________________
२४४
सोमसेनभट्टारकविरचितसज्जनेषु परा प्रीतिः पुत्रे सुप्रीतिरुच्यते ।
पियोद्भवश्च देवेषूत्साहस्तु क्रियते महान् ॥ ९२ ॥ पुत्र पैदा होनेके बाद, प्रीति, सुप्रीति और प्रियोद्भव क्रियाएं बड़े उत्साहके साथ करे । सजनोंमें प्रीति करना प्रीतिक्रिया है । पुत्रमें प्रीति करनेको सुप्रीतिक्रिया कहते हैं। और देवोंमें उत्साह फैलाना प्रियोद्भव-क्रिया है ॥ ९१-९२ ॥ ।
पुत्रे जाते पिता तस्य कुर्यादाचमनं मुदा। प्राणायामं विधायोच्चैराचमं पुनराचरेत् ॥ ९३ ॥ पूजावस्तूनि चादाय मङ्गलं कलशं तथा । महावाद्यस्य निर्घोषं ब्रजेद्धमजिनालये ॥ ९४ ॥ ततः प्रारभ्य सद्विमान् जिनालये नियोजयेत् । प्रतिदिनं स पूजार्थ यावन्नालं प्रच्छेदयेत् ॥ ९५ ॥ दानेन तर्पयेत्सर्वान् भट्टान भिक्षुजनान् पिता । वस्त्रभूषणताम्बूलैः स्वजनात् सकलानपि ॥ ९६ ॥ मुखमालोक्य पुत्रस्य पात्रे क्षीराज्यशर्कराः । संमिश्य पञ्चकृत्वस्तं प्राशयेत्काञ्चनेन सः ॥ ९७ ॥ स्त्रीपुत्रयोश्च कर्मैवं कर्तव्यं द्रव्यमात्रकम् ।
ब्रह्मसूत्रे धृतं नालं तेनावेष्टय निकृन्तयेत् ॥ ९८॥ पुत्रका जन्म होनेपर उसका पिता बड़े हर्षसे प्रथम आचमन करे। बाद प्राणायाम करके फिर आचमन करे। फिर पूजा-सामग्री और मंगल-कलश लेकर गाजेबाजेके साथ जिन-मंदिर जावे। उस दिनसे जबतक नालछेद क्रिया न हो तबतक प्रतिदिन पूजा करनेके लिए सदाचारी ब्राह्मणोंकी नियोजना करे, भाटों भिक्षुकों आदिको दान देकर सन्तुष्ट करे, और अपने सारे कुटुंबी जनोंको वस्त्र आभूषण और तांबूलसे संतुष्ट करे । पुत्रका मुख देखकर एक पात्रमें दूध घी और शक्कर मिलाकर सोनेकी चिमची अथवा दूसरे किसी सोनेके पात्रसे पांच दफे उस बच्चेके मुंहमें डाले । यह विधि पुत्रीके लिए भी मंत्र आदिका उच्चारण न कर सिर्फ क्रियामात्ररूप की जाय। इसके बाद नालको ब्रह्मसूत्र (जनेऊ) में लपेटकर नालच्छेद करे ॥ ९३-९८ ॥
ततस्तन्नाभिनालं तु शुचिस्थाने निवेशयेत् ।
रत्नमुक्ताफलद्रव्ययुक्तं भूमौ मुदा पिता ॥ ९९ ॥ पश्चात् पिता हर्षयुक्त होकर उस नालको रत्न और मोतीके साथ पवित्र भूमिमें गाड़े॥ ९९ ॥
प्रसूतौ वनिताऽगारे चतुरङ्गुलमात्रकम् । त्यक्त्वा मृदं मृदा शुच्या गोमयेन तु लेपयेत् ॥ १० ॥ पञ्चकल्कजलैरुष्णैः सा संस्नायात्सुतान्विता । तौ तृतीये तृतीयेऽन्हि शुचित्वमेवमाचरेताम् ॥ १०१ ॥