________________
नामचतुष्टयाप्याये प्रथमो धातुपादः
२१ (कारिका१४), तथापि पूर्वाचार्यों ने 'नाम' संज्ञा का अधिकांश व्यवहार सुबन्त पद के लिए किया है । जैसे
__काशकृत्स्नधातुव्याख्यान - “लिङ्गे किमि चिति विभक्तावेतन्नाम" (सू०२)। लिङ्गम् प्रातिपदिकम्, किम्-स्त्रीत्वादिकम्, चित् संख्या, विभक्तिः कर्मादिकारकम्, एष्वर्थेषु यच्छब्दरूपं वर्तते तन्नाम इत्युच्यते (व्याख्या)। इस व्याख्या से स्पष्ट है कि पूर्वाचार्य प्रातिपदिक के अर्थ में लिङ्गसंज्ञा का भी व्यवहार करते थे।
गोपथब्राह्मण- किं नामाख्यातम् (१।१।२४)। बृहदेवता- अष्टौ यत्र प्रयुज्यन्ते नानार्थेषु विभक्तयः ।
तन्नाम कवयः प्राहु दे वचनलिङ्गयोः ।। (१२।१८)। वाजसनेयिप्रातिशाख्य- नाम वायव्यमिष्यते (८/५२) । अथर्ववेदप्रातिशाख्य- आख्यातानि नामसदृशानि (१/३/३)। नाट्यशास्त्र - नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः ।
सन्धिविभक्तिषु युक्तो विज्ञेयो वाचकाभिनयः ।। (१४/४)। अर्वाचीन आचार्यों ने 'लिङ्ग' संज्ञा के अर्थ में 'प्रातिपदिक -नाम-मृत्-लि'
शब्दों का प्रयोग किया है अग्निपुराण- धातुप्रत्ययहीनं यत् स्यात् प्रातिपदिकं तु तत् (३५०/२३)। नारदपुराण- अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्जितम् (५२/३)। जैनेन्द्रव्याकरण- अधु मृत् (१/१/५)। हैमशब्दानुशासन - अधातुविभक्तिवाक्यमर्थवन्नाम (१/१/२७) । मुग्धबोधव्याकरण - क्त्यन्तान्यौ दली (सू० १४)।
(४) लिङ्गसंज्ञा में धातुओं का वर्जन यदि न किया जाता तो 'अहन्' इत्यादि में धातुओं की भी लिङ्गसंज्ञा हो जाने से नलोप आदि कार्य प्रवृत्त हो जाते - "लिङ्गान्तनकारस्य" (२/३/५६) । विभक्ति का परित्याग किए जाने से 'वृक्षान्' की भी लिङ्गसंज्ञा और उसके फलस्वरूप नलोप नहीं होता है।