________________
૧૦૮
नथी. मु. चि. यात्राप्रकरण भी उ २७ भां तथा तेनी टीम પણ કેટલાક પ્રમાણેા છે, તે ઘાતચંદ્રના સંબંધમાં પરસ્પર વિરેશधीरो। छे भाटे या भामतनो विचार |२| घंटे छे. जगन्मोहनभां પણ ધાતચંદ્રના પરિહાર જોવામાં આવે છે સૌનનો મત છે કે मु. मा. गुजराती भाषांतरभा
मेषे वेदा वृषेऽष्टौ च मिथुने च तृतीयकः दश कर्के रविः सिंहे कन्या अंकः प्रकीर्तितः ॥ मकरे ऋषयः प्रोक्ता: कुंभे बाणा उदाहृता: मीने त्रिः कालचंद्रः शौनकश्चेदमब्रवीत् ॥
भेषने ४, वृषलने ८, भिथुनने 3, उन्याने ८, भरने ७, लने य, भीनने ४, મતાંતર બીજા સર્વમાન્ય ગ્રંથમાં તેવામાં વ્યવહારમાં પણ ચાલુ હેાય એમ જણાતું નથી. (૭૪)
१०, सिडने १२, चंद्र असचंद्र छे. मा આવતે નથી. તેમજ
चतुर्थाष्टमद्वादशचंद्रविचारः
अष्टमे द्वादशे चंद्रे कन्याया नैव शस्यते करग्रहश्चतुर्थेऽपि संभवे सति नो भवेत् व्रतारंभकाले तथा चेोपवीते विवाहादिकार्ये च पट्टाभिषेके तथा वेदविद्यासुगर्भाभिधाने विधुर्द्धादशः श्रेष्ठस्सीमंत काले पातालरंध्रव्ययगे शशांके वरस्य पाणिग्रहणं प्रशस्तम् स्त्रीणां शशांकस्य बलं विलोक्यमित्युच्यते शौनकगर्ग मुख्यैः ७७
Aho! Shrutgyanam
७५
७६