________________
२३२
सोमसेनभट्टारकविरचित
२२ गृहत्याग, २३ दीक्षा, २४ जिनरूपता, २५ मृतकसंस्कार, २६ निर्वाण, २७ पिण्डदान, २८ भाद्ध, २९ जननाशौच, ३० मृतकाशौच, ३१ प्रायश्चित्त, ३२ तीर्थयात्रा और ३३ धर्मोपदेश-ये तैंतीस क्रियाएं हैं ।। ४-८॥ .
- गर्भाधान क्रिया। ऋतुमती स्वहस्ते तु यावदिनचतुष्टयम् । मल्लिकादिलतां धृत्वा तिष्ठेदेकान्तसमनि ॥ ९॥ चतुर्थे वासरे पञ्चगव्यैः संस्नापयेच्च ताम् ।
हरिद्रादिकसद्वस्तुसुगन्धैरनुचर्चयेत् ॥ १० ॥ रजस्वला स्त्री, चार दिन तक अपने हाथमें मल्लिका (मोगरा-बेला) आदिकी बेल लिये हुए एकान्त स्थानमें बैठी रहे, चौथे दिन पंचगव्यसे स्नान कर हल्दी आदि मंगल द्रव्य तथा सुगन्धित पदार्थोंका शरीरपर लेप करे ॥ ९-१०॥
प्रथमर्तुमती नारी भवत्यत्र गृहाङ्गणे । ब्रह्मस्थानात्पृथग्भागे कुण्डत्रयं प्रकल्पयत् ॥ ११ ॥ पूर्ववत्पूजयेत्सुरिः प्रतिमां वेदिकास्थिताम् ।
चक्रच्छत्रत्रयोपेतां यक्षयक्षीसमन्विताम् ॥ १२ ॥ जब स्त्री पहले-ही पहले रजस्वला हो तब अपने घरके आँगनमें ब्रह्म-स्थानको छोड़कर किसी दसरे स्थानमें पहलेकी तरह तीन कुंड बनावे और वहां वेदीके ऊपर तीन चक्र, तीन छत्र और यक्षयक्षीसे युक्त जिनप्रतिमा विराजमान कर गृहस्थाचार्य पूजा करे ॥ ११-१२ ॥
ततः कुण्डस्य प्राग्भागे हस्तमात्रं सुविस्तरम् । चतुरस्रं परं रम्यं सँस्कुयोद्वेदिकाद्वयम् ॥ १३ ॥ पञ्चवर्णैस्ततस्तत्र संलिखेदग्निमण्डलम् ।
अष्टदिशासु पद्माष्टं मध्ये कर्णिकया युतम् ॥ १४ ॥ इसके बाद कुंडसे पूर्व दिशाकी ओर एक हाथ लम्बी चौड़ी चौकोन दो वेदिकाएँ बनावे । पश्चात् उनके ऊपर पांच रंगके चूर्णसे अग्निमंडल लिखे । उस अग्निमंडलकी आठों दिशाओंमें बीचमें कार्णका-युक्त भाठ पाँखुरीवाले आठ कमल बनावे ॥ १३-१४ ॥
चतुथ वाऽह्नि सुस्नातौ जायापती निवेश्य च । तत्र चालङ्कृतौ वृद्धस्त्रीभिश्च क्रियते क्रिया ॥ १५ ॥ मृदा संलिप्य सद्भूमिं निशाचूर्णैश्च तण्डुलैः । तयोरग्रे लिखेद्यन्त्रं स्वस्तिकाकारमुत्तमम् ॥ १६ ॥ तत्र सपल्लवं कुम्भं मालावस्त्रसुसूत्रितम् । स्थापयेन्मङ्गलार्थं तु ससून विधिपूर्वकम् ॥ १७ ॥