Book Title: Muhurt Sangraha
Author(s): Ambalal Sharma, Krishnashankar Keshavram
Publisher: Jagannath Parshuram Dwivedi

View full book text
Previous | Next

Page 351
________________ चूडारने-एकार्गलं तु काश्मीरे कुलिकं मागधे त्यजेत् जामित्र मालवादेशे बाल्हिके पंचपंचकम् कंटकं कालवेलां च ध्येजबर्बरमालवे ऋक्षवेधं मृत्युयोगं सर्वदेशेषु वर्जयेत् अगदंग कलिंगेषु नेपाले मागधे तथा मृत्युयोगस्तु सत्याज्यो नान्यदेशे कदाचन लल्ल:-अपि विष्टिय॑तीपातो भवेद्वा कुलिकादयः - हन्यते सिद्धियोगेन भास्करेण तमो यथा गर्ग:-विधस्योत्तरकूले तु यावदातुहिनाचलम् यमघंटकदोषोस्ति नान्यदेशेषु विद्यते मत्स्यांगमगधांधेषु यमघंटस्तु दोषकृत् काश्मीरे कुलिकं दुष्टमर्धयामस्तु सर्वतः सप्तर्षयः-लग्राधिपश्च षष्टे चेद्वैधव्यं निश्चितं भवेत् तथा चास्तं गते क्षीणे त्रिभिर्वचैन संशयः गर्ग:-यत्र लनाधिपः षष्ठे रविभौमोऽथवापरः लल्लग्नं यलतस्त्याज्यं शुभैः सर्वग्रहरपि ११७ भावेन षष्ठाष्टमगो यदि स्यालमाधिपो वाय नवांशपो वा दृष्काणपो वा शशलांछना वा पाणिग्रहे मृत्युको विलम्ने १९८ विवाहवृंदावने अभ्याय ४ । * विवाहवृंदावनस्य प्रहयोगाध्याये लमशुद्धिकाले चक्र, ध्वज, वापि, शंख, श्रीवत्स, कामुक, आनंद, कुठार, कूर्म, अर्धचंद्र, मुसल, गज, योगाश्च प्रदर्शिताः संति, विस्तरभियान न लिखिताः । तत्रैव कणेहत्य निरीक्षणीयम्. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366