Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका सू. ५ पद्मवर वेदिकायाः बाहर्भागस्थ वनपण्डवर्णनम् प्रत्येकेषु सम्बन्धः, तेन तत्र अनेके ये रथाः अनेकानि यानि शकटानि, अनेकानि यानि यानानि अश्वादीनि, अनेकानि यानि युग्यानि गोल्लदेशप्रसिद्धानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि जम्पानानि 'गिल्लि' इति देशीयः शब्द आसन विशेषार्थकः तेन हस्तिनः पृष्टोपर्यासनानि 'अम्बाड़ी' इति प्रसिद्धानि गिल्लिपदवाच्यानि । 'थिल्ली' इत्यपि देशीयः क्रोडारथार्थकः, तेन लाटदेशप्रसिद्धाः क्रीडारथाः थिल्लिपदवाच्याः, स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, एवम् अनेकाः या शिबिकाः-पुरु वाह्ययानविशेषाः पालखी' इति प्रसिद्धाः, तासामनेकरथाधनेक शिविकान्तानाम् अधोऽतिविस्तीर्णत्वात् प्रविमोचनं स्थापनं यत्र ते तादृशाः। क्रीडार्थमागतानां जनानामनेकरथादयस्तत्र स्थाप्यन्त इति भावः । तथा-सुरम्याः, अतिरमणीयाः प्रासादीयाः-दर्शकानां हृदयप्रसादकराः, यावत्पदेन “दर्शनीयाः द्रष्टुं योग्याः, तथा अभिरूपा:-सर्वथा दर्शकजनमनोनयनहारिणः” इति पदद्वयं बोध्यम् । तथाप्रतिरूपाः-असाधारणरूपयुक्ताः, इति । सू० ५॥
शाखाओं और अवान्तर शाखाओं के विटप- विस्तार से युक्त हैं ये इतने मोटे हैं कि अनेक पुरुष एक साथ हाथ पसारे तब भी इनके स्कन्ध को अपने अङ्क में नहीं भर सकते हैं। इनका जो स्कन्ध है वह मोटे होने के साथ सान्द्र है- मजबूत है , पोला नहीं है। गोल है- आडा टेड़ा नहीं हैं । सरल है इनके पत्र ऐसे हैं कि जिनमें छिद्र का नामतक भी नहीं है । अथवावृक्षों की डालियों आपस में इस रूप से मिली हुई हैं कि उनके पत्र आपस में एक दूसरे पत्रों के साथ संलग्न होते गये हैं । अतः छिद्र वहां नहीं होता है । इसलिये सूर्य की किरणों को वहां प्रवेश करने के लिये स्थान नहीं प्राप्त होता है , " इत्यादि रूप से इस सूत्रपाठ में आगत यह वनषण्ड का वर्णन जीवाभिगम सूत्र में व्याख्यात किया जा चुका है । अतः वहीं से इस पाठ की व्याख्या जान लेनी चाहिये ॥५॥
એટલા વિશાળ છે કે અનેક પુરુષે એકી સાથે હાથ પહોળા કરે છતાં એ એમના થડને પિતાના બાહુઓમાં સમાપ્તિ કરી શકતા નથી. એમના' જે સ્કર્ષે છે તે મોટા હોવાથી सान्द्र छ, भ न छ, पासा नथी. छे, 24131-4it नथ), स२१ छ. मेमना ५istઓ એવા છે કે જેમનામાં છિદ્ર નથી અથવા વૃક્ષની શાખાએ એક બીજાથી એવી રીતે સમ્મિલિત થયેલી છે કે તેમના પાંદડાઓ પરસ્પર સંલગ્ન થઈ ગયાં છે. એથી ત્યાં છિદ્રો રહ્યા નથી, એથી સૂર્યના કિરણેને ત્યાં પ્રવેશવા માટે અવકાશ નથી. ઈત્યાદિરૂપમાં આ સૂત્ર પાઠમાં વર્ણિત આ વનખંડનું વર્ણન જીવાભિગમ સૂત્રમાં વ્યાખ્યાત કરવામાં આવેલ છે. જિજ્ઞાસુઓએ ત્યાંથી આ પાઠની વ્યાખ્યા જાણી લેવી જોઈએ. પાપા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org