________________
૩૦
स्वक्षेत्रस्वचगो वा स्यादन्यक्षेत्रगतापि वा पापग्रहयुतचंद्रः करोति मरणं तयोः सग्रहश्च द्विधा प्रोक्तो राशि नक्षत्रभेदतः नक्षत्रसग्रहो दुष्टो न दुष्टो राशिसग्रहः शुभग्रहयुते चंद्रे स्वोच्च स्थे मित्रराशिगे दोपाय न भवेल्लग्नं दंपत्याः श्रेयसे सदा शनि भौमार्केज्यसितैयु कश्चंद्रश्च येोषिताम् कुर्याद्वैधव्यदौर्भाग्यं ज्ञजीवाभ्यां शुभावहः गुरु: स्वकीयवर्गस्थो बलवान् कंटकस्थित: पश्येत्सग्रहशीतांशुं तद्दोषविलयं नयेत्
पापात्सप्तमगः शशी यदि भवेत्पापेन चेत्संगता यत्नेनापि विवर्जयेन्मुनिमते दोषः सदा कथ्यते यात्रायां विषदा गृहेषु मरणं क्षौरेषु रोगो महान् उद्वाहे विधवा व्रते च निधनं शून्यं च कर्मणि सप्तमस्यो यदा चंद्रो भवेद्भावफलाष्टमः न तदा दीयते लग्नं शुभैः सर्वग्रहैरपि
૪
१५
१६
१७
१८
१९
२०
લગ્ન શુદ્ધિમાં જો ચંદ્રમાં કાઇ પણ ગ્રહ સાથે હાય તે। સગ્રહ દોષ કહે છે. તેવાં દેષમાં લગ્ન કરવા નહી. જો ચંદ્રમાં સ્વગૃહી પેાતાના ઉચ્ચના, અથવા ગમે તે ગ્રહની રાશિનો, પાપ ગ્રહ યુકત હાય તા તે દંપતીનું મરણ કરે છે. આ પ્રષ એ પ્રકારના છે. राशिसग्रह भने नक्षत्रसग्रह. तेथां नक्षत्रसंग्रह नेष्ट छे, राशिસઋદુ નેષ્ટ નથી. રાશિ સગ્રહ અને નક્ષત્ર સંગ્રહ એ બેઉ
18:
Aho ! Shrutgyanam