Book Title: Muhurt Sangraha
Author(s): Ambalal Sharma, Krishnashankar Keshavram
Publisher: Jagannath Parshuram Dwivedi
View full book text
________________
२८
રાંદ્રદેવ, જામિત્રદેવ, એ સર્વ દેજોને નાશ કેંદ્રમાં બેઠેલો ગુરૂ કરે છે. સર્પને નાશ જેમ ગરૂડ કરે તે મુજબ. લગ્નદોષ, નવમાંશ દોષ વગેરે સર્વ દેબને નાશ બલિષ્ઠ કંદમાં બેઠેલે ગુરૂ છે. અગ્નિ
म 12ने लभ 3रे ते प्रमाणे. (७८-८४) . सङ्करराशेरशुभो नवांशः प्रोक्तः सपापोपि विलासंस्थः केंद्रत्रिकोणेषु गुरुः सितो वा यदा तदा सावशुभोपि शस्तः ८५ इत्यादयो लग्ननवांशदोषा ये चैव पापेक्षणयोगजाताः नश्यति ते देवगुरौ सिते वा त्रिकोणकर्मीबुजलाभसंस्ये ८६ षष्ठे सिते भूमिसुतेऽष्टमे वा षष्ठाष्टगे शीतकरे विलग्नात् तदोषनाशं रविरायसंस्थो लग्नेऽथवा कंद्रगुरुः करोति
बुधो वा यदि वा जीवः शुको वा यदि केंद्रगः ____ लक्षदोषान् विनिम्नति विष्णोश्चक्रं यथानमाम् ये दोषा ग्रहयोगयोगजनिता ये मासपोद्भवाः ये जामित्रमुहूर्तवारविहिता अर्काकिंवः कृताः ये चैव ग्रहलत्तयैव जनिता ये चैव लग्नस्थिताः तान् हित्वा शुभदौ सुरासुरगुरू केंद्रत्रिकोणस्थितौ
दुर्लनं दुर्मुहूर्तोऽपि दुर्निमित्तांशजादयः ते सर्वे विलयं यांति केंद्रस्थाने बृहस्पतिः किं कुर्वति ग्रहाः सर्वं यस्य केंद्रे बृहस्पतिः मत्तमातंगयूथानां शतं हंति च केसरी एकः सूर्यस्तपति गगने चांधकारं निहंति एकः सिंहो विचरति वने मत्तमातंगथात्
Aho ! Shrutgyanam

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366