________________
त्रैवर्णिकाचार |
आचमन ।
सन्नालपात्र सम्पूर्ण पूतशीतलवारिणा ।
तद्वभवेद्य दत्तेन कुर्यादाचमनं ततः ॥ ८९ ॥
इसके बाद वर उत्तम भृंगार ( झारी ) में भरे हुए तथा पहलेकी तरह आदरपूर्वक दिये हुए पवित्र और शीतल जलसे आचमन करे || ८९ ॥
कांस्यतालास्थितं त्यक्तकांस्यपात्रपिधानकम् । प्राशयेन्मधुपर्कार्यं दधि तद्वत्समंत्रकम् ॥ ९० ॥
४१
अनन्तर ऊपरका ढक्कन हटाकर, काँसेके वर्तनमें रक्खा हुआ दही और शक्कर, मधुपर्ककै लिए, मंत्रपूर्वक, आचमनकी तरह, वरको प्राशन करावे । वह मंत्र यह है: ॥ ९० ॥
मंत्र — ॐ ह्रीं भगवतो महापुरुषस्य पुरुषवरपुण्डरीकम्य परमेण तेजसा व्याप्तलोकस्य लोकोत्तरमङ्गलस्य मङ्गलस्वरूपस्य संस्कृत्य पादावर्थेनाभिजनेनातुकृत्याय उदवसितचत्वरेऽभ्यागतायाभियोगवयोमधुपर्काय समदत्तिसमन्वितायाघ्यस्य पाद्यस्य विधिमाप्ताय दध्यमृतं विश्राण्यते जामात्र अमुष्मै ॐ । इति मन्त्रयेत् । इस मंत्र को पढ़कर दही और शक्करको मंत्रित करे ।
मंत्र — ॐ नमोऽर्हते भगवते मुख्यमंगलाय प्राप्तामृताय कुमारं दध्यमृतं माशयामि झं वं ह्नः अ सि आ उ सा स्वाहा । इति मधुपकमन्त्रः । त्रिः प्राशयेत् । यह मंत्र पढ़कर तीन वार दही और शक्कर प्राशन करावे । वरको वस्त्रालंकार दान |
३२१
मालाभरणवस्त्राद्यैरलङ्कृत्य वरं ततः ।
कन्या भ्रात्रे प्रदद्यात्तद्वत्रं तेन धृतं पुरा ॥ ९१ ॥
इस विधिके हो चुकने बाद कन्याका पिता माला, आभूषण, वस्त्र आदिसे वरको अलंकृत करे । वर जो कपड़े पहले पहने रहता है उन्हें उतारकर कन्याके भाईको दे दे ।। ९१ ॥
कन्याको वस्त्रालंकार दान |
वरानीतैस्तु सद्वस्त्रैर्भूषणैश्च खगादिभिः ।
स्नातामभोजनां कन्यां पित। ऽलङ्कारयेत्ततः ।। ९२ ॥
अनन्तर जो स्नानकर चुकी हो और भोजन न किया हो ऐसी उस कन्या को उसका पिता, वरकी ओरसे लाये हुए वस्त्रों, आभूषणों और मालाओंसे अच्छी तरह अलंकृत करे ।। ९२ ।। यज्ञोपवीत ग्रहण |
पुनराचमनं कृत्वा ताम्बूलाक्षतचन्दनैः । यज्ञोपवीतवस्त्राणि स्वीकुर्याच्च वरोत्तमः ॥ ९३ ॥