________________
२५२
सोमसेनभट्टारकविरचितपूर्वादिपूर्वपर्यन्तं गुर्वग्निब्राह्मणान्परान् । प्रदक्षिणाक्रमेणैव धौतवस्त्रं प्रसारयेत् ॥ १४२ ॥ तस्योपरिस्थितं पुत्रमुदङ्मुखं मुदा पिता । गमयेद्दक्षिणांध्यग्रं भुजौ सन्धृत्य पाणिना ॥ १४३ ॥ सव्यभागेऽग्निकुण्डं तत्सन्त्यज्य त्रिमदक्षिणाः।
दत्वाऽग्निगुरुयुद्धेभ्यः प्रणतिं कारयेत्पिता ॥ १४४ ॥ नवमें महीने में गमनके योग्य शुभ नक्षत्र शुभ दिन और शुभ योगसे पिता बालकको गमन करावे-गमनविधि करे। पहलेकी तरह इस विधिमें भी जिनमंदिरमें पूजा और होम करे । बालकको स्नान कराकर वस्त्र-आभूषणसे खूब सजावे । गुरु, अग्नि और ब्राह्मणोंके चारोंतरफ प्रदक्षिणाके क्रमसे पूर्व दिशासे पूर्व दिशातक एक सफेद धोया हुआ वस्त्र बिछावे । उसके ऊपर पिता बालकको उत्तरकी ओर मुखकर खड़ा करे और अपने हाथोंसे बालककी दोनों भुजाएं पकड़कर गमन करावे । गमनके समय पहिले बालकका दाहिना पैर आगे बढ़ावे । दाहिनी ओरके अग्निकुंडको छोड़कर तीन प्रदक्षिणा दिलाकर बाद अमि, गुरु और ब्राह्मणोंको उस बालकसे नमस्कार करावे ॥ १४०--१४४ ॥
मंत्र-ॐ नमोऽहते भगवते श्रीमते महावीराय चतुस्त्रिंशदतिशययुक्ताय बालकस्य पादन्यासं शिक्षयामि तस्य सौख्यं भवतु भवतु श्वी क्ष्वी स्वाहा । गमन कराते समय पिता यह मंत्र बोले ।
_व्युष्टिक्रिया। ततोऽस्य हायने पूण व्युष्टि म क्रिया मता। वर्षवर्धनपर्यायशब्दवाच्या यथाश्रुतम् ॥ १४५ ॥ तत्रापि पूर्ववद्दानं जैनी पूजा च पूर्ववत् ।
इष्टबन्धुसमाव्हानं सन्मानादिश्च लक्ष्यते ॥ १४६ ॥ पूरा एक वर्षका बालक होजानेपर व्युष्टिक्रिया की जाती है, जिसका दूसरा नाम वर्षवर्धनजन्मगांठ है । इस क्रियामें भी पहिलेकी तरह जिनपूजा, दान, होम करना और इष्टबन्धुओंको बुलाकर उनका यथायोग्य सन्मान आदि किया जाता है ॥ १४५-१४६ ॥
चौलकर्म। मुण्डनं सर्वजातीनां बालकेषु प्रवर्तते । पुष्टिबलपदं वक्ष्ये जैनशास्त्रानुमार्गतः ॥ १४७ ॥ तृतीये प्रथमे चाब्दे पञ्चमे सप्तमेऽपि वा । चौलकर्म गृही कुर्यात्कुलधर्मानुसारतः ॥ १४८ ॥ चूलाकर्म शिशोर्मातरि गर्भिण्यां यदि वा भवेत् । गर्भस्य वा विपत्तिः स्याद्विपत्तिवा शिशोरपि ॥ १४९ ॥