SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ૩૩૧ અને મદોન્મત્ત હાથીને ટોળાને હણે છે. એ પ્રમાણે લગ્નમાં ગુરૂ– शु-सुध-१४। होय तो सापानी नाश 3रे छे ............ ઇંદ્રાદિ દેવતાઓ કહે છે. દરેક પ્રકારનું લગ્ન વિરૂદ્ધ હોય પણ કેંદ્રમાં ગુરૂ હેય તે જેમ સૂર્યચંદ્રના કિરણોથી અંધકાર નાશ પામે છે. તેમ સર્વે દોષો દૂર થઈ જાય છે. ૮૫–૯૩ पीयूषधारायां वशिष्ठः ये लमदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः लग्ने गुरुस्तान विमलान करोति फलं यथांभः कतकद्रुमस्य ९४ नारदः-मुहूर्तपापषवर्गकुनवांशप्रहात्थिताः ये दोषास्तान् निहत्येव यदैकादशगः शशी दिवासूर्ये निशाचंद्रे लम्ने चैकादशे स्थिते काटिदोषा विनश्यति गर्गस्य वचनं यथा मुहूर्तचिंतामणी विवाहप्रकरणे. अदायनर्तुतिथिमासभपक्षदग्धाः तिथ्यंधकाणबधिरांगमुखाच दोषाः । नश्यति विद्गुरुसितेष्विह केंद्रकाणे तद्वच पापविधुयुक्तनवांशदोषाः केंद्रकाणे जीव आये रवी या लग्ने चंद्रे वापि वर्गोत्तमे वा सर्वे दोषां: नाशमायोति चंद्र लामे तदुर्मुहूतांशदोषाः ९८ Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy