________________
त्रैवर्णिकाचार |
दशवाँ अध्याय ।
-
मंगलाचरण |
भुवनकमलमित्रः सर्वदा यः पवित्रः । सुकृतकरचरित्रः पालितानेकमित्रः । स जयति जिनदेवः सद्य एवैन्मुदं वः । शिवपदमपि भक्त्या धर्मनाथो जिनेन्द्रः ॥ १ ॥
जो तीन- भुवन रूपी कमलके मित्र हैं, जो सदा पवित्र हैं, जिसका चारित्र पुण्यको करनेवाला है, और जिसने अनेक श्रद्धानी भव्यों का पालन-पोषण किया है, वह श्रीजिनेंद्रदेव जयवंत रहें और शीघ्र ही तुम्हारे हर्ष बढ़ावें । तथा भक्तिद्वारा श्रीधर्मनाथ - जिनेन्द्र शिव पद भी देवें - तुम्हारा कल्याण करें || १ |
व्रत- ग्रहण - विधि |
अथोपवीतान्वित एव शिष्यो । महागुणाढयो विभवैरुपेतः । ब्रजेज्जिनेन्द्रालयमुन्नताङ्गं । समावृतोऽसौ परितः कुटुम्बैः ॥ २ ॥
२७७
व्रतावतरण क्रियाके बाद यज्ञोपवीतयुक्त महा गुणवान और अनेक प्रकारके विभवसे परिपूर्ण वह शिष्य अपने कुटुंबियों सहित श्रीजिन-मन्दिरको जावे ॥ २ ॥
पादौ प्रक्षाल्य जैनेन्द्रं प्रविशेत्सदनं शनैः ।
पूजां शान्तिं विधायात्र सङ्गच्छेद्गुरुसन्निधौ ॥ ३ ॥
पैर धोकर जिनमंदिर में प्रवेश करे । वहाँ पूजा और शान्ति करके गुरुके पास जावे || ३ || फलं धृत्वा गुरोरग्रे महाभक्तिसमन्वितः ।
पंचाङ्गं नमनं कुर्यात्करयुग्मशिरः स्थितः ॥ ४ ॥ समाधानं च सम्पृच्छयोपविशेद्विनयाद्भुवि । धर्मवृद्धधादिना सोऽपि तोषचेच्छिष्यवर्गकम् ॥ ५ ॥
बहुत भक्ति-पूर्वक गुरुके सामने फल रखकर पंचांग नमस्कार करे, दोनों हाथ जोड़ शिरपर लगावे । फिर कुशल मंगल पूछकर विनयके साथ भूमिपर बैठे । गुरु भी धर्मवृद्धि आदिके द्वारा शिष्य बर्गको सन्तुष्ट करे ।। ४-५ ॥
स्वामिन् ब्रूहि कृपां कृत्वा श्रावकाचारविस्तरम् । तच्छ्रुत्वा श्रीगुरुचापि ब्रूयाद्धर्म तु तम्पति ॥ ६ ॥
हे स्वामिन् ! कृपाकर विस्तारपूर्वक श्रावकोंके आचरणको समझाइये | शिष्यके इस नम्र निवेदनको सुनकर श्रीगुरु भी उसे श्रावक-धर्म अच्छी तरह समझावें || ६ ||
धर्मकथन | मिथ्यात्वत्यजनं पूर्वं सम्यक्त्वग्रहणं तथा । द्वादशभेदभिन्नानां ब्रतानां परिपालनम् ॥ ७ ॥