Book Title: Muhurt Sangraha
Author(s): Ambalal Sharma, Krishnashankar Keshavram
Publisher: Jagannath Parshuram Dwivedi
View full book text
________________
3४3
आधानारव्ये जातकर्मादिकार्ये विद्यारंभेोद्वाहमजीप्रबंधे कृष्यारंभे कर्णवेधे प्रयाणे नक्षत्रेशे द्वादशस्थे शुभं स्यात् १३९ राज्याभिषेके च निषेककाले संप्राशने सद्व्रतबंधने च करमहे यानविधौ हिमांशुर्लाभप्रदो द्वादशगो बलीयान् १४० पाणिग्रह स्त्रीसुरताभिषेकसीमंतयात्रा व्रतबंधनेषु व्रतोपवासादिषु गर्गमुख्यैः प्रोक्तः शुभेो द्वादशगो हिमांशुः १४९
रान्यालिषेऊ, युद्ध, व्रत' उपनयन, विवाह, यात्रामां मारभे। चंद्र शुभ छे. निषे-गर्भाधान, राज्याभिषेक, नन्भ, व्रतमधन, विवाह, यात्रामां द्वादृश चंद्र शुल छे. गर्भाधान, लतम्भ, विद्याविवाह, भोक, कृषिकर्भ वध, प्रयाशुभां भारभ चंद्र श्रेष्ट छे. राज्याभिषेक, गर्भाधान, अन्नप्राशन प्रतमध, लग्न, यात्रामां भद्र मारभो होय तो ते श्रेष्ट छे. विवाह, गर्भाधान, राज्यभिषेक, सीमांत संस्कार, यात्रा, प्रतषध, व्रत, उपवास वगेरेभां ने मारमा ચંદ્ર હોય તે! તે શુભ છે એમ TM વીગેરે મુનિએ કહે છે. वसिष्टसंहितायाम् गोचराध्याये, चंद्रताराबलाध्याये निखिलेषु च कार्येषु चंद्रबलं मुख्यमखिलं नृणाम् हिमकरवीर्याद्वीर्थं संश्रित्यैव ग्रहाश्च साध्वसाधुफलम् ददतींद्वियाणि मनसा सहितानि यथा स्वकार्य दक्षाणि १४२ अखिलम्गाणां हरिरिवखचरवलानां च चंद्रबलम् हिमकिरणे बलिनि सति सर्वे बलिना वियंञ्चरा नित्यम्
Aho! Shrutgyanam

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366