Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका. अ० २५ जयघोष-विजयघोषचरित्रम्
अथ कुशलसन्दिष्टब्राह्मण स्वरूपमुत्तरगाथाभिराहमूलम्-जो नै सर्जेइ आगंतुं, पठेवयंतो न सोयइ ।
रमए अजवयणम्मि, तं वयं ब्रूम मौहणं ॥२०॥ छाया-यो न सजति आगन्तुं, प्रव्रजन् न शोचति ।
रमते आर्यवचने, तं वयं ब्रूमो ब्राह्मणम् ॥२०॥ टीका-'जो न '-इत्यादि।
यः प्रव्रजितः आगन्तुं न सजति-अव्रज्यापर्यायाद् गार्हस्थ्यपर्यायमागन्तु नेच्छति । तथा प्रव्रजन-प्रव्रज्यां गृह्णन् न शोचतिमा विना मम पित्रादयः कथं स्थास्यन्ति, एभ्यो विनाऽहं कथं स्थास्यामीति वा खेदं न करोति, किन्तु इदमेव ब्राह्मण कहा है उसको हम ब्राह्मण कहते हैं, तथा (जो लोए बंभणो घुत्तो-यः लोके ब्राह्मण उक्तः ) लोकमें जो ब्राह्मणरूपसे प्रसिद्ध हुआ है तथा ( अग्गी वा जहा महिओ-अग्नि र्वा यथा महितः ) अग्निके समान जो पूज्य माना गया है उसको हम ब्राह्मण कहते हैं ॥१९॥
किस प्रकारके व्यक्तिको कुशल पुरुषोंने ब्राह्मण कहा है-इस पातको सूत्रकार कहते हैं-'जो न ' इत्यादि ।
अन्वयार्थ (जो आगंतुं न सज्जइ-यः आगन्तुं न सजति ) जो प्रव्रज्या पर्यायसे पुनः गार्हस्थ्यपर्यायमें आनेकी इच्छा नहीं करता है तथा (पव्वयंतो न सोयइ-प्रव्रजन् न शोचति ) दीक्षा लेता हुआ जो ऐसा विचार नहीं करता है कि ' मेरे पिता आदि स्वजन मेरे विना कैसे रहेगे तथा इनके विना मैं कैसे रहूंगा' इस प्रकारका जो खेद नहीं करता है श्रास जलीय छीमे तथा जे लोए बंभणो वुत्तो-यः लोके ब्राह्मणः उतः मां श्राझ३५थी प्रसिद्ध येत छे तथा अग्गीवा जहा महिओ-अग्निर्वा यथा महितः मनिना સમાન જે પૂજ્ય માનવામાં આવેલ છે અને અમે બ્રાહ્મણ કહીએ છીએ. ૧૯
કયા પ્રકારની વ્યકિતને કુશળ પુરુષોએ બ્રાહ્મણ કહેલ છેઆ વાતને सूत्रा२ छ-"जो न"
स-या-जो आगंतुं न सज्जइ-यः आगंतुं न सजति रे प्रया પર્યાયથી ફરી ગ્રહસ્થપર્યાયમાં આવવાની ઈચ્છા કરતા નથી. તથા પદરચતો ન सोयइ-प्रव्रजन् न शोचति दीक्षा देती मते थे वो वियार ४२ नया મારા પિતા આદિ સ્વજન મારા વગર કઈ રીતે રહેશે તથા એમના વિના હું કેમ રહી શકીશ? આ પ્રકારને જે ખેદ કરતા નથી. કિંતુ “આજ મનુષ્ય
उत्तराध्ययन सूत्र:४