करे। और अँगूठेके साथ साथ पज्ञोपवनीतको तीन दक्षिणाकार फिरा ले ॥ १०२ ॥ १०३॥ १०४ ॥
सङ्कल्प सूत्रपठनं मार्जनं चाघमर्षणम् ।
देवादितर्पणं चैव पंचागं स्नानमाचरेत् ॥ १०५ ॥ संकल्प करना, मंत्र पढ़ना, मार्जन करना, अघमर्षण करना और देवोंका तर्पण करना ये पाँच स्नानके अंग हैं ॥ १०५ ॥
गृहस्याभिमुखं स्नायान्मार्जन चाघमर्षणम ।
अन्यत्रार्कमुखो रात्रौ प्रामुखोदङ्मुखोऽपि वा ॥ १०६ ।। यदि घरपर ही स्नान करना हो तो घरकी और मुँह करके स्तान, मार्जन और अघमर्षण करे । यदि और और ठौर स्नान करना हो तो पूर्वकी ओर मुख करके स्नानादि करे । तथा रात्रिके समय स्नान करनेका मौका आवे तो पूर्व या उत्तरको मुख करके स्नानादि क्रिया करे ॥ १०६ ॥
सन्ध्याकालेर्चनाकाले संक्रान्तौ ग्रहणे तथा । , वमने मद्यमांसास्थिचर्मस्पर्शेऽगनारतौ ॥ १०७ ॥ अशौचान्ते च रोगान्ते स्मशाने मरणश्रुतौ । दुःस्वप्ने च शवस्पर्शे स्पर्शनेऽन्त्यजनेऽपि वा ॥ १०८ ॥ स्पृष्टे विण्मूत्रकाकोलूकश्वानग्रामस्करे । ऋषीणां मरणे जाते दूरान्तमरणे श्रुते ॥ १०९॥ उच्छिष्टास्पृश्यवान्तादिरजस्वलादिसंश्रये । अस्पृश्यस्पृष्टवस्त्रानभुक्तपत्रविभाजने ॥ ११० ॥ शुद्धे वारिणि पूर्वोक्तं यन्त्र मन्त्रे ( १ ) सचेलकः । कुर्यात्स्नानत्रयं जिहादन्तधावनपूर्वकम् ॥ १११॥ अर्घ च तर्पणं मन्त्रजपदानार्चनं चरेत् । . बाहिरन्तर्गता शुद्धिरेवं स्याद्गृहमेधिनाम् ॥ ११२ ।। .