Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२
उत्तराध्ययनसूत्रे मनु मजन्मफलमिति मन्यमानः शीघ्रमेवाभिनिष्कामति । अत एवं य आर्यवचने तीर्थकर वचने रमते अनुरागं करोति । तं जनं ब्राह्मणं ब्रूमः ॥ २० ॥ मूलम्-जायरूंवं जहांमटुं, निद्धंतमलपावगं ।
रागदोसंभयाईयं, 'तं वयं ब्रूम माहणं ॥ २१॥ छाया-जातरूपं यथाऽऽमृष्टं, पावकनिर्मातमलम् ।
रागद्वेषभयातीतं, तं वयं ब्रूमो ब्राह्मणम् ॥ २१ ॥ टीका--' जायरूवं '-इत्यादि।
यथान्येन प्रकारेण आमृष्टं-मनः शिलादिभिः शोधितम् , पुनः पावकनिर्मातमलम्-पावकेन अग्निना निर्मातंदूरीकृतं मलं यस्य तत्तथाभूतं जातरूपं मुवर्ण बाह्याभ्यन्तरनिर्मलं भवति, एवमेव यो बाह्याभ्यन्तर निर्मलो भवति, एवंभृतं रागद्वेषभयातीतं-रागद्वेषभयविनिमुक्तं तं जनं वयं ब्राह्मणं ब्रूमः । 'निदंतमलपावगं ' इत्यत्र 'पावग ' शब्दस्य परनिपात आपत्वात् ॥ २१ ॥ किन्तु ' यही मनुष्य जन्मका फल है ' ऐसा मानता हुआ प्रव्रज्या लेता है तथा (जो अज्जवयणम्मि रमए तं वयं माहणं बूम-यः आर्यवचनेरमते तं वयं ब्राह्मणम् ब्रूमः ) जो आर्य वचनमें-तीर्थकर प्रभुके वचनोंमें अनुराग करता है ऐसे व्यक्तिको ही हम लोग ब्राह्मण कहते हैं ॥२०॥ 'जायरूवं ' इत्यादि।
अन्वयार्थ (जहा-यथा) जिस तरह (आमटुं-आमृष्टम् ) मनः शिला दिकसे शोधित किया गया पुनः (पावगं निद्वंतमलं-पावकं निर्मातमलम् ) अग्नि द्वारा जिसका मल सर्वथा नष्ट किया गया है ऐसा (जाय स्वं-जातरूपम् ) सुवर्ण भीतर और बाहिरमें निर्मल होता है इसी तरह જન્મનું ફળ છે” એવું માનતા રહીને જે પ્રવજ્યા લે છે. તથા જે અન્ન वयणम्मि रमए तं वयं माहणं बूम-यः आर्यवचने रमते तं वयं ब्राह्मणं ब्रमः જે આર્યવચનમાં તીર્થંકર પ્રભુના વચનેમાં અનુરાગ કરે છે. એવી વ્યકિતને જ અમે લેકે બ્રાહ્મણ કહીએ છીએ. જે ૨૦ છે
" जायरूवं "-त्याह!
मन्वयार्थ–जहा-यथा देश आमट्ठ-आमृष्टम् मन:शाEिथा शामi मावस मने ५२ पावगं निद्धंतमलम्-पावकं निर्मातमलम् भनि राना भसीनता सर्वथा नष्ट ४२वामा मावस छे से जायरू -जातरूपम् सुवा અંદર અને બહારથી નિર્મળ હોય છે, આજ પ્રમાણે જે અંદર અને બહારથી
उत्तराध्ययन सूत्र:४