Book Title: Muhurt Sangraha
Author(s): Ambalal Sharma, Krishnashankar Keshavram
Publisher: Jagannath Parshuram Dwivedi

View full book text
Previous | Next

Page 347
________________ ૩૩૧ અને મદોન્મત્ત હાથીને ટોળાને હણે છે. એ પ્રમાણે લગ્નમાં ગુરૂ– शु-सुध-१४। होय तो सापानी नाश 3रे छे ............ ઇંદ્રાદિ દેવતાઓ કહે છે. દરેક પ્રકારનું લગ્ન વિરૂદ્ધ હોય પણ કેંદ્રમાં ગુરૂ હેય તે જેમ સૂર્યચંદ્રના કિરણોથી અંધકાર નાશ પામે છે. તેમ સર્વે દોષો દૂર થઈ જાય છે. ૮૫–૯૩ पीयूषधारायां वशिष्ठः ये लमदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः लग्ने गुरुस्तान विमलान करोति फलं यथांभः कतकद्रुमस्य ९४ नारदः-मुहूर्तपापषवर्गकुनवांशप्रहात्थिताः ये दोषास्तान् निहत्येव यदैकादशगः शशी दिवासूर्ये निशाचंद्रे लम्ने चैकादशे स्थिते काटिदोषा विनश्यति गर्गस्य वचनं यथा मुहूर्तचिंतामणी विवाहप्रकरणे. अदायनर्तुतिथिमासभपक्षदग्धाः तिथ्यंधकाणबधिरांगमुखाच दोषाः । नश्यति विद्गुरुसितेष्विह केंद्रकाणे तद्वच पापविधुयुक्तनवांशदोषाः केंद्रकाणे जीव आये रवी या लग्ने चंद्रे वापि वर्गोत्तमे वा सर्वे दोषां: नाशमायोति चंद्र लामे तदुर्मुहूतांशदोषाः ९८ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366