Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०
उत्तराध्ययन सूत्रे
I
च्छादिता अग्नय इव सन्ति । अयं भावः - यथा भस्मच्छन्नोऽग्निर्बहिरूपशान्तोऽप्यन्तः प्रज्वलत्येव । तथैवैतेऽपि बहिरुपशमवत्वेन दृश्यमाना अध्यन्तः कषायवत्तया प्रज्वलन्त्येव । अतो नास्ति तेषां स्वपरोद्धहण क्षमत्वमिति ॥ १८ ॥
कस्तर्हि भवन्मते ब्राह्मणः । इति प्रश्ने प्राह-
मूलम् - जो लोए बंभणो त्तो, अग्गी वा महिओ जंहा । संया कुसलंसंदिहं, "तं वयं बूम मोहणं ॥ १९ ॥ छाया -- यो लोके ब्राह्मण उक्तः, अग्नि र्वा महितो यथा । सदा कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ १९ ॥ टीका--' जो लोए ' इत्यादि ।
"
लोके यः कुशलैर्ब्राह्मण उक्तः कथितः सः अग्निर्यथा=अग्निरिवमहितः= पूजितो भवति । सदा सर्वकाल कुशलसन्दिष्टम् - कुशलैः = तत्वज्ञैः सन्दिष्टं = यथार्थ ब्राह्मणोऽयमिति रूपेण प्रदर्शितं जनं वयं ब्राह्मणं ब्रूमः = कथयामः ' वा ' शब्दः पूरणे ।। १९ ।।
भस्मसे ढकी हुई अग्निके समान हैं। जिस प्रकार ऊपर से राखसे ढकी हुई अग्नि भीतर में जाज्वल्यमान रहा करती है उसी प्रकार ये भी ऊपर से स्वाध्याय तप आदिसे युक्त होने पर भी भातर कषायरूप ज्वालासे प्रज्वलित रहा करते हैं । अतः इनमें स्वपर तारकता नहीं आ सकती है ॥ १८ ॥
पुनः मुनिराजने उस विजयघोष ब्राह्मणसे कहा कि तुम यदि हमसे यह पूछो कि ब्राह्मण तुम्हारे मतानुसार कौन है - तो सुनो हम इसका तुमको उत्तर देते हैं-' जो लोए ' इत्यादि ।
अन्वयार्थ - (सया कूसलसंदि तं वयं माहणं धूम - सदा कुशल सन्दिष्टं तं वयं ब्राह्मणं ब्रूमः ) सदा कुशल - तत्त्वज्ञ व्यक्तियोंने जिसको
વસતિ ભસ્મથી ઢાંકેલા અગ્નિના જેવા છે. જે પ્રમાણે ઉપરથી રાખથી ઢંકાયેલ અગ્નિ અંદરથી જેમ જાજ્વલ્યમાન હાય છે તે પ્રકારે આ પણ ઉપરથી સ્વાધ્યાય, તપ, આદિથી યુક્ત હવા છતાં પણ અંદરખાને કષાયરૂપ જવાલાથી પ્રજવલિત રહ્યા કરે છે. આ કારણે તેમનામાં પેાતાને તેમજ બીજાને તારવાની શક્તિ આવી શકતી નથી. ।। ૧૮૫
ફરીથી મુનિરાજે એ વિજયઘાષ બ્રાહ્મણને કહ્યુ કે, તમે જો મને એ પૂછે છે કે, તમારા મત અનુસાર બ્રાહ્મણુ કાણુ છે, તેા સાંભળેા હું એના तमने उत्तर आयु छु - " जो लोए "-इत्याहि !
मन्वयार्थ –सया कुसलसंदिट्टं तं वयं माहणं बूम -सदा कुशलसंदिष्टं ते वयं ब्राह्मणं ब्रूमः सडा दुशण-तत्वज्ञ व्यक्तियो मेने ब्राह्मणु उडेल छे भने अभे
उत्तराध्ययन सूत्र : ४