________________
૨૭૯
કહે છે કે નહી દિનમાન લેવું, આ બાબતને વિચાર હુ તે પંડિતોનેજ કરવા વિનવું હું” જે શેષ ૨−૮ રહે તેા પિતૃ સંબંધી ખાધા समभवी, शेष ७–३-२ हे तो हेवीन । होष समन्वो, शेष १-४રહે તેા ભૂતાદિકની બાધા સમજવી. શેષ ૫–૧–રહે તે કાઇ પણ પ્રકારની બાધા નથી એમ જાણવુ. આ વાત નારદ મુનિએ કહી છે. અને તેજ પૂર્વે મળ્યે પણ કહી હતી માટે જરૂર ભરેસા पात्र छे. २०२२०३
अथाक्षतादीनां ग्रंथिस्थापनादिप्रकारः
सुदिने वास्तसमये स्ववत्रेणाथ ग्रंथिकाम् बीया तंदुलादीनां सार्धमुष्टित्रयस्य च ॥ स्त्र ग्रंथिः शयनस्थाने स्थापनीया प्रयत्नतः पूगीफलं हरिद्रां च स्वर्ण रौप्यादिदक्षिणाम् निक्षिप्य ग्रंथिकामध्ये शीर्ष स्थाने ततो न्यसेत् स्वयं व्यवाय " ग्राम्यधर्म " रहितः शुचिर्भुक्तः स्वपेत्ततः २०६ प्रातर्गृहीत्वा तां ग्रंथि ज्योतिर्विद् सदनं प्रति गत्वा नत्वा प्रार्थयेत्तं स्वकार्य च निवेदयेत् ज्योतिर्विश्च ततो ग्रंथि विमुच्य पट्टिकापरि प्रसार्य त्रिविधं भागं कुर्यात्तत्र विचक्षणः अनेकविधदेोषाणामेकस्य निश्चयाय हि पर्व कृतविभागेभ्यः किंचित्किंचित्समाहरेत् समासमविभागेन विचार्य मणका वदेत्
Aho! Shrutgyanam
२०४
२०५
२०७
२०८
२०९