________________
त्रैवर्णिकाचार ।
तृषितस्तु न भुञ्जीत क्षुधितो न पिबेज्जलम् ।
तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी ॥ १८४॥ प्यासा तो भोजन न करे और भूखा जल न पीवे । क्योंकि प्यासमें भोजन करनेसे गुल्मरोग हो जाता है और भूखमें पानी पीनेसे जलोदर रोग हो जाता है ॥ १८४॥
आदौ स्वादु स्निग्धं गुरु मध्ये लवणमाम्लमुपसेव्यम् ।
रूक्षं द्रवं च पश्चान्नं च भुक्त्वा भक्षयेत्किचित् ॥ १८५॥ - भोजन के लिए जब बैठे तब शुरूमें मीठा और चिकना भोजन करे, बीचमें भारी, नमकीन और खट्टा भोजन करे, तथा अन्तमें रूखा और पतला भोजन करे । भोजन कर चुकनेके बाद कुछ न खावे ॥ १८५ ॥
भोजनान्तराय। प्राणघातेऽनबाष्पेण वन्हौ झंपत्पतङ्गके। . दर्शने प्राणघातस्य शरीरिणां परस्परम् ॥ १८६ ॥ कपर्दकेशचर्मास्थिमृतप्राणिकलेवरे। नखगोमयभस्मादिमिश्रिताने च दर्शिते ।। १८७ ॥ उपद्रुते बिडालाद्यैः प्राणिनां दुर्वच श्रुतौ । शुनां श्रुते कलिध्वानै ग्रामघृष्टिध्वनौ श्रुते ॥ १८८ ॥ पीडारोदननिःश्वानग्रामदाहशिरश्च्छिदः। धाव्यागमरणप्राणिक्षयशब्दे श्रुते तथा ॥ १८९ ॥ नियमितान्नसम्भुक्ते प्राग्दुःखाद्रोदने स्वयम् । विदशकायां क्षुते वान्तौ मूत्रोत्सर्गेऽन्यताडिते ॥ १९० ॥ आर्द्रचर्मास्थिमांसासृक्पूयरक्तसुरामधौ ।. दर्शने स्पर्शने शुष्कास्थिरोमविट्जचर्माण ॥ १९१ ॥ ऋतुमती प्रसूता स्त्री मिथ्यात्वमलिनाम्बरे । मार्जारमूषकवानगोश्वाद्यव्रतिबालके ॥ १९२ ॥ पिपीलिकादिजीवैर्वा वेष्टितानं मृतैश्च वा।
इदं मांसमिदं चेदृक् संकल्पे वाऽशनं त्यजेत् ॥ १९३ ॥ भोजन करते समय, मोजनकी भाफसे प्राणीके प्राणोंका घात हो जानेपर, अग्निमें झपटकर पतंग आदिके मर जानेपर, भोजन करनेवालोंके शरीरोंका परस्पर स्पर्श हो जानेपर, कौड़ी, केश, चमड़ा, हड्डी,
२५