Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक:१
आराधना
वीर जैन
श्री महावी
कोबा.
अमृतं
अमृत
तु विद्या
तु
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
For Private And Personal
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्राप्तिस्थान : श्रीनेमिविज्ञान कस्तूरमरि ज्ञानमंदिर, गोपीपुरा मेइनरोड,
सुरत.
प्राप्तिस्थान : जसवंतलाल गिग्धरलाल शाह, ठे. ३०९/४ जैनप्रकाशन मंदिर,
डोशीवाडानी पोळ, अहमदाबाद.
प्राप्तिस्थान : श्री सरस्वती पुस्तक भंडार, रतनपोळ, हाथीखाना,
अहमदाबाद.
XXXWWWUWWVYUUUURXOWUN LUXE
सर्वहक्कस्वायत्तीकृतेव प्रकाशकेन राजतन्प्रवाहकादेशानुसारेण।
मूल्यम् ५-.
प्रकाशक: श्री नेमिविज्ञान कस्तूरसूरि ज्ञानमंदिर ___ संघवी शांतिभाई चीमनलाल गोपीपुरा, कायस्थ महोल्ला, सुरत.
डी. सी. शाह, आशा प्रीन्टर्स,
मुंबइ.
For Private And Personal
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जगद्गुरु शासन सम्राट् सूरिचक्रचक्रवर्ति-प्रौढप्रभावशालि भट्टारकाचार्यदेव
000000xxaaaaaaaaaaaaaaaaaaaaaaaaaaa8000oxxxwwwwwwwoxaaaaaaaa
जन्म सं. १९२९ कार्तिक शुक्ल १ महुवा. | दीक्षा सं. १९४५ ज्येष्ठ सुद ७ भावनगर.
गणिपद सं. १९६० कार्तिक वद ७ वळा |
088888888888888888888888888888888888888888888888888800g
पन्यासपद सं. १९६० मागसर सुद ३
शाशनमा
श्रीमान् विजयनेमिसूरीश्वरजी महाराज
o आचार्यपद सं. १९६४ ज्येष्ठ सुद ५ भावनगर.
स्वर्गवास सं. २००५ आलो वद ०)) महुवा.
For Private And Personal
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
समयज्ञ-शान्तमूर्ति वात्सल्यवारिधि आचार्यदेव
दीक्षा सं. १९६२ कार्तिक वद ३ वलाद. गणिपद १९७३ धानेराव.
प्रन्यासपद सं. १९७३ घानेराव.
आचार्य पद सं. १९९१ ज्येष्ठ शु. १२ महुवा.
उपाध्याय पद सं. १९८७ कार्तिक वद ३ अमदावाद.
088888888888888888888888888888888888888888400000000000000000
जन्म सं. १९४७ पाटण.
RITHILE
श्रीमान् विजयविज्ञानसूरीश्वरजी महाराज
स्वर्गवास सं. २०२२ चैत्र सुद १० गुरु खंभात.
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
saooooond
opox
www.kobatirth.org
गुरूणं गुणसंभरणा
चरिमतित्थय रसिरिवद्धमाणजिणवर वइ विज्जमाण- सासणस्स पभावगाणं तवागच्छा हिवइ - विउसवरविणमियपायपंकय - अखंडबम्ह
तेयविराइयमुत्ति-कथंब गिरिपमुहाणेगतित्थोद्धारग
भट्टारगायरियाणं पगुरु भगवंताणं
सिरिविजयने मिसूरीसराणं
तह' य तास पट्टालंकार-समयण्णु-पसंतमुत्ति- वच्छल वारिहि
सच्चरणसीलसालीणं गुरुदेवायायरिय
सिरिविजय विन्नाणसूरिवराणं
असीममहुवगारं हिययम्मि
सविणयं
सएव
संभरमाणो.
pp popopoppo
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
विजयकत्थूरसूरी
[ सिरिउसहणाहचरिए ]
oppo
pooooooooooooooooooooooooooo00
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिद्धान्तमहोदधि प्राकृतविशारद आचार्यदेव
888888888888888888888888888888000000000000000000000000000000
दीक्षा सं. १९७६ फागण वद ३ मेवाड. प्रवर्तकपद सं. १९९१ फागण वद २ कदंबगिरि जन्म सं. १९५७ पोष वद १ अमदावाद.
गणिपद सं. १९९४ कार्तिक वद १० जामनगर. उपाध्यायपद सं. १९९७ मागसर सुद ३ सुरत.
पन्यासपद सं १९९४ मागसर सुद२ जामनगर.
gooooomaaaa0300000000000000000000000000000000000000000000000
श्रीमान् विजयकस्तृरसूरीश्वरजी महाराज
आचार्यपद सं. २००१ फागण वद ४ बुरानपुर,
gggggggggggggggggggggggggggggggggggggggggggg
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
પ્રકાશકીય જૈનગ્રન્થકાર પૈકી કલિકાલ સર્વજ્ઞ શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજે વિવિધ વિષયના ગ્રન્થ રહ્યા છે. એમનાં એકનું–નામ ત્રિષષ્ઠિ શલાકા પુરુષ ચરિત્ર છે. આ સંસ્કૃત મહાકાવ્ય-૧૦ -પર્વમાં વિભફત છે એના પ્રથમ પર્વમાં મુખ્યત્વે કૌશલિક-શ્રીષભદેવ ભગવંતનું વિસ્તૃત ચરિત્ર છે.
એનું પ્રાકૃત રૂપાન્તર પરમપૂજ્ય પ્રાકૃતવિશારદઆચાર્ય મહારાજ શ્રીવિજ્ય કસ્તુરસૂરીશ્વરજી મહારાજશ્રીએ કર્યું છે.
આ પુસ્તકનું પ્રકાશન કરતાં અમે અતિ આનંદ અનુભવીએ છીએ એના ખાસ કરીને બે કારણે છે. એક તે આ ઉસહનાહચરિય દ્વારા ત્રિષષ્ઠિ શલાકા પુરુષચરિત્રનું પ્રથમ પર્વ ચિરકાલીન બને છે.
બીજુ આજકાલ પ્રાકૃતમાં કૃતિઓ રચનારાઓની સંખ્યા અતિવિરલ છે. એટલે આ પ્રાકૃત રૂપાન્તરથી પ્રાકૃત–સાહિત્યમાં વૃદ્ધિ થાય છે.
પ્રસ્તુત ગ્રન્થકાર શાસન સમ્રાટુ અનેક તીર્થોદ્ધારક-આબાલ બ્રહ્મચારિ પરમકૃપાળુ આચાર્ય મહારાજ શ્રીવિજયનેમિસૂરીશ્વરજી મહારાજ સાહેબના પટ્ટધર-પરમપૂજ્ય સમયજ્ઞ શાન્તમૂર્તિ આચાર્ય મહારાજ શ્રીવિજ્ય વિજ્ઞાનસૂરીશ્વરજી મહારાજના પટ્ટધર શિષ્ય થાય છે.
જગવિખ્યાત શાસન સમ્રાશ્રીની તથા તેઓશ્રીના વિદ્વાન સૂરિશિષ્ય પ્રશિની સર્વતમુખી સાહિત્ય સેવા પ્રશંસાપાત્ર બની છે.
તે પૈકી આ ઉસહનાહચરિયના રચયિતા આચાર્યશ્રીજીની પણ મૃતપાસના-સાહિત્યસેવા આદર પાત્ર બની છે. તેઓશ્રીરચિત-અનુવાદિત સંકલિત-સંગૃહીત તેમ-સંપાદિત-સાહિત્યરાશિ કેટલેક પ્રકાશિત થયેલ છે. જ્યારે અપ્રકાશિત-પણ બહુ સંખ્યક રહ્યો છે.
જીવનભર ગુરુકુલવાસમાં રહી અજબ ગજબના રત્નત્રયીના સાધનાના વાતાવરણમાં જ્ઞાનગના પરિપાકના પરિણામે તેઓશ્રીએ પિતાના શિષ્ય સમૂહને પણ તે માર્ગે દોરી કૃપસનાના સાધક બનાવી શાસનને સમર્પિત કર્યો છે અને કરે છે.
વાત્સલ્યવારિધિ પૂજ્ય ગુરુદેવ શ્રીમાન વિજયવિજ્ઞાનસૂરીશ્વરજી મહારાજ શ્રીજીની ત્રિષષ્ઠિના પ્રાકૃતમાં રૂપાન્તર કરવાની પ્રેરણા પૂજ્ય વિજ્ય કસ્તૂરસૂરિજી મહારાજને મળતાં વિ. સં. ૨૦૧૫ ના મુંબઈ પાયધુની શ્રી નમિનાથજી ઉપાશ્રયના ચાતુર્માસ પ્રસંગે મંગલ પ્રારંભ થયે અને વિ. સં. ૨૦૧૬ ના શ્રીગેડીજ ઉપાશ્રયના ચાતુર્માસમાં પ્રથમપર્વના પ્રાકૃતરૂપાન્તરની પૂર્ણાહુતિ થઈ છે.
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
પૂજ્યશ્રીની મુંબઈમાં-માટુંગા-કેટ-પાયધુની શ્રી નમિનાથજી તથા શ્રીગેડીજી ઉપાશ્રયના પાંચ ચાતુર્માસની સ્થિરતા દરમ્યાન અનેક વિધ થયેલ શાસનપ્રભાવનાના ચિરસમરણીય અનુદનીય થયેલ કાર્યોની પરંપરાને અદ્યાપિ આરાધક જે યાદ કરી અનુમોદના કરી રહ્યા છે.
માટુંગામાં થયેલ ભવ્યઅંજનશલાકા પ્રતિષ્ઠા મહામહોત્સવ, પાયધુની શ્રી ગેડીજી તથા શ્રી નમિનાથ દેરાસરે તથા કેટ, પ્રાર્થના સમાજ કુલ તેમ માટુંગા (સહસ્ત્રફણા પાર્શ્વનાથજી છનાલયમાં) વિગેરેમાં થયેલ અભૂતપૂર્વ જિનબિમ્બ તથા ધ્વજદંડ, શાસન અધિષ્ઠાયક દેવ દેવીએના પ્રતિષ્ઠા મહોત્સવે તેમ સંખ્યાબંધ જિનેન્દ્ર ભક્તિ નિમિત્ત અઠ્ઠાઈ મહોત્સવે અષ્ટોતરીના, શાંતિના, શ્રી સિદ્ધચક બહત્ પૂજને વિગેરે સમ્યગદર્શનની સ્થિરતા દઢતાનિર્મળતા કરનારા બન્યા હતા.
સમ્યગ જ્ઞાનગની સાધનાના આલંબનભૂત શ્રીઉપધાન તપની આરાધનાઓ, શ્રીભગવતીજીસૂત્રના વાંચન પ્રારંભ મહોત્સવ, પ્રસ્તુત ઉસહનાહચરિયનું લેખનકાર્ય તેમ પૂજ્ય આચાર્ય મહારાજ શ્રીની નિશ્રામાં થયેલ મુનિ સમુહની આગમવાચના-તેમ તે વાચનાની યોગ્યતા પ્રાપ્ત કરવા મુનિસમુહની દહનની સુંદર આરાધના યાદ આવતાં આનંદ અ છે.
સમ્યકુ ચારિત્ર અને ધર્મની સાધના એ તે પાંચ વર્ષની મુંબઈની સ્થિરતામાં આરાપક જેના હૈયે ચિરસ્થાયી બની છે. પૂજ્ય આચાર્ય દેવશ્રીના-બાલ-યુનાવ-પ્રૌઢ અને વૃદ્ધ મુનિઓની જ્ઞાનધ્યાન પૂર્વકની ઘેર તપશ્ચર્યાઓ તેમ ચારિત્રનિષ્ઠ મુનિઓના ગણિ પંન્યાસતથા ઉપાધ્યાય પ્રદપ્રદાન જેવા શાસનમાન્ય પદપ્રદાન મહેલે થવા સાથે ૨૦ થી ૨૫-ની સંખ્યામાં બાલ-યુવાન તેમ પ્રૌઢ મુમુક્ષુ જીવેને ભાગવતી પ્રવજ્યા પ્રદાન તથા ઉપસ્થાપના અદિના ચારિત્રધર્મની પ્રભાવના કરતાં પ્રસંગે લોકહૈયે જડાઈ રહ્યા છે.
શ્રીચતુર્વિધ સંઘમાં પણ અભૂતપૂર્વ બનેલ શ્રી શંખેશ્વર પાર્શ્વનાથજી ભગવંતની વિધિપુરસરની ૧૨૦૦-ની સંખ્યામાં આરાધકેની ભવ્યતમ અઠ્ઠમતપની આરાધના તેમ શ્રી થંભન પાર્શ્વનાથ, અભિગ્રહ તેમ સિદ્ધગિરિરાજ અઠ્ઠમ તથા શ્રી ગૌતમસ્વામિજીના છ તેમની હજારે તેમ સેંકડોની સંખ્યામાં થયેલ આરાધના આજે પણ તે સાધકો યાદ કરી રહ્યા છે.
પ્રસ્તુત ગ્રન્થકારશ્રીના ગ્રન્થારંભથી લઈ ગ્રંથપૂર્ણાહુતિના લગભગ બાર માસના સમય દરમ્યાન સામુદાયિક એક કોડ નવકાર મહામંત્રના જાપની આયંબીલના તપ કરવા પૂર્વકની સાધનાએ ગ્રંથકાર પૂજ્યશ્રીને દ્વિગુણ ઉત્સાહિત કર્યા છે.
ચતુર્વિધ શ્રીસંઘમાં થયેલ આમ રત્નત્રયીની આરાધનાની ઉજવણીરૂપ ભવ્ય ઉઘાપન મહેસે પણ અનુમોદનાના પાત્ર બન્યા છે. - ઉપરોક્ત પ્રવૃત્તિ સાથે સાધાર્મિક ભક્તિ અંગે વ્યક્તિગત તેમ સામુહિક પ્રેરણાના પરિણામે હજારની રકમને સદ્દવ્યય તે અદ્યાપિ પ્રચ્છન્ન જે રહ્યો છે.
આવા ઉત્સાહ ભર્યા વાતાવરણમાં પૂ. પંન્યાસજી શ્રી ચંદ્રોદય વિજ્યજી ગણિ મહારાજ હાલ ઉપાધ્યાયજી)ની પ્રેરણા પામી આ પ્રાકૃતરૂપાન્તરને પ્રકાશિત કરવા અનેક મહાનુભાવોએ અગાઉથી આર્થિક વ્યય કરી લાભ મેળવ્યું છે જેએની શુભ નામાવલી યથાસ્થાને મુકવામાં આવી છે.
For Private And Personal
Page #9
--------------------------------------------------------------------------
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
=
૧૨૫
મુંબઈમાં સિરિસિહનાહચરિયના પ્રકાશનમાં દ્રવ્યસહાયકોની નામાવલી રૂ.૧૨૫૦ શ્રી ગોડીજી-શ્રીવિજયદેવસૂર સંઘના જ્ઞાન ખાતામાંથી.
૨૫૫ શ્રેષ્ઠી કેશવલાલ સોમાભાઈ ૨૫૦ , હીરાલાલ ગોપાળજી. ૨૫૦ , સુમતિલાલ કેવલચંદ રાજકેટવાલા. ૨૫૦ શ્રી દેવકરણ મેન્સન પ્રીન્સેસ્ટ્રીટ લુહારચાલ શ્રીસંઘના જ્ઞાનખાતામાંથી, ૧૫૦ શ્રી ગોડીજી ઉપાશ્રય-બહેને તરફથી. ૧૨૫ શ્રેષ્ઠી ખુમચંદભાઈ રતનાજી રાજી. ૧૨૫ ,, શાન્તીલાલ બેચરદાસ. ૧૨૫ , બાવચંદભાઈ રામચંદ દૂધવાલા. ૧૨૫ , નાથાલાલ મૂલચંદભાઈ, ભારતીબેનના શ્રેયાર્થેકેટવાળા
, લાલજી દેવજી-કેશવજી વીરજી. ૧૦૦ , નાગરદાસ ગોવિંદજી, રતનચંદ જેચંદવાલા.
, જે-એમ શેઠ. હરિભાઈ ૧૦૦ ,, સેભાગચંદ હેમચંદભાઈ. ૧૦૦ »
, વાડીલાલ સાંકલચંદ. ૧૦૦ ,, કચરાભાઈ વિકમસી. હ. સમરતબેન. ૧૦૦ , કાંતિલાલ વરધીલાલ. ૧૦૦ , અમૃતલાલ પિતાંબરદાસ. ૧૦૦ , અમીચંદભાઈ–ભીખીબેન. ૦૦ , રાયચંદભાઈ લલ્લુભાઈ સંઘવી-ઘોઘાવાળા ૭૫ ,, હેમચંદ અમૃતલાલ કું. ૫૦ ,, રતિલાલ પારેખ. ૨૫ , ચીમનાજી ઉમાજી. ૮૦ , સહસ્થા તરફથી.
૦
૧૦૦
૦
૦.
૦.
૦
૦
૦
vies -
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पत्थाविगं छज्जति जस्स गंथा, अन्नाणविसहरणे रयणसरिसा । सिद्धनिवइमहिओ जो, कुमारवालस्स बोहगरो ॥१॥ सव्वण्णुसमो इहयं, कलिकालम्मि य समणवई जाओ। दंसणियसव्वगंथा, जेण विरइया जगपसिद्धा ॥२॥ सिरिहेमचन्दसूरी, विन्नाणविबुहविणमियपयकमलो।
तस्स हि सन्भूयजसं, गायमि कत्थूरखरी हं ॥३॥ सिरिहेमचंदसूरिणो जम्मो विक्कमस्स सैर-वेय-भूमि-ससेक(११४५) वरिसम्मि कत्तियसुक्कबुण्णिमाए धंधुगानयरम्मि होत्था । तस्स पिउणो नाम 'चाच' माउए य 'पाहिणी' आसी। गिहत्थावत्थाए हेमचंदस्स नाम चंगदेवुत्ति । तस्स मोढजाईए उप्पत्ती हुवीअ ।
चंदकुलायरियदेवचंदसूरी सिरियंभतित्थम्मि तस्स माऊए आणं घेत्तणं विक्कमस्स गयणसर-चंद-भूमि (११५०) वरिसम्मि माहमासस्स सुक्कचउद्दसीए मंदवासरे रोहिणीनक्खत्तम्मि सिरिपासणाहचेहयम्मि दिक्खं दाऊणं सोमचंदत्ति नाम अकरिंसु ।
तओ सोमचंदो निम्मलमइबलेण नाय-वागरण-साहित्तपमुहबिज्जाओ अब्भसित्ता विसेसओ मइविगासनिमित्तं कम्हारदेसम्मि गंतूण सरस्सईदेवीसमाराहणमणोरहं कासी।
तयणतरं थंभणतित्थाओ गीयद्वसाइहिं सह विहारं काऊणं कमेण थंभतित्थसमीवस्थिअ-रेवयावयारतित्थम्मि सिरिनेमिणाहचेइए तीए आराहणे सावहाणपरो होत्था । तइया पुण्णाणुभावाओ मज्झरत्तीए नासग्गठविअनेत्तस्स तस्स सोमचंदस्स पुरओ पच्चक्खीहोऊण पसण्णा सरस्सई वएइ-'वच्छ ! देसंतरं मा वच्चसु, तुम्हेच्चयविसुद्धभत्तीए तुदा हैं। तुम्ह इच्छिअं एत्थच्चिय सिज्झिहिई' इइ वोत्तूर्ण सा अदंसणं पत्ता ।
लद्धसरस्सइपसायं तं सोमचंदं पासिऊणं गुरवो संघसमक्खं नगराहीसविहियमहूसवपुव्वयं विक्कमस्स रस-उउ-सैसि-ससंक (११६६) वरिसम्मि अक्खयतइयाए मज्झण्हसमए सूरिमंतपयाणेण तं आयरियपए ठवित्था । तइया सो हेमचंदसूरी इअ नामेणं पसिद्धिं पाविभो ।
तस्स माया पाहिणी सुयसिणेहेण गुरुसगासम्मि संजमं गिण्हित्था। जणणीवच्छलो अहिणवायरिओ गुरुहत्थाओ तं पवत्तणीपयम्मि ठवीम ।
For Private And Personal
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हेमचंदसूरी तओ विहरमाणो कमेण अणहिल्लपुरं समागच्छत्था । एगया सिद्धराओ भूवई गयवरारूढो रायवाडिगाए वियरंतो रायपहम्मि विवणीसंठियं हेमचंद पहुं पेक्खिऊणं तम्मुहाओ सुभासिअं सुणिउं पेरेइ, तइया सूरिणा वृत्तं - 'हे सिद्धराय ! नीसंकं गयरायं चलावेसु, दिसिगया सितु, तेहि किं ? जओ पुढवी तुमए च्चिय उद्धरिया' एवं 'सुहासिअं सोच्चा पसन्नहियओ सो नरवई रायसहाए आगमण पत्थण कासी ।
एगया सिद्धराएण मालवदेसविजएण तओ आणीओ भोयवागरणपमुहगंथभंडारो सिरिहेमचंदरस दंसिओ | सिद्धरायस्स निद्देसेण हेमचंदपहुणा 'सिद्ध हेम' त्ति अभिणवं वागरणं सुत्त उणाइ - घाउपाढ- गणपाढ- लिंगाणुसासणनामपंचगरूवं निम्मविअं । तस्स य अट्ठज्झाया । तस्स बागरणस्स विवरणाए हिन्नासो महावुत्ती लहुवुत्ती य निम्मियाओ । विसेसओ नाममालासेसनाममाला-अणेगट्ठनाममाला-देसियनाममाला निघंटु-छंदोणुसासण - कव्वाणुसासण - तिसट्ठिसलागा. पुरिसचरिय-सत्तसंघाण महाकव्त्र - दुविहदुगासयकव पमाणमीमंसा - जोगसत्थपमुहा विविहविसयगंथा विरइयाय । ते य विउसगणेहिं पमाणीकया ।
पंडियपवर भागवयायरियस्स इंदजालियदेवबोहस्स दुक्खियावत्थाए तेण सूरिणा सहेज्जं कर्यं ।
सिद्धराय नरवई पुत्तस्साऽभावेण सिरिहेमचंदपहुणा सद्धि तित्थजत्ताए निग्गओ । पुवं सिद्धगिरिम्मि जत्तं काऊ तित्थस्स पूआइ दुवालसगामे दाऊणं रेवयायलतित्थम्मि समागओ । तस्थ नियसज्जणमंतिकारियजिष्णुद्धारम्मि सत्तावीसलक्ख सुवण्णदम्मवयं सोच्चा तं च लाहं सयं घेत्तणं सो बहुयं पसंसिओ । तओ सिरिहेमचंद सूरिसहिओ सो सिद्धराओ सोमेसरपट्टणम्मि उवागभ । तत्थ महादाणाईं दाऊणं अच्चम्भुयपूअं च काऊणं सो अंबिगादेवीए अहिट्टिए कोडिणारनयरम्मि अबिंगादेवीदंसणटुं समागओ । पुत्तट्टं आराहियाए अबिगादेवीए सिद्धरायस्स पुत्ताभावो निधिट्ठो । तस्स य उत्तराहिगारी पेइय-भाउ - देवपसायरस पोतो तिहुवणपालरस पुत्तो कुमारवालो होहि त्ति देवीवयणं सोच्चा पुव्वकम्मदोसेण तम्मि वेरं वइ । तस्स वहाइ विवि उवा चिंते । तं वियाणिऊण कुमारवालो वेसपरावट्टणं काऊणं अच्चतगूढठाणे वसिउं लग्गो ।
एगया सिरिमचंदे अणहिल्लपुरनयरम्मि सिद्धरायभएण भमंतो सो रक्खिओ । पुणो वि एगया थंभतित्थम्मि सावगदुवारेण बत्तीस लक्खदम्मे दाविऊण तस्स सहेज्जं दिण्णं ।
विक्कमस्स गह- नंद-रुद (१९९९) वरिसम्मि सिद्धराए पर लोगं गए कुमारवालो महाराओ जाओ । सो विवत्तिसमए सहेज्जकारगे सव्वे आहविऊण अईव सम्माणं तेसिं कासी ।
१ पहावगचरियतग्गयसिरिहेमचंदचरिए एयं सुहासिअं
कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् । श्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥६७॥
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सवायलक्खदेसाहिवइ-अण्णोरायल्स अणेगसो जयम्मि निष्फले गए तस्स जयद्रं नियमंती बाहडो पुच्छिओ 'कहं सो जिणिज्जइ ? । तइया मंतिबाहडवयणेण पट्टणसंथिअसिरिपासणाहचेइअमज्झम्मि सिरिहेमचंदपहुपइट्ठिअमहापहावजुअसिरिअजियणाहजिणीसरपडिमाराहणेण अण्णो रायस्स विजओ विहिओ।
एगया जइणधम्मसवणे मंतिबाहडमुहाओ सिरिहेमचंदसूरिणो गुणे सोच्चा तं च आहविऊगं तम्मुहाओ जिणधम्मं सुणिऊणं मंसाहारचागपमुहनियमे गिहित्था । तओ सो जइणसत्थाणं अज्झयणं कुणंतो कमेण महासावगो संजाओ । नियदंताणं विसोहणटुं बत्तीसं जिणचेइयाई तह य नियपियरसेयनिमित्तं 'तिहुवणविहार'-चेइअं अन्नाइंच अणेगचेइआई करावेसी । पुव्वं सिरिअजियजिणाराहणेण अण्णोरायस्स विजओ कओ आसी, तओ सस्स सुमरणनिमित्तं तारंगायलसिहरम्मि उच्चयमं भव्वमहापासायं कराविऊणं तम्मि इक्का हिगसयंगुलपमाणं सिरिअजियणाहजिणपडिमं करावित्ता तहिं पइट्ठे कराविस्था ।
उदयणमंतिस्स बिइयपुत्तेण अंबडेण भरुअच्छनयरम्मि 'सउणिगाविहार' चेइमस्स उद्धारो को तस्स पइट्ठा वि विक्कमस्स उउ चंद-आइच्च (१२१६) वरिसम्मि सिरिहेमचंदरिणा बिहिया।
सिरिहेमचंदपहुणो उवएसेण कुमारवालो नरिंदो समणोवासगस्स दुवालसवयाइं गिहित्था। ताहे सो नियसव्वदेसेसुं जीववहं तह य जूअपमुहसत्तवसणाई निवारित्था ।
सिरिहेमचंदसूरिस्स वयणेण कुमारवालो सिंधुसोवीरदेसरायधाणीवीअभयपट्टणस्स भूमिखणणेण निग्गयाओ पुव्वकालियंजिणपडिमाओ इह पट्टणम्मि आणाविऊणं जिणचेइएस पइट्ठाविआओ ।
एवं आयरियसिरिहेमचंदसूरी कुमारवालमहारायं पडिबोहिऊण तह य सव्वंगीअगंथरयणेण गुज्जरदेसस्स सिरिजिणसासणस्स य अणुवमं पहावणं काऊणं विक्कमस्स नंद-नयण-भुय-ससंक(१२२९) वरिसम्मि चउरासीइवरिसाउसो सग्गं समागओ । एवं महापुरिसाणं गुणगाणं कम्मक्खयाय होइ । तहेव इह उसहचरियविरयणे सिरिहेमचंदसूरिविरइयतिसदिसलागामहापुरिसचरियस्स पढमपव्वस्स उवओगो मए विहिओ । तेण एएसिं महापुरिसाणं गुणगाणं मज्झवि कम्मखयटुं हवेउ ।
एवं सिरिहेमचंदपहुणो संखेवभो पहावंगचरियस्स समत्तीकाऊणं अहुणा तिसहिसलागा पुरिसचरियाइमपव्वस्स रूवरेहा मए आलिहिज्जइ--
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अणाइनिहणम्मि एयम्मि जगम्मि पउरपुण्णोदएण सुलद्धमणुअभवा संखाईया पाणिणो अज्झप्पुन्नइपयं पाविआ । एएसिं पुरिसुत्तमाणं सम्भूयकित्तणाई जिणागमेसु अणेगठाणेसु विहियाई । तेसिं च निदेसो सत्थेसु महापुरिस-सलागापुरिसाभिहाणेण निदंसिज्जइ ।
इह भरहखेत्तम्मि पत्तेगं ओसप्पिणीए तह उस्सप्पिणीए तिसट्ठी तिसट्ठी सलागापुरिसाणं गणणा किजइ, इमीए वट्टमाणकालहुंडावसप्पिणीए चउव्वीसं तित्थयरा, दुवालस चक्कवट्टिणो, नव वासुदेवा, नव बलदेवा, नव पडिवासुदेवा इअ तिसट्ठी सलागापुरिसा संजाया । सिरिसीलंकायरिए नवपडिवासुदेवाणं निदेसं अकिच्चा महापुरिसाणं 'चउप्पण्णं गणणा साहिया अस्थि । तहिं च जीवाणं संवा सट्री अस्थि, जओ सोलसइम-सत्तरसइम-अट्ठारसइमतित्थयरा एयम्मि भवम्मि च्चिय तित्थयरा चक्कवट्टिणो वि संजाया, भिण्णभिण्णभवाविक्खाए जो चिय तिवुद्धवासुदेवो सश्चिय कालंतरम्मि सिरिमहावीरसामी नामेणं चउव्वीसइमो तित्थयरो जाओ, तेण तयविक्खाए एगूणसट्ठी सलागापुरिसा गणिज्जति ।
एएसि सलागापुरिसाणं गुणाणं उक्कित्तणं पुवकालम्मि पुव्वाणुयोगम्मि आसी । भजयणसमए सो न लहिज्जइ । अहुणा उ सलागापुरिसवण्णणविसया गंथा इमे संति । १ चउप्पण्णमहापुरिसचरियं, २ कहावली सिरिभदेसरसूरिविरइया. ३ हेमतिसट्ठी, ४ उवज्झायमेह विजयगणिविरइया लहुतिसट्ठी।
अन्नं च दिगंबरीयमयम्मि महापुरिसवण्णणविसया कईई गंथा संति, जे इमे
१ सिरिजिणसेणायरिएण आइपुराणदुवारेण महापुरिसचरियं पारद्धं, तस्स य सीसेण गुण भषेण उत्तरपुराणरूवेण संपुण्णं विहियं । २ पुप्फदंतविहियं तिसद्विमहापुरिसालंकार किं वा महापुराणं ।
कलिकालसवण्णुसिरिहेमचंदपहुणा सक्कयभासाए तिसद्रिसलागापुरिसचरियं छत्तीससहस्ससिलोगसंखपमाणं विरइयं अस्थि । तं च दससु पव्वेसु विभइयं तहिं च पदमपव्वम्मि छ सम्गा संति ।
एवं इहयं पि पत्थुयचरियं पढमपवस्स पाइयभासाए रूवंतरं अस्थि । इहावि पव्वस्स ठाणम्मि वग्गो तह य सग्गस्स ठाणम्मि उद्देसो एरिसं नामं ठवियं ।
अहिगारा
देवाहिदेव-पढमसिरिउसहणाहस्स तेरस भवा संति । तत्थ पढमोद्देसम्मि दुवालस भवा । तह बीय-उद्देसाओ चरिम-छटुइँसं जाव तेरसमो अंतिमभवो वण्णिओ अस्थि ।
१ समवायसुत्ते-पडिवासुदेवस्य निद्देस्रो म विहिओं, तेण तत्थ चठप्पन्न (५५) संखा कहिया ।
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विसेसओ-बीयउद्देसम्मि सत्तकुलगराणं वुत्तंतो, तह य भरहचक्कवट्टिस्स उप्पत्ती निट्ठिा । तइयम्मि भरहरायस्स चक्करयणलाहो, मरुदेवाए मोक्खगमणं । चउत्थम्मि भरहरायस्स छक्खंडसाहणा । पंचमम्मि भरहस्स बाहुबलिणा सद्धिं जुद्धं । छटुश्मि भरहनरवइणो पुत्तस्स मरीइणो वेसपरिवट्टणं । सिरिउसहणाहस्स भरहचक्कवट्टिणो य अट्ठावयगिरिम्मि निव्वाणपयसंपत्ती ।
अवरं च एयस्स गंथरयणाए सिरितवागच्छाहिवइ-सासणपहावग-आबालबभयारि-सूरीसरसेहराऽऽयरियविजयनेमिसूरीस-पट्टालंकार- समयण्णू-वच्छल्लवारिहि-गुरुदेवसिरि--आयरियविजयविण्णाणसूरीसरं सुमरणपहम्मि समाणेमि । तास अणुवमकिवादिट्टीए सुहासिसाए य पेरिओ हं गंथसमत्तीकरणे पक्कलो संजाओ । तस्स य निदेसेण मुद्दणालए मुद्दणदूं एसो गंथो समप्पिओ । किंतु संपुण्णमुद्दणकज्जाओ पुव्वं तस्स गुरुदेवस्स सिरिथंभतित्थे ओसवालुवस्सयम्मि विक्कमस्स नेत्त-भुय-गयण-कर(२०२२) वरिसभ्मि महुमासस्स सुक्कदसमीवासरे आराहणपुव्वगं देहविलयाओ सरणविरहिओ हं संजाओ, तेण गुरुदेवविरहबाहा मे चित्तं अज्ज वि जाव अईव दूमेइ ।
पज्जते इमस्स गंथस्स मुद्दणपत्ताणं संसोहणकम्मम्मि मईयपरिवारगय-उवज्झायचंदुदयविजयगणि-मुणिअसोगचंदविजय - मुणिजयचंद विजयपमुहेहिं जेहिं सहेज दिण्णं ते वि धण्णवायारिहा।
इअ वेय-नयण-गयण कर (२०२४) वरिसम्मि सूरियपुरम्मि विजयकत्थूरसूरी निवेएइ ।
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पढमवग्गो
विसयाणुकमिणिगा सिरिउसहणाहचरिए, पहाणविसयाण संगहो जो उ
सो एत्थ मए वुत्तो, साहुगणाण सई सुमरहें ॥२॥ पढमवग्गे पढमो उद्देसो
पढमो धणसत्थवाहभवो-तत्थ धणस्स वसंतपुरनयरगमणे वियारो, धम्मघोसायरियस्स समागमो, धणेण सह धम्मघोसायरियस्स नयरामओ निग्गमण, गिम्ह-वासा-उउवण्णणं, अडवीए वासो, सत्थजणदुहेण धणस्स चिंता, सूरिणो य समीवम्मि समागमणं, सूरिधणसत्थवाहाणं संलावो, धणस्स घयदाणेण बोहिबीयसंपत्ती धम्मुवएसो, घणस्स वसंतपुरनयरे आगमणं । पढमो भवो समत्तो।
३-९ धणस्स जुगलियनरत्तणेण समुप्पत्ती, उत्तरकुराए कप्पतरवो सोहम्मकप्पे उप्पाओ। बीओ जुगलियभवो तइओ य सुरभवो समत्तो ।
९-१० चउत्थो महाबलभवो
सयबलस्स वेरग्गं, सयबलस्स दिक्खा, महाबलो य राया जाओ, सयंबुद्धमंतिचिंतणं, महाबलस्स अग्गओ उवएसदाणं, संभिन्नमइणो चव्वागमयदंसणं संयंबुद्धकयजीवसिद्धी, सयंबुद्धकहिओ नरिंदस्स पियामह-अइबलवुत्तंतो दंडगनरिंदवुत्ततो य, सयंबुद्धस्स असमए उवएसदाणस कारणं, महाबलनरिंदस्स दिक्खा अणसण च । चउत्थो महाबलभवो समत्तो। १०-१९
पंचमो ललियंगदेवभवो
__ ललियंगदेवो तस्स य समिद्धी, ललियंगदेवस्स जिणपडिमा-दाढापूअणं, तस्स सयंपहा महादेवी, सयंबुद्धो ईसाणकप्पे दढधम्मो देवो जाओ, निन्नामिगा, जुगंधरमुणिस्स केवलनाणं, तस्स य उवएसो, निन्नामिगाए सम्मदंसणलाहो, अणसणं च काऊणं सा ललियं. गदेवस्स सयपहा देवी जाया, ललियंगदेवस्स चवणचिन्हाई, तओ चविऊण ललियंगो वजंधो सयपहा य सिरिमई जाया । पंचमो भवो समत्तो ।
१९-२५ छट्टो वज्जजंघभवो
सिरिमईए वनजंघेण सह परिणयणं, वजजंघो सिरिमई य मच्चं पावित्ता उत्तरकुरूसुं तओ अ सोहम्मदेवलोगे समुप्पण्णा । छटो वज्जजंघभवो समत्तो । सत्तमो जुगलियभवो अहमो य देवभवो समत्तो । २५-२९ । नवमो जीवाणंदभवो
जीवाणंदाइमित्तठक्ककयमुणिचिइच्छा, जीवाणंदाइमित्ताणं संजमग्गहणं अच्चुयकप्पे य समुप्पत्ती । नवमो जीवाणंदभवो दसमो यः देवभवो समत्तो । २९.-३२ ॥
For Private And Personal
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इक्कारसमो वज्जणाभचक्कवट्टिभवो
देवलोगाओ चविऊण जीवाणंदाइणो छ वज्जणाहप्पमुहा जाया-वजसेणो तित्थयरी वज्जणाहो अ चक्कवट्टी जाओ, वज्जणाहाईणं पव्वज्जा, वज्जणाहस्स वीसठाणगेहिं तित्थयरनागकम्मनिकायणं, वज्जणाहाईणं सव्वट्ठसिद्धविमाणम्मि समुप्पाओ । इक्कारसमो वज्जणाहचक्कवटिभवो दुवालसमो य देवभवो समत्तो । ३२-३७ ।
बीयउद्देसोकुलगराणं उत्पत्ती-सेट्ठिचंदणदासस्स पुत्तो सागरचंदो, सागरचंदरस उज्जाणे गमणं भयाओ च पियदंसणाए रक्खणं, चंदणदासस्स पुत्तस्स पुरओ उवएसो, सागर. चंदस्स पियदंसणाए सह विवाहो, असोगदत्तस्स एगंते पियदंसणाए मिलणं, सागरचंदेण सह असोगदत्तस्स संवाओं, सागरचंदाइणो मरणं पाविऊणं जुगलियत्तणे समुप्पण्णा । ३७-४२ ।
कालचक्कसरूवं, विमलवाहणाइणो सत्त कुलगरा, सत्तमो कुलगरो नाभी मरुदेवा य भज्जा, मरुदेवीए चउद्दससुमिणदंसणं, मरुदेवाए पुरओ नाहिकुलगरस्स इंदाणं च सुमिणफलकहणं, गब्भप्पहावो उसहजम्मो य । ४३-४८ ।
दिसिकुमारीकयजिणजम्ममहूसवो ४८-५० ।
सोहम्माहिवइणो जिणजम्मणघराओ जिणं घेत्तूण मेरुम्मि गमणं, ईसाणकप्पाइइंदाणं मेरुसिहरे समागमणं, अच्चुयकप्पाइ-इंदकयाभिसेगमहसवो, सोहम्मकप्पिंदकयाभिसेगमहूसवो, सक्ककयजिणिदथुई । ५१-५८ ।
नंदीसरदीवे इंदाइकय-अट्टाहियामहूसवो, इंदकयमहसवो समत्तो । ५९-६०।
"उसह' त्ति नामकरणं वंसठवणं च, जिणजोव्वणकाले देहसोहा देहलक्खणाई च । ६०-६३।
पहुणो देवकयसंगीयपेक्खणं, सक्ककयविवाहपत्थावो, आभियोगियदेवकयमंडववण्णणं अच्छराहिं सुमंगलासुणंदाणं पउणीकरणं, सामिणो विवाहमंडवे आगमणं, देवीहिं कयविवाहउवयारो, पहुणो विवाहमहूसवो । ६३-६९।
भरहाइपुत्ताणं उप्पत्ती, सुरवइकयजिणरज्जाभिसेगो, विणीयानयरीनिम्माणं, जिणस्स रज्जं. गसंगहो, अग्गिणो उप्पत्तो, जगवइणो सिप्पकलाइपयंसणं, रज्जाववत्था य । ६९-७३ ।
उसहप्पहुणो वसंतूसवनिरिक्खणं, उसहप्पहुणो वेरग्गं । बीओ उद्देसो समत्तो ।७३-७६ तइओ उद्देशो
उसहपहुणो भरहस्स रज्जदाणं, संवच्छरियदाणं, दिक्खामहूसवो, कच्छ- महाकच्छपमुहाणं दिक्खा, उसहपहुणो अण्णमुणीणं च आहारस्स असंपत्ती, कच्छमहाकच्छाईणं आहा
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
Acharya Shri Kailashsagarsuri Gyanmandir
रचिता, नमिविणमीणं आगमणं, पहुपासम्म नमि-विणमीणं रज्जमग्गणं, घरणिदागमणं च, नागराएण नमि-विणमीणं विज्जाहरेस्सरियदाणं, वेयड्ढगिरिवण्णणं । ७७–८५ ।
विज्जाहराणं मज्जाया, उसहपहुणो पढमा भिक्खा, सिज्जंसकुमारस्स पढमं दाणं, उसहृपहुणो बहलीदेसे गमणं, बाहुबलिणो य वंदणङ्कं आगमणं, सामिणो अदंसणे बाहुबलिणी पच्छायावो, उसहसामिणो केवलणाणुप्पत्ती । ८६-९५ ।
समोसरणं, इंदकय सहजिणथुई, मरुदेवाए बिलावो, भरहनर्रिदस्स पुरओ सामिणाणुत्तीए चक्करयणुप्पत्तीए य जुगवं निवेअणं, मरुदेवाए सह भरहस्स सामिवंदणटुं आगमणं, मरुदेवीए मोक्खो, भरहन रिंदकयजिणथुई, उसहजिणस्स देखणा - संसारसरूवं, सम्मदंसणलाहो, सम्मदंसणलक्खणाई, उसहसेणाईणं दिक्खा, चउब्विहसंघस्स गणहराणं च ठवणा, पहुणो जक्खजक्खिणीओ, विहारो, अइसया य । तइयो उद्देसो समत्तो । ९५ - ११० ।
उत्थो उदेसो
चक्कपूणं, भरहस्स दिसिजयाय पयाणं, चक्कीणं रयणाई, दिसिजत्ताए मागह- वर दामतित्थाहिगारो कयमालदेवाहिगारो य, सिंधुनईए परतडत्थिअमिलिच्छाणं विजओ, तमिस्सागुहाए दुवारुग्घाडणं, मणिरयणका गिणीरयणाणं वण्णणं, उम्मग्ग-निमग्गनईओ, गुहाओ बाहिरं निग्गमणं, उत्तरभरहम्मि चिलायाणं विजओ, हिमवंत गिरिकुमार देवविजओ, उसह कूडम्मि नाम - लिहणं, नमि - विणमिविज्जाहराणं विजओ, इत्थीरयणं, गंगादेवी - नट्टमालदेवविजओ, नवनिहिणो । १११--१३६ । अउज्झानयरीए पवे समहूसवो, भरहस्स महारज्जाभिसेओ, चक्कवट्टिस्स सामिद्धीओ, सुंदरि दहूणं भरहस्स चिंता सुन्दरीए य दिक्खा, भरहेसरकया धम्मचक्कवट्टिण थुई । १३६-१४६ । भरहस्स अट्ठाणउइभाऊणं पहुणो उवएसो, एत्थ इंगालगारस्स दिद्वैतो तेसि च दिक्खा । उत्थो उद्देसो समत्तो । । १४६ - १४७ ।
पंचमो उद्देसो
भरस्स बाहुबलिणो अग्गओ दूअपेसणं, तक्खसिलापुरीए पवेसो, बाहुबलिणा सह संभासणं, सुवेगदूअस्स सहाए निग्गमणं, विणीआनयरीए आगमणं, भरहनरिंदस्स मंतीहिं सद्धि विया - रणा, भरहनर्रिदस्स संगामकरणटुं पयाणं बाहुबलिणो वि पयाणं, भरहबाहुबलीणं सइण्णववस्था, उभहं सेण्णाणं संगाम सज्जीभवणं, संगामपारंभे जिदिपूणं । १४८ - १६८ ।
जुद्धनिवारणाय देवाणं आगमणं, भरहस्स नियसेण्णाणं पुरओ बलपयंसणं, भरह - बाहुबीणं दिट्ठिपमुहजुद्धं, भरहस्स चक्कमोयणं, बाहुबलिस्स दिक्खा, झाणमग्गया केवलनाणं च । पंचमो उद्देसो समत्तो । १६८ - १८४ ।
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५
Acharya Shri Kailashsagarsuri Gyanmandir
छट्टो उद्देसो
मरीइणो वेसपरिवहणं, मरीइसरीरे पीडा, तर्हि च रायपुत्तस्स कविलस्स आगमणं दिक्खा य, सहसामिणो अट्ठावयगिरिम्मि समागमणं, अट्ठावयगिरिवण्णणं, समवसरणं च । वासवविहिय - सिरिउ सहजिणथुई, धम्मदेसणा, पंचविह - अवग्गहसरूवं, भरहेण सावगाणं भोयणदाणं । १८५-१९७ । सिरिउसह जिणीस रदेवक हियभावि - तित्थयर - चक्कवट्टि - वासुदेव - बलदेव - पडिवासुदेवाणं सरूवं । १९७-२०३ ।
भरण पुछ्रेण भगवया मरीइणो भाविसरूवकहणं, कुलमयकरणाओ मरीइणा नीयगोत्तकम्मुवज्जणं, उस पडुगो सत्तुंजयतिकत्थम्मि आगमणं, केवलणाणलाहं दंसिऊण पुंडरीगगणहरं तत्थ ठविऊगं भगवओ अन्नहिं विहारो, दव्वभावसंलेहणासरूवं, पुंडरीगगणहराईणं तत्थ निव्वाणं । २०३-२०६ ।
भरण सत्तुंजयगिरिम्मि पुंडरीगपडिमा सहिय - उसह जिणी सरचेइय निम्मवणं, उसहजिणीसरस्स समणाइपरिवार संखा । २०६ -२०७ ।
भगवओ अट्ठावयगिरिम्मि आगमणं अणसणं च, पहुस्स अणसणं सोच्चा भरहस्स खेओ, तत्थ य आगमणं । आसणकंपाओ तहिं आगयाणं विसन्नहिययाणं इंदाणं अवत्थाणं । २०७ - २०८ । तइयारगस्स एगूणण उपक्खेसुं अवसिट्ठेसुं समाणेसुं माहमासस्स किण्हतेरसीए - सिरिउस पहुणो निव्वाणं, अण्णेसि पि दससहस्ससमणाणं भगवया सद्धिं परमपयासायणं, जिणवरस्स इंदाइकयनिव्वाणगमणमहूसवो । २०८ - २१२ ।
अट्ठावयगिरिम्मि
भरहकारियसिंह निसज्जापासाओ, नवणउइभाऊणं च थूवनिम्मवणं, भरहेण लोहनिम्मिय--जंत मइयाऽऽरक्खगपुरिसेहिं चेइयर क्वाविहाणं, जिणपडिमाणं वित्थरेण अच्चणाइविहाणं । २१२-२१५ ।
सोग-भत्तिभरिय-भरहनरिंदविहिय चउव्वीस जिणवराणं धुई, विणीयानयरीए आगमण, भरहस् भोगा । २१५ - २२० ।
भरहनरिंदस्स आयंसगेहम्मि केवलणाणुप्पत्ती, देवेहिं तस्स मुणिवेससमप्पणं, दससहस्सनरवईणं पव्वज्जागणं । २२०-२२१ ।
आइच सरस रज्जाभिसेगो, देसणाए भव्वजीवे पडिबोहमाणस्स भरहस्स पुव्वलक्खवरिसं जाव विहारो, अट्ठावयगिरिम्मि य निव्वाणं, सव्वाउसपमाणं । २२२-२२३ । छो उस समतो | सिरिउ सहसामिजिणवइ - भरइचक्कवहिपडिबद्धो पढमो वग्गो समत्तो ॥
For Private And Personal
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुढे
पत्तीए
सुद्ध
: :
चिइच्छा
४
१२
::
२९
ه ه مه به س ه ه ه ه ه م س
असुद्धं । नियनिमत्तं जहाणुकुलं धम्मधोसा. बारिधरो आगममिब बत्थ. गिण्हओ भिलासिणा प्पतरवो विज्जुल्लया० संझा ताबिज्जा सयंबुद्धि. सूयः वारियर बिणीओ ऽऽयंसंतालि. जोव्वग० लद्वा जायन्ति समुत्त. संपतो असिपत० भकिखज्जति जलजंतूण. उक्रु.
शुद्धिपत्रकम् ।
सोहिपत्तग सुद्धं पुढे पंतीए नियनिमित्तं जहाणुकूलं जहाणुकूल ३३ १९ धम्मघोसा.
वारिधरो भागममिव
वत्थ. गिण्हतो भिलासिणो
कप्पतरवो विज्जुलया०
संझा. ताविज्ज सयंबुद्ध
सूर्यः वारिधर.
विणीओ ऽऽयसतालि. जोव्वण
लद्धा जायंति ससुत्त.
संपत्तो असिपत्त. भक्खिज्जति जलजंतूण. उत्तर.
आई समुप्पन्मो जाइस्सरवंतो
:::::::::
___ असुद्धं चिईच्छा धम्ममि
धम्ममि
अइ ठाणगं गु ठाणगं ३ । उद् भास. उद्भास० सवठ्ठ.
सम्वट्ठ. छ कि
छ वि हा सागर इअ सागर. जाइ
जाई •बिवाहेण
विवाहेण सत्थं
सत्ययं काल धम्म
कालधम्म जोइसिआयअ० जोइसिया य भ. •भिसिपमाणी •भिसिच्चमाणी अणेगाणणभओ अणेगाणणभूमओ
विष्णमरुदवाए
मरुदेवाए अट्ठहै
अट्ठण्हं निरंमणिकदि० निरंभणिकदि० •भहिमहूसवं महिममहसवं भाम
भीमउवागच्छति उवागच्छेद सुवण्णरूप्प० सुग्वणरुप्प. आहोत्त.
भट्टोत्त० देवाते
देवा ते वणेसुय
वणेसु य रबु०
रघु. हाउजयं
हाउज्जय गज्जिय
गज्जिय पण्हा
पण्ही • सराराई
० सरीराई 05ऽणाय. .ऽऽणीय
विण्ण
२२
. م
م
م
५५
م
م
ه س م
س
س
ه م
م
:::
:::::::
م
आई
م
ه م م
ه
م
समुष्यन्नो जाइस्सरवंता जुद्धण हिटिओ छठूतवस्स
जुद्धण
م
ع م
و
हिडिओ छतवस्स
مو
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंतीए
पुढे
पंतीए
असुद्धं
रयम.
A
भइ
१११
,
१२ १५
असुद्धं सुद्धं ०बल उवेभो बल-उवेओ भडुणा
अहुणा पक्खिविऊण, पक्विविऊण अणंतरंदिण्णक० अणंतरं दिण्णक. वसंत्०
वसंतू० रोहाओउ. रोहाओ उ० संपेक्केण
संपक्केण भियाइआ
नियोइया कामणीए
कामिणीए धि द्धी
धिद्धी पदृधरे
पदृधर०पहुणा
पहुणो हत्थेहि
११२ ११२
रयण.
अह "तमिव "अब्भं. उव्वट्ठति विसाल. पुरोधोरत्नम् भरहनरिंदो
११३
११८
पबोहिमो ? उद्भ्रान्तभ्र०
तं वाणं वरदामवई बाणपात्रात् ०पक्खधरो
हत्थेहिं
सम
सम
२८
निच
वट्ट,
१२७ १३० १३१ १३३
२
तमिव अब्भं० उव्वदृति बिसाल. पुरोधारत्नम् भरहमरिं णो पबोहिमओ। उद्भ्रान्तभ्र० तंवाणं वरदाममई वाणयात्रात्
पक्ख रो वट्ट. विपत्तीए उसहकुडम्मि हरण्णो ठाणेसुंसामं बिज्जा. विदम० अंगगंमि पिडसंतिपनकनिहिणो बावत्तरि ओकान्ता
सेणाबइ विवि इंव भयाइ
१३
तुम्हे
तुम्हे निज्चं विमोत्तण विमोत्तूण च स्संति
चइस्संति कया त
कया ते परिचइता परिचइत्ता भगवतस्स भगवंतस्स जसणा
अँउणा •णिज्ज सरीरठ .णिज्जसरीर० कण्णमायर० कृण्णामयर०
दुःश्वाय •दुःश्वाप० सह भकखरं
भक्खर नाणसं
माणस्स उवसमम्सम
उवसमसम्म मिच्छत
मिच्छत्त प्राणापह णम् प्राणापहरणम् जलहराव्व
जलहरव्व गण
गण
१३४ १३६ १३९
विवत्तीए उसहकूडम्मि
रणो ठाणेसुं सामं विज्जा. विद्दमा
अंगणंमि पिउसंतियनवनिहिणो बावत्तरिभाकान्ता सेणावई विव
१५
सह
१०२
१४२
२६
११८ १५०
१०३ १०४ १०५ १०६ १०८
१५१
अयाई
१५३ १५५
१३
चठ.
१५६ १५७
पक्खिज्जमाण पक्सिज्जमाणइच्छतो
इच्छंतो सज्जीवति सज्जीभवंति
१७ १
सस्साणं
'सम्साणं
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंतीए २१
सुद्ध
पंतीए
१५८
असुद्ध वग्धिं जलहर वीरषट्ट
१६३
जलहरं
१८९
८ .
१६५
बिग्धा
१६६
पुढे वग्धिं
१८६ वीरपट्ट विग्धो १९० भिदेइ १९९ सिरि० २०२ गच्छंतेहि २०५ परस्परं रयणं अण्णअगृह्णात्
मिदेई सिरि. गच्छंतेहियरस्परं रयण अण्ण अगृहणात्
..
२०८
१७०
असुद्धं सुद्धं तम्हे पवढेसि
पवसि उत्तरंगित. उत्तरंगिभ. हिट्टामि
हिटुंमि उज्झा०
अउज्झा . वरिस स० वरिसस० पुंडरीक्षं
पुंडरीअं रागद्दासे. रागद्दोसे. पल्लंका.
पल्लंका. जाणाविउ
जाणावि मण्साणं
मणूसाणं गिण्हेसि। गिण्हेसि ? रम्माई
रम्माई भिगारगा भिंगारगा गिरि पिव गिरि पिव
मग्गं हिययम्मिप. हिययम्मि प. बएइ
वएइ बाहढे
नह
१७१ १७४
.....
सली
१७७
२१०
१८०
हिट्टिम्मि रविचंक मुद्देमि सागिणी
२१४ २१७
१८१
२५ १२
सलीहिट्ठम्मि रविचक्कं महेमि सागिणी
पावो तस्स पाएसुं
मर
३०
पाबो
वोहर्ट्स
१८२ १८३
तस्पसुं पाए
,
२१
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ ॐ नमो अरिहंताणं ॥ ॥ नमोत्थु णं समणस्स भगवओ महावीरवद्धमाणसामिस्स ॥ ॥ नमो परमगुरुवरायरियसिरिविजयनेमिसूरीसरसिरिविजयविन्नाणसरिवराणं ।।
आयरियविजयकत्थूरमरिविरइयं ॥सिरिमहापुरिसचरियं॥
(सिरिउसहनाहचरियं) तत्थंतग्गयसिरिउसहजिणीसर-भरहचक्कवट्टिचरियपडिबद्धपदमवग्गम्मि
पढमो उद्देसो
मंगलाचरणं-- जयउ स उसहजिणिंदो, भवभयभीयाण भवसत्ताणं । हरइ भयं जो निच्चं, किच्चा वरधम्मसत्ताणं ॥१॥ सिरिसंती जिणणाहो, सुर-असुरनियरसुगीयगुणगाहो। सइ पसमरसनिमग्गो देउ ममं संतिपरमपयं ॥ २ ॥ वसुदेवतणयगव्वय-जलनिहि-महण-सुरसेल-सारिच्छो । राईमइ-मणसायर-हरिणको .. जयउ मिजिणो ॥ ३ ॥ भवतावतवियसत्ते, छाहिं काउं व सगफणच्छत्तो।। विग्घहरनाममंतो, पासजिणिंदो सिवं दिज्जा ॥ ४ ॥ वंदे वीरं वीरं, जलहिजलगहीरममरगिरिधीरं । कम्मरयहरसमीरं, भवदवदहण-पसमण-णीरं ॥ ५ ॥
१ सत्त्राणम्
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२
सिरिउसहनाहचरिए सेसा वि जयंतु जिणा, भवियजणमणनयणप्पसण्णगरा । जेवि नमिरहिययपउम-सहस्सकिरणा सिवं पत्ता ॥ ६ ॥ जिणवरवयणुभूआ, सन्भूअपयस्थकस्थणे निउणा । अस्थसमत्तसरुवा, सरस्सई देउ बोहं मे ॥ ७ ॥ इकारसवि गणहरे, गोयमपमुहे गुणगणसंजुत्ते । वंदामि ते वि पुज्जे, जाण पसाया सुयं होइ ॥ ८ ॥ अण्णे वि य गुणगरुआ, चउदस-दसपुग्विणोऽथ आयरिया। मज्झ सइ पसीएज्जा, अमोहवयणा जुगप्पवरा ॥ ९॥ धीरजिणीसरसासण-पहावगा सुयपहावसंपुण्णा । जे अण्णे आयरिया, ते मे नाणप्पया होतु ॥ १० ॥ सिरिहेमचंदसूरी, सव्वण्णुसमो जयम्मि जो जाओ । जास तिसहिचरियं, जए पसिद्धं विराएइ ॥ ११ ॥ तग्गयभावे गिहिअ, पाइअभासानिबद्धमेयं हि । ओज्झाय-मेरु-पंडिय - जसभद्दाणं मए हेउं ॥ १२ ॥ जयउ सिरिनेमिसूरी, उद्धारगरो कयंपतित्थस्स । तवगच्छभूसणं मे, पहावगो सासणे पगुरू ॥ १३ ॥ वच्छल्लवारिही मे, विण्णाणगुरू जएउ रिवरो। जोस सुहादिहीए, मन्दो वि समस्थओ जाओ ॥ १४ ॥ कस्थूरायरिएणं, विरइयमेयं महापुरिसचरियं ।
जाव चरमजिणतित्थं, ताव जयउ भवियबोहगरं ॥ १५ ॥ महापुरिसचरियस्स उवक्कमो
अह एयाए ओस प्पिणीइ, उसहाइ-वीरपज्जंता । तित्थयरा चउवीसं, बारह भरहाइणो चक्की ॥ १६ ॥ पडिविण्हुणो य नव नव, बलदेवा केसवा य नरवसहा । जाया उत्तमपुरिसा, तिसहि-संखाइ सुपसिद्धा ॥ १७ ॥ तेसिं पढमं घुच्छं, जिणवर-उसहस्स तेरहमवे य । सम्म इंस ण ला हा सिवपयसंपत्तिपज्जतं ॥ १८ ॥
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पढमो धणसत्थंवाहभवो ॥ उसहचरिए पढमो धणसत्यवाहभवो--
अस्थि वलयागारसंथिअ-असंखदीवसमुद्देहिं परिवेढिओ लक्खजोयणपमाणायामवित्थरो किंचिदहिगतिलक्खपरिहिसंजुओ जंबूदीवो नाम दीवो । गंगासिन्धुप्पमुहमहानईहिं भरहाइसत्तखेत्तेहिं हिमवंताइ-छवरिसधरेहिं च समलंकियस्स तस्स मज्झम्मि नाभिव्य लक्खजोयणपमाणुच्चो मेहलत्तयविहासिओ चत्तालीसजोयणुच्चचूलो जिणचेइअमंडिओ सुवण्णरयणमइओ मेरू वट्टइ । तस्स पच्छिमविदेहेसु खिइपइट्ठिअं नाम महीमहिलामंडणं महापुरं आसि । तत्थ महइडीहिं रायमाणो देविदतुल्लो धम्मकम्मेसु सइ सावहाणो पसण्णचंदाहिहाणो महाराया होत्था। तम्मिच्चिय नयरंमि धणणामो सत्थवाहो, सो सरियाणं सागरुच संपयाण ठाणं चिय. तस्स लच्छी वि मयंकस्स पहेव अणण्णसाहारणा परुवयारिकफला, सो उरालया-गहीरिम-धीरिमाइ-गुणवरिओ सव्वाण वि सेवणिज्जो आसी। धणम्स वसंतपुरनयरगमणे वियारो___सो एगया गहियमहामंडुवगरणो वसंतपुरनयरं गंतुं वियारित्था । तो सो धणो सयले पुरे डिडिमं तालिऊणं नयरवासिलोगे इअ उग्घोसित्था। 'इमो धणसत्यवाहो वसंतपुरनयरं गच्छिस्सइ, जेसि जणाणं तत्थ गंतुं इच्छा सिया, ते सम्वे अमुणा सह चलंतु । सो य भंडरहियस्स भंडं, अवाहणस्स वाहणं, असहेज्जस्स सहेज्ज, संबलरहियस्स संबलं दाहिइ। मग्गे वि चोर-सावयाइकूरपाणिगणेहितो सहगामिबंधवे इव दुबले मंदे य सव्वे पालिस्सई' । तओ स सुहमुहुत्ते सधव-ललणाकयमंगलो रहे उवविसिऊण पट्टणाओ बाहिरं पद्वाणं कासी । तया पत्थाणभेरीसइसवणेण वसंतपुरनयरगामिणो सब्वे जणा तत्थ सभागया । धम्मघोसायरियस्स समागमो -
एत्यंतरंमि आयरिअगुणगणसमलंकिओ धम्मघोसो नाम सूरिपुंगवो साहुचरियाए विहरतो धम्मुवएसदाणेण महिं पावयंतो सत्यवाहसमीवमुवागओ। धणसत्थवाहो वि तवतेयसा सहस्सकिरणमिव दिपंतं तं आयरिअवरं पासिऊण ससंभमं उहाय कयंजली तस्स पायसरोयं वंदिऊण समागमणकारणं पुटुं, सूरिवरेण उत्तं-'अम्हे तुम्हेहिं समं वसंतपुरनयरं समागच्छिस्सामो' त्ति । तं सोचा सत्थवाहो आह-हे भयवं ! धण्णो अहं जओ अहिगंतूणं वंदणारिहा तुम्हे अओ अवस्सं मम सत्येण सह समागच्छिस्सह एवं कहिऊण १ उदारता-गभीरिम-धीरत्वादि ।
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए निअसूअगारे कहेइ-एएसिं आयरिअवरियाणं कए असण-पाणाइयं तुम्हेहिं सइ कायव्वं, एवं सोऊण आयरिआ कहिति-'अम्हाणं मुणीणं नियनिमत्तं कयं कारिय अणुमोइअं च अन्नाई न कप्पइ, किं च हे सत्थवाह ! सिरिजिणंदसासणे वावी-कूव-तडाग-सरियाइगयं असत्योवगयं जलंपि वारिय, महुगरवित्तीए आहारगवेसिणो अम्हे, तेण अणेण अलं ।
महुगारसमा बुद्धा, जे भवंति अणिस्सिआ।
नाणापिंडरया दंता, तेण बुच्चंति साहुणो॥१॥ एत्यंतरंमि केण वि जणेण सत्थवाहस्स पुरओ पक्कअंबफलभरभरियं एगं थालगं ठविरं । तओ पमोअपुलइअमणो सत्यवाहो मुर्णिदं कहेइ-हे भयवं ! अमई फलाई गिण्हह, मं च अणुगिहित्था । सूरी कहेइ-असत्योवहयं एरिसफलाइयं अम्हाणं फासिउं पिन कप्पइ किं पुणो खाइउं ? । समगायारसवणगुणरंजिओ धणो कहेइ-अहो ! दुक्कर समणत्तणपालणं, अम्हारिसेहिं पमायगत्थेहिं एगदिवसंपि पालिडं असक्कमेव । तओ सिरिमंताणं जं कप्पणिज्जं तं दाहिस्सं, मइ पसीएह, जहाणुकुलं मए सद्धिं आगच्छिज्जाह एवं वोत्तूण नमिऊण मुर्णिदे गमणाय अणुजाणित्था । तओ सत्थवाहो चंचलेहि तुरंगेहि उद्देहिं वसहेहिं विविहवाहणेहिं च तुंगेहि तरंगेहि सागरुव्व निग्गओ। धणेण सह घम्मघोसायरिअस नगराओ निग्गमणं
अह सामण्णमूलगुणुत्तरगुणगण-समण्णिअ-समणवरेहिं सह आयरिअपुंगवा वि तेण सह चलिआ । सत्थरक्खणत्थं सो धणो सया अग्गओ तस्स य मित्तो माणिभद्दो पिओ चलेइ, उभयपासाओ विविहसत्थधराऽऽसारोहवरसुहडेहिं रक्खिज्जमाणो सत्थपाणीहिं च आरकखगगणेहिं सवओ समंतओ परिवेढिओ वइरपंजरमज्झठिओ इव स सत्थो पहंमि निग्गच्छित्था । एवं धणो निद्धण-सिरिमंताणं समभावेण जोगं खेमं च कुणतो सव्वे सह निविग्घेण नेसी । एवं सव्वलोएहिं पसंसिज्जमाणो सो धणो दिणे दिणे रविव्व पयाणं कासी । कईसु पयाणेसु कएसु पहियजणाणं भयंकरो भीसणो अच्चुहामो सरोवराणं सरियाणं च पयाई तणूकुणंतो गिम्हउऊ संजाओ। गिम्ह-वासा-उउवण्णणं--
तेवणोवि वन्हिच्छडुवमं आतवं वितेणेइ । अच्चंतदूसहो पवणो वाइ। तिव्यातवपीलिआ सत्थपहिआ मग्गे पइतरुं उवविसंता पैइपवं पवेसं कुणंता पयं पिच्चा पिच्चा भूमीए पलोट्टिसु। दिणयरस्स तत्तलोहसरिसपयंडकिरणेहिं मयणपिंडुव्व सरीराणि वि विलीणाणि । १ तपनः-सूर्यः । २ प्रतिप्रपम् ।
For Private And Personal
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
AMRAPAALAAAAAGAR.FUNNAR
पढमो धणसत्थवाहभवो ॥ एयारिसगिम्हयाले सत्थजणा पलास-ताल-हिंताल-नलिणी-कयलीदलेहि तालअंटीकरहिं घम्मयं समं छिदिमु । तओ गिम्हयालस्स ठिइच्छेयं, पवासीणं च गइविच्छेयं कुणंतो मेहच्छाइओ वासायालो संपत्तो ।
खणंतरंमि बारिधरो विधारा-सराऽऽसारं कुणंतो रक्खसो विव उत्तासं जणितो सत्थपहिएहिं दिठो। सो जलहरो अलायमिव विज्जु मुहं मुहं भमाडंतो, बालगे इव पहिए उत्तासितो मुसलप्पमाणजलधाराहिं वासिउं पउत्तो। जलप्पवाहेहि पुढवीए सव्वं नीयं उच्चं च समीकयं । मग्गो वि पंकबहुलेहिं दुग्गमो संजाओ । कोसो वि जोयणाणं सयं विष जाओ । पहिअजणो आजाणुसंलग्गनवकदमो सणिभं सणिभं चलिउं लग्गो । सयडा वि पंकवियडे खुत्ता, करहा वि खलियपाया पए पए पडिआ, तया धणसत्यवाहो मग्गाणं दुग्गमत्तणं पासित्ता तीए महाडवीमज्झमि आवासं काऊण संठिओ। अडवीए वासो---
ससमणा सूरिवरा वि माणिभदेण दंसिए जंतुरहियभूमियले उडय-उवस्सए वासं अकरिंसु । तत्थ सत्थलोगाणं बहुत्तणओ पाउसकालस्स य दिग्धत्तणो सव्वेसि पाहेयं जैवसाई च खुट्टि। तओ ते सत्यजणा ताबसा इव कुचेला छुहावाहिआ य कंदमू. लाई खाइउं पउत्ता। सत्यवासिजणाणं सरूवं नच्चा माणिभदेण सायंकालंमि धणसस्थवाहस्स .पुरओ विन्नत्तं । सत्थजणदुहेण धणस्स चिंता सूरिणो य समीवम्मि समागमणं
सत्थलोगदुक्खसवणचिंताउरस्स सत्थवाहस्स रत्तीए निदावि न समागया । रत्तीए चरमे जामंमि निम्मलासओ आससालापाहरिओ एवं वइत्था...
पत्तजसो णु सव्वस्थ, गओ वि विसमं दस ।
सामी अम्हाण पालेज्ज, पडिवण्णमहो! इमो ॥ २॥ एयं ऑयण्णिऊण ‘मईए सत्थे अच्चंतदुहिओ को वि इह अत्थि ? जेणाई उवालंभिओम्हि अणेण' त्ति तेणं वियारिअं, हा !! णायं, अकय-अकारिय-अणणुमय-पासुअ-भिक्खामेत्तुवजीविणो धम्मघोसायरिअवरिआ मए सह समागया संति । जे उ कंदमूलफलाईणि कयावि न फरिसंति, अहुणा दुहिए सत्थे ते संति । तेर्सि १ तालवृन्तीकृतैः । २ श्रमम् । ३ पाथेयम् । ४ यवसादि-तृणादि । ५ आकर्ण्य ।
For Private And Personal
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउस नाहचरिए
1
पमि जं पओयणं सिया तं अंगीकाऊण मग्गे सह आणीआ । अज्जच्चिअ ते सेइपमि समागया, जडेण मए किं कयं ? वायामेत्तेण वि अज्ज जाव उइअं न कथं, अज्ज अहं ताणं सूरिपुंगवाणं नियमुहं कीं दंसिस्सं ? तहवि अज्जावि तेसिं वयणकमलं पासिऊण नियावरा हे पक्खालिस्सं, सव्वत्थ वि निरीहवित्तीणं तेर्सि तु किं म काय ? एवं चिंतमाणस्स मुणिदंसणे ऊसुगचित्तरस सूरोदओ संजाओ । सुइवत्थविहूसिओ पहाणजणसहिओ घणो सूरीणमुवस्सए समागओ | अब्भंतरे पविसंतो सो पात्रसमुहस्स मंथणदंडमिव, निव्वुईए पहमित्र, धम्मस्स अत्थाणमित्र, कल्लाणसं - पयाए हारमिव, सिवखीणं कप्पदुममिव, संघस्स अलंकारमिव, मुत्तिमतं आगममिब, तित्थयरमिव धम्मघोस मुर्णिदं पासित्था । तत्थ के वि साहवो झाणाहीणअप्पाणो, के वि उणवण, के विकाउस्सग्गे संठिआ, के वि आगमपडणतल्लिच्छा, के वि वायणादातप्परा, के वि गुरुवंदणसीला के वि धम्मक कुर्णता, के वि सुअनाणस्स उद्देगा, के व सुअस अणुण्णादाइणो, के वि तत्ताइं वयंता दिहा । सो घणो आयरिअपाय पंकयं पण मत्ता जहक्कमं साहुणो वि वंदेइ । मुर्णिदो वि तस्स पावपणासणं धम्मलाईं दे । सूरिधणसत्थवाहाणं संलावो
ओ आयरिअपायकमले रायहंसो इव उवविसित्ता वोत्तुं पारंभेइ - 'भयवं ! तया सहागमणामंतणं कुणंतेण मए निष्फलं चित्र संभमो दंसिओ, जओ ताओ दिणाओ आरम्भ अज्ज जाव न दिट्ठा न य वंदिआ, न य कयावि अण्ण - पाणीअ-बत्थपमुहिं सक्कारिआ, मए मूढेण किं कथं ? जं पूयणिज्जा वि एवं अवमणिआ ।मम इमं पमायायरणं भयवंता ! तुम्हे सहिज्जाह, महापुरिसा पुढिविच्च सव्वं सहा चिय' | सूरिणोवि आहु - 'अम्हाणं मग्गंमि दुट्ठ- सावय-चोर पशुहेहिंतो रक्खतेण तुमए किं न कयं ?, अन्नं च तव एव सत्थजणा पासुअं कप्पणिज्जं उड़ असणपाणाई दिति, तम्हा अम्हाणं सव्वं सिज्झइ, ऊणया कावि न । तओ हे सुद्धासय ! मा विसायं कुणसु' । सत्थवाहो वोल्ले - उत्तमा गुणे च्चिय पासंति, तेण तुम्हेहिं एवं goat | अओ नियपमाएण लज्जिओम्हि, किवं ममोवरिं किच्चा साहू अज्ज मज्झ गेहे पेसह, जहेच्छ आहारं देमि । सूरी आह- 'वट्टमाणेण जोगेण' जारिसा भिक्खा मुणीणं कप्पड़ तं तु तुमं जाणेसि । धणो 'जं चिय उवयरिस्सइ तमेव दाहं' ति वोत्तूर्णं नमिऊण निआवासे गओ । इमस्स अणुपयमेव साहु - संघाडओ घणावासे गओ, तया तस्स अगारे दइव्वजोगओ किमवि कप्पणिज्जं न सिया तत्तो इओ तओ १ स्मृतिपथे । २ मौनव्रतिनः । ३ साधुखंघाटकः साधुयुगलम् ।
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
G
पढमो धणसत्थवाहभवो गवेसमाणो मुद्धनियहिययमिव घयं पासित्या, 'तुम्हाणं एवं कप्पेज्जा' इअ कहिऊण 'कप्पिज्ज'त्ति वयंतस्स साहुस्स पत्तम्मि सव्वं घयं दिण्णं । धणस्स घयदाणेण बोहिबीयसंपत्ती
धण्णो हं कयपुण्णो अहं ति चिंतितो मुणीणं पाए पणमेइ । मुणिणो वि सव्वकल्लाणसिद्धीए सिद्धमंतसमं धम्मलाहं दाऊण तओ निग्गया । एवं धणसत्थवाहेण तया घयदाणपहावेण निम्मलयरभावविसुद्धीए सिवतरुवीयसमं सुदुल्लहं बोहिबी पत्तं । धम्मुवएसो--
रयणीए मुणीण उवस्सए गंतूण मुर्णिदं पणमित्ता पुरओ उवविठ्ठो । तया धम्मघोससूरिंदो मेहझुणिणा देसणं देइ
धम्मो मंगलमुक्किटुं, धम्मो सग्गाववग्गओ।
धम्मो संसारकंतारु-ल्लंघणे मग्गदेसओ ॥३॥
धम्माओ भ्रवो होज्जा एवं धम्माओ वासुदेवो बलदेवो चक्कवट्टी देवो इंदोअहवइ, धम्माहि गेवेज्जय-अणुत्तरेसु अहर्मिदत्तणं पावेइ, एत्तो किं किं न सिज्मइ ? जओ उत्तं
सग्गो ताण घरंगणे सहयरा, सव्वा सुहा संपया। सोहग्गाइगुणावली विरयए, सव्वंगमालिंगणं ॥ संसारो न दुरुत्तरो सिवसुहं, पत्तं करंभोरहे।
जे सम्मं जिणधम्मकम्मकरणे, वटुंति उद्धारया ॥४॥ सो धम्मो दाण-सील-तव-भाव-भेयाओ चउन्विहो होइ । तत्थ नाणदाणअभयदाण-धम्मुवग्गहदाणओ दाणधम्मो तिविहो वुत्तो, भव्वजीवाणं धम्मुवएसेण नाणसाहणदाणेण य नाणदाणं कहियं । नाणेण जीवो हियाहियं जीवाजीवाइ-नवतत्ताई जाणेइ, विरइं च पावेइ, तो निम्मलं केवलनाणं लहिऊणं निहिललोगेसु अणुगिण्हित्ता परमपयं च पावेइ। अभयदाण तु मणवायाकाएहिं करणकारण-अणुमोयणेहिंपि जीवाणं वहवज्जणाओ होइ । अभयदाणेण जणो जम्मंतरेसु कंतो दीहाउसो आरुग्गवंतो सुरूवो लायण्णवंतो दिवसत्तिमंतो य होइ, तओ परलोगे मुहं इच्छंतेण जीवेसु जीवदया कायव्या । जओ उत्तं
इक्कस्स कए निअजीविअस्स, बहुआओ जीवकोडीओ।
दुक्खे ठवंति जे केइ, ताण किं सासयं जीअं? ॥ ५॥ १ धर्मात्
For Private And Personal
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
८
सिरिउसहनाहचरिए जं आरुग्गमुदग्गमप्पडिहयं, आणेसरत्तं फुडं। रूवं अप्पडिरूवमुज्जलतरा, कित्ती धणं जुव्वणं ।। दीहं आउ अवंचणो परिअणो, पुत्ता सुपुण्णासया।
तं सव्वं सचराचरंमि वि जए, नूणं दयाए फलं ॥ ६ ॥
धम्मुवग्गहदाणं तु दायग-गाहग-देय-काल-भावविसुद्धीए होइ। तत्थ दायगमुर्द, नाय-उवज्जिअ-दव्वो नाणवतो आसंसा-रहिओ अणुतावरहिओ दायगो भवुदहितरणत्थं जं देइ तं ।
इमं चित्तं इमं वित्तं, इमं पत्तं निरंतरं ।
संजायं जस्स मे सो हं, कयस्थो म्हि त्ति दायगो ॥ ७॥
गाहगसुद्धो-सावज्ज जोगविरओ गारवत्तयरहिओ तिगुत्तो पंचसमिइजुत्तो रागदोसवज्जिओ निम्ममो अट्ठारससहस्ससीलंगधारी नाणदंसणचारित्तधरो समकंचणलेढुओ मुहमाणढिओ जिइंदियो नाणाविहतवचरणसीलो सतरहविहसंजमधरो अट्ठारसविहवंभचेरधारगो एरिसो गाहगो सुद्धिमंतो जाणियब्यो। देयसुद्धं तु बायालीसदोसरहिअं असण-पाण-खाइम-साइम-वत्थ-सेज्जा-संथाराइभं भवेज्जा । कालसुद्ध-ज किं चि वि काले संजआणं साहणं दिज्जइ त णेयं । फलासंसारहिएण सद्धाए अजं अप्पिज्जइ तं भावसुद्धं जाणिअव्वं । देहेण विणा न धम्मो, आहाराई विणा न देहो तम्हा धम्मुवग्गहदाणं निरंतरं कायव्वं । सीलं सावज्जजोगविरइरूवं, तं दुविहं देसविरइ-सव्वविरइ-भेअओ। तत्थ देसविरई तिगुणव्वय-चउसिक्खावय-थूलअहिंसाइ-पंचाणुव्वयसरूवदुवालसविहा जाणियव्वा । इयं च देस विरई जइधम्माणुरयाणं सुस्सुसाइगुणवंताणं सम-संवेग-निव्वेअ-अणुकंपा-अस्थिक्कलक्खणरूवसम्मदसणं पडिवन्नाणं मिच्छत्तरहियाणं साणुबंधकोहुदयवज्जिआणं चरित्तमोहणिज्ज-खओवसमेण अगारीणं संजायइ । सव्वओ हिंसाइवज्जणेण सव्वविरई होइ। सा उ सहावओ मंदकसायाणं संसारसोक्खविरयाणं विणयाइगुणसंजुआणं महापुरिसाणं साहूणं भवेइ । जं तु किलिकम्मकहाणि दहेइ तं तवं बाहिरअभंतरभेअभिन्न दुवालसविहं जाणेज्जा, दसणनाणचरितधरेमु अणिच्चला भत्ती, तेसिं कज्जकरणं, सुहिक्कचिंता, संसारदुगुंछा सा भावणा होज्जा ।
चउद्धा कहिओ धम्मो, नीसीमफलदायगो ।
कायवो भवभीहिं, भव्वेहिं सो सुभावओ॥८॥ भास्तिक्य
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पढमो धणसत्थवाहभवो ॥
asari सोच्चा णसत्थवाहो कहेइ - हे भयवं ! अज्ज जाव मज्झ दिणाई निष्फला गयाई, अज्ज मे सहलो दिवो संजाओ, जेण कयानि अपत्तो जिणदेसिओ धम्मो अज्ज मए संपत्तो इथ कहिऊण अप्पागं पुण्णवंतं मन्नमाणो निवासे गओ, परमानंद निम्मग्गो सुअधम्मुवएसविआरणाए रतिं नेसी । पच्चूसकाले मंगलपाठगो सुद्विअस्स तस्स पुरओ संखगहीरमहुरसदेण पढेइ - ' ववसायहरा पाउसव्व रयणी गया, तेयाभिमुो भाणू संजाओ, सरयकालो इव नराणं ववसायवयंसो पभायकालो वियंइ, दिrयरकिरणेहिं सुक्कपंका मग्गा सुगमणा जाया । एयंमि कालंमि ववसाय सालिगो सत्थजणा देसतराई गंतुं तुवरिंति', इअ तस्स वयणं सोच्चा, 'अणेण पयाणसमओ Greaओ' ति घणसत्थवाहो नच्चा पयाणभेरिं वाएइ । तओ पयागढक्कासहसवणेण सत्थजणा निअनिअवाहणेहिं चलिउं लग्गा | धम्ममोसमुणिवई वि मुणिकुंदपरिवरिओ विहरि पत्तो | घणसत्यवाही विसन्चओ समंता सत्थधरारक्खगपुरिसेहिं रक्खिज्ज - माणो निग्गओ । कमेण महाभयाणगाडविं अविग्वेण समुत्तिणे समाणे मुणिंदा वि सत्यवई अणुजाणविता अन्नओ विहरिउं लग्गा । जओ
समणाणं सउणाणं, भ्रमरकुलाणं च गोकुलाणं च । अनिआओ वसईओ, सारइयाणं च मेहाणं ॥ ९ ॥ धणस्स वसंतपुरनयरे आगमणं-
Acharya Shri Kailashsagarsuri Gyanmandir
सत्वाst a freedण गच्छंतो कमेण वसंतपुरनयरं संपत्तो । तत्थ नियकागाई विकतो पडिकयाणगाणि अ गिण्हंओ भूरिसमिद्धिमंतो संजाओ । त art गामाणुगामं वियरंतो निअभंडाणि विक्किणंतो नवाई च गिण्हंतो कमेण नियनयरंमि समागओ । रण्णा वि बहुं मण्णिओ सो घणसत्थवाहो नयरसेद्विपयं संपत्तो लोगाणं च त्रिसमकज्जेसु पुच्छणिज्जो बीसासारिहो अ जाओ । सो घणसत्थवाहो कमेण पुण्णासो -
धगस्स जुगलियनरत्त जेण समुप्पत्ती - ( पढमो भवो समत्तो ॥ १ ॥ )
२
सुणिदाणपहावेण एयंमि जंबूदीवंमि सीयामहानईए उत्तरतईमि उत्तरकुरुनामखितंमि जुगलधम्मेण समुपणो । तत्थ ठिआ जणा अट्ठमतवपज्जेते आहाराभिलासिणा जुगलरूवा कोसतिगुच्चा तिपल्लुवमाउसा पज्जंतसमयपसवा मंदकसाया ममत्त रहिआ एगूणपन्नासं दिणाई अवच्चजुगलं पालित्ता पज्जेते मरणं लहित्ता सुरेसुं ते उववज्जिरे । उत्तरकुराए भूमीओ सहावओ रमणिज्जाओ संति, मज्जंगपमुह
१ अपत्ययुगलम् !
For Private And Personal
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसना हरिप
दसfararपतरुणो जुगलमणूसाणं सह वंछिआई अट्ठाई दिति । जओ उत्तं
उत्तरकुराए पतरवो
मज्जैगप्पमुहा तस्थ, दसहा कप्पपायया ।
मणुआणमजन्तेण सह अपिंति वंछिअं ॥ १० ॥
'
तत्थ मज्जंगकपरुक्खा सोहणं साउतरं मज्जं १, भिंगतरवो भायणं २, तुरिअंगा विविहलयजुत्ताईं वज्जाई समप्पिति ३ । दीवसिहा जो सिआय अच्चभु उज्जो कुणति ४-५ । चित्तंगा पुप्फाई मल्लाई व ६ । चित्तरसा भोज्जं ७, मणिअंगा भूसणाई ८, गेहागारा घराई ९, अंगगिण कप्पतरुणो दिव्याई वत्थाई दिति १० ॥ rofa surarat तत्थ मणवंछिअदायगा संति । सो घणजीवो कप्पतरू संपन्नतयलभोगो देवो इव पंचिदियविसयसुहाई भुंजतो सुहेण कालं विजेसी । तओ सो धणजीवो निअं जुगलधम्माउस पालित्ता पुव्व जन्मदिष्णसुप तदाणाणुभावओ सोहमपे सुरो होत्या । सोहम्मकप्पे उपाओ -
बीओ जुगलिअभवो तइओ अ सुरभवो समत्तो ॥ २-३ ॥ थो महाबलभवो -
अह सो धणजीवो सोहम्मकष्णाओ चविऊण पच्छिमविदेहेसुं गंधिलाईए विजए वेअए गंवारनाम जगवर गंवसमिद्धपुरे विज्जाहरपणो सयबलस्स रण्णो चंदकता भज्जाए पुतणेण समुप्पन्न | सयबलस्स रण्णो पुतो महाबलो जाओ, बलेण नामेण य सो महाबलो संजाओ । रक्खगपुरिसेहिं रक्खिज्नमाणो मायवियरेहिं च लालिज्जमाणो कमेण सो बुढि पत्तो । कलानिहिन्न सगियं सणियं समगकलासं पुण्णो जणाणं नयणाणंदयरो महाभागो eteer | स समयाहिण्णू समए मायपिकणं आएसओ मुत्तं विजयसिरिमित्र विणयवई कन्नं परिणेंसु । अह सो कामिणीजणकम्मणं रहलीलावणं जोव्वणं पत्तो । एगया Reset fireet निम्मलबुद्धी महासत्तिमंतो तत्तजाणगो इमं चिंतित्था -
उत्तमा अपचिंता सा, कामचिंता उ मज्झिमा । अहमा अस्थचिंता सा, परचिंता ऽहमाहमा ॥ ११ ॥ सयलस्स वेरगं
दुबालसदारेहिं मलसाविणी काया निम्मलाहार - वत्थाहूसणेहिं वारंवारं सकारिआ fa agar aani पावेइ न कंपि गुणमावहे । सरीराओ बाहिरनिग्गय-मल-मुत्त१ अनमकल्पतरवः । २ विक्रियाम्
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउत्थो महाबलभवो॥ सिलिम्हेहिं दुगंछणा जइ जायइ तया देहतग्गएहिं तेहिं किं न १। एयंमि देहे अच्चंतबीहणगकारिणो 'अयंढे सप्पा इव रोगा ससुब्भवंति ।
रूवमसासयमेवं, विज्जुल्लयाचंचलं च जए जी। संझाणुरागसरिसं, खणरमणिज्जं च तारुण्णं ॥ १२ ॥ जी जलबिंदुसम, संपत्तीओ तरंगलोलाओ।
सुमिणयममं च पिम्मं, जं जागस्तु तं करिज्जास्तु ॥१३॥ सरीरंतडिओ वि अप्पा सव्वया कामकोहाइतावेहिं ताविज्जइ, परिणामकडुफलदायगविसएसु सुहं मन्नमाणो अमुइमज्झटिअकीडगुष्व मणयंपि अहो !! न विरज्जइ, कामभोगाऽऽसत्तमणो अंधो कूवमिव पायग्गओ ठिअं मच्चुं न पासई, विससंनिह-विसएस गिद्धो अप्पा अप्पणो हिआय न पयट्टेइ धम्माइचऊसु, अणाइकालऽन्भासाओ पावसरूवअत्थकामेसु पयट्टेज्जा, न पुणो धम्ममोक्खेसुं । अपारे भवजलहिंमि महारयणमिव पाणिगणाणं अईव दुल्लहं मणुअत्तणं, तंमि लद्धे वि पुण्णजोगी जिणीसरो देवो, मुसाहवो गुरवो, जिणंदपणीओ अ धम्मो पाविज्जति, तओ पएम पत्तेनु पमाओ न काययो । जो उत्तं
पावि दुल्लहलंभ, विज्जुलयाचंचलं च मणुअत्तं ।
धम्ममि जो विसीयइ, सो काउरिमो न सप्पुरिसो ॥ १४ ॥ तम्हा एयंमि महावलकुमारंमि रज्जभारं समारोवित्ता अप्पणो समीहियं कुणेमो एवं विभारित्ता रज्जग्गहणहेयवे विणयसंपणं महावलकुमारं बोल्लाविऊण रज्जदाणाय बोहित्था, सो अणिच्छंतो पिउआणाए रज्जभारं घेत्तुं अणुमण्णित्था । महाबलो राया जाओ सयबलस्स य दिक्खा
तओ सो सयवलनरिंदो सीहासणम्मि महाबलं उवविसावित्ता निहत्थेण तिलगमंगलं काही। तेण सो कुंदसोयरकंतिणा चंदणतिलएणं इंदुणा उदयगिरिव्य सोहीअ । तस्स अभिसेयसमए चंदुदए समुदो इव मंगल्लदुंदुही सबदिसाओ गज्जाविती वाइत्था । सवओ मंतिसामंतपमुहवरपुरिसेहिं समागंतूण बीओ सयवलनरिंदुव्व सो महाबलनरवई सविणयं पणमिओ । एवं सयबलमहीवई रज्जम्मि पुतं निवेसित्ता तओ दीणाणादाईणं दाणं दाऊण नरवइकयमहसवपुव्वयं जुगप्पहाणगुणगणधारगाइरिआणं सनिगासे निक्खंतो ।
१ अकाण्डे-असमये । २ समीपे दीक्षां गृहीतवान् ।
For Private And Personal
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
vvvvvvvvvvwww
सिरिउसहनाहधरिए सो रायरिसी केरिसो जाओ ?
मिउमद्दवसंपन्ने, गम्भीरो सुसमाहिओ । विहरइ महिं महप्पा, सीलभूएण अप्पणा ॥ १५ ॥
एवं सो मुणिवरो गहणासेवणसिक्खाए गुरुवराण पासंमि रयणत्तयं अब्भसंतो सव्वत्थ समचित्तत्तं भावितो, जिइंदिओ कोहाइअरिगणं जिणंतो, 'अज्झप्पविसोहिजुत्तो सत्थपारगो समिइगुत्तिजुत्तो दूसहपरीसहे अहिसहंतो मेत्ती-पमोय-कारुण्ण-मज्झत्थ भावणादिण्णचित्तो परमपए इव अमंदाणंदरससागरनिमग्गो संजमाराहणसीलो संजाओ, एवं कमेण रायरिसी महप्पा झाणेण तवसा य निम्मलचारित्तं आराहिऊण अंते अणसणेण निआउं सम्मं अइवाहित्ता सग्गसंपयं संपत्तो ।
___ अह सो महाबलनरिंदो सबलाणेगखेअरबुंदेहिं परिवरिओ इंदो इव अखंडसासणो पुढवि पसासेइ । स रमणिज्जरमणीपरिअरिओ पसण्णचित्तो रम्मारामसेणीसु कमलिणीवणखंडेसु रायसो इव कया कीलेइ, अग्गओ पासओ पच्छा नारीगणपरिवेढिओ सो सक्खं मुत्तिमंतो सिंगाररसोइव कया दीसइ, एवं केवलं विसयकीलासत्तचित्तस्स तस्स धम्मबिमुहस्त निष्फलाई दिणाई जति । एगया सा महाराओ अवरमणिमयथं भसरिसागामच्च-सामन्तप्पमुहविसिजगविराइअसहाए उवविट्ठो होत्था । तया रण्गो पहाणमन्तिवरा सयंवुद्धो संभिन्नमई सयमई महामई अ नरिदं पणमित्ता जोगिणो इव महीवइदिण्णेगचित्ता सहामझे नियनियासणम्मि उवविठ्ठा संति । तत्थ सम्मदिट्ठी सयंबुद्धो जो निअसामिभत्तिवच्छलो कल्लाणमित्तो बुद्धिरयणरोहणायलुव्व आसी । जओ--
जोएइ य जो धम्मे, जीवं विविहेण केणइ नएण । संसार-चौरगगयं, सो नणु कल्लाणमित्तो त्ति ॥१६॥
सयंबुद्धिमंतिचिंतणं, महाबलं च पइ उवएसो
सो केवलकामभोगासत्तं नरवई दट्टण विचिंतेइ ---अम्हाणं सामी दुईतइंदिएहिं विसयासत्तो पासमाणेसु अम्हेसु हरिज्जइ, तओ तं उविक्खमाणाणं अम्हाणं घिद्धी ? ? । विसयाणंदमग्गचित्ताणं धम्मकम्मविहीणाणं अम्हाणं सामीणं निरत्यय जम्मं गच्छइ त्ति मे मणो तम्मेइ । जइ अम्हे हि एसो धम्मसम्मुहो न करिज्जइ तया अम्हाणं नम्म
१ अध्यात्मविशोधियुक्तः । २ "चारकगतम्-कारागारस्थितम् । ३ नर्ममंत्रिणाम् ।
For Private And Personal
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउत्थो महाबलभवो मंतीणं च किं अंतरं होज्जा ? । तओ कहं पि अम्हेहिं नरिंदो हिअपहंमि नेयव्यो, कया वि सामिवसणजीविणो एए दुट्टमंतिणो मं निंदिस्सइ अणेण किं मम ? एवं विआरित्ता सव्वमंतिपहाणयमो सो सयंबुद्धो मंती रइयंजली रायाणं विण्णवेइ-हे महाराय ! ससारंमि समुदो नदीजलेहि, वडवाणलो समुद्दजलेहिं, जमो जंतूहि, अग्गी इंध. णेहिं न 'तिप्पइ, तहा जीवो वि पंचिंदियविसयमुहेहिं कया वि किं तित्तिं पावेड ?।
अथिराण चंचलाण य, खणमित्तसुहकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥ १७ ॥ सल्लं कामा विसं कामा, कामा आसीवीसोचमा । कामे पत्थेअमाणा, अकामा जति दुग्गइं ॥१८॥ तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं। भवकोडीहिं न निट्ठह, जं जाणतु तं करिज्जासु ॥ १९ ॥ मयणेण भएणेव, जणो परवसोकओ।
सयायारपहभट्ठो, पंडए च्च भवावडे ॥२०॥ विसयवल्लीओ इव इत्थीओ दंसणेण फासणेण उवभोगेण य अच्चतं वामोहाय च्चिअ जायन्ते । अण्णं च एए नम्ममुहिआ खाण-पाणिक्कदिण्णचित्ता सामिणो परलोगहियं न चिंतिरे, अहो ! दुज्जणा नियत्थसाहणपरा, कुलीणाणं दुज्जणसंसग्गाओ अब्भुदओ कुओ होज्जा ?, जओ बोरीतरुसंनिहिमि कयली कयावि किं नंदइ ? ।" तो हे सामि ! पसीअसु, सयं विउसो असि, विमूढो मा भवाहि, वसगासत्ति परिचइत्ता धम्ममि मणं ठविज्जाहि । जओ उत्तं--
नरनरवइदेवाणं, जं सोक्खं सव्वुत्तमं लोए । सं धम्मेण विढप्पड़, तम्हा धम्मं सया कुणसु ॥२१॥ जाणइ जणो मरिज्जइ, पेच्छइ लोओ मरंतयं अन्नं । न य कोइ जए अमरो, कह तह वि अणायरो धम्मे ॥२२॥ धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरू ।
मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो ॥२३॥ जहा देवहीणं चेइअं, चंदरहिआ रयणी, अचारित्तेण जई, नयणहीणं मुहमिव निद्धम्मो नरो न सोहइ । अहियं किं बुच्चइ ?, धम्मेणेव नरा सग्गे दिविंदाइमुह
तृप्यति । २ पतत्येव । ३ नर्मसुहृदः ।
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए माणुसमवे अ चकवट्टित्तणं विज्जाहरत्तं च नरिंदत्तगं च लधुगं लोयग्गपयं पावेइरे । अओ हे नरवर ! उक्किठपयलाहाय धम्म चिय सरणं गच्छाहि । एवं सयंबुद्धमंतिस्स बयणं सोच्चा अच्चंतमिच्छत्तदोसकलुसिओ हलाहलोवममई संभिन्नमई आह-- संभिगमइणो चव्वागमयदंसणं
___सयंबुद्ध ! मुठ्ठ मुठु महाराबस्स हिअचिंतगो तुमं असि, उग्गारेहिं आहारो इव गिराए भावो नज्जद । सरलस्स सयायसम्णमणस्स नियसामिणो हियट्टुं तारिसा चिकुलामच्चा वयंति न अबरे, निसग्गकढिणओ तुझ को उवज्झाओ अज्झावगी होत्था, जओ पहुणो पुरओ अयंडासणिपायसरिसं जं एवं वयापी। भोगट्ठीहिं पुरिसेहि इह नरिंदो सेविज्जइ, तेहिं 'तुमं कामभोगाई मा मुंजसु' एवं कहं वुच्चइ ।
जो धुवाई परिचिच्या, अधुवं परिसेवए ।
धुवाई तस्स नम्संति, अधुवं नट्टमेव य ॥२४॥ एयं हि हत्थगयचक्खणिज्जं हिच्चा कैप्परालेहणसरिसं चित्र।
परलोगफलओ धम्मो जं कहिज्जइ तं तु अजुत्तमेव, जीवस्साऽभावेण परलोगो नस्थि च्चिा । पुढवी-आउ-तेउ-बाऊहिंतो चेयणा गुल-लोटुदगाईसुं मयसत्तीइव समुन्मइ, सरीराओ भिण्णो को वि सरीरी न विज्जइ, जो सरीरं चिच्चा परलोगं गमिस्सइ । अबो नीसंकेण पंचिंदियविसयसोक्खं भोत्तव्वं, अयं निओ अप्पा भोगाओ न वंचणीओ, ससविसाणुब्ध सुहेसु अंतरायकारिणो 'धम्मो अयं, अहम्मो अयं' ति न संकणिज्जा, धम्म-अधम्मा न संति चित्र । अण्णं च---
उच्चज्जति विवज्जति, कम्मुणा जइ जंतयो ।
उध्वजंति विवज्जंति, बुब्बुआ केण कम्मुणा ॥ २५ ।। सवहा जीवाणं अभावाओ 'जो एव जीवो मरइ सच्चिअ पुणो उववज्जेइ' एयं तु वायामेत्तमेव । ताओ हे महाराय ! सिरीसकुसुमतुल्लसेज्जाए रूबलायण्णजुत्ताहि सुंदरीहि समं सेच्छाए रमसु, अमयसरिसासणाई साउरूवाइं पिज्जाई जहारुई भुंजसु, कापूरागरुकत्यूरीचंदणचच्चिअदेहो एगसोरन्भनिप्पण्णो इच अहोनिसं चिट्ठाहि, उज्जाण जाण-चित्तसालाइ-विविहसोह पेच्छिज्जसु. वेलु-वंस-वीणा-मिभंग
१ कूर्परः-कोणी २ एकसौरभनिष्पन्नः ।
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'Y
---
-
-
-
---
-
"-"-Ya
n
":
उत्थो महाबलभवो ॥ तुरिआइ-निणाएहि अहोरत्तं तुमं विलसिज्जाहि, एवं जावज्जीवं पंचिदियकामभोगोपभोगेहिं सुहं जीवेज्ज, अलाहि धम्मकज्जेहिं, जयंमि धम्माधम्मफलं न सिआ॥
सयंबुद्धमंतिकयजीवसिद्धी --
__ तो संभिण्णमइणो वयणं सोच्चा सयंबुद्धो वएड, हे संभिन्नमइ ! एवं क्यंतेहि स-परसत्तूहि नथिअजणेहिं अंधेहिं अंधा विव दुग्गईमुं पाडिज्जंति, धिरत्थु ताणं । अयं जीवो मुहदुहजाणगो स-संवेयण-वेयणिज्जो अस्थि । बाहाभावाओ, न हि केणइ निसेहिउं सकिज्जइ । जीवं विणा कया वि मुहिओ हं दुक्खिो हं ति पञ्चओ कस्स वि न जायए । एवं निआणुभावाओ निसरीरे जीवे साहिए परसरोरे वि जीवो अणुमाणप्पमाणाओ सिज्झइ जहा परसरीरे वि जीवो अस्थि, सव्वत्थ बुद्धिपुव्वाए किरिआए उलंभाओ, जो एव जंतु मरइ स एव पुणो उव्वज्जइ, एवं जीवस्स परलोगो वि असंसयं अत्थि, एनं चिअ चेयण्णं बालतणाओ जोव्वणं इव, जोवणाओ अ बुड्ढत्तणं इब जम्माओ अन्नहिं जम्मंमि जायइ । पुवचे पण्णस्स अणुवत्तणं विणा कहं असिक्खिअबालो थणमि मुई अप्पेइ ?। अण्णं च अचेयणभूएहितो चेयणो कई जायइ । जयम्मि कारणस्स अणुरुवं हि कज्ज दीसइ, देह-जीवाणं कयावि अभिण्णत्तगं न कहणिज्ज, मरणावस्थाए कलेवरंमि जीवो न उपलब्भइ । तओ देहाओ भिण्णो परलोग-गमिरो अयं जीवो अत्थि, धम्माधम्मनिबंधणं परलोगो वि विज्जइ । अओ महाराय ! दुग्गइहाइणो सग्गइविरोहिणो पंचेदियविसए दरओ मुंचसु, एगो राया होइ एगो को एवं सिरिमंत-दलिदाणं धीमंत-जडाणं सुरूव-कुरूवाणं सबलदुबलाणं निरोग-रोगपीलिआणं मुहग-दुहगाणं च तुल्ले वि मणुअत्तणे जं अंतरं तं धम्माधम्मनिबंधणं नायव्वं, 'एगं वाहणं होइ अन्नो तं आरोहइ, एकको अभयं मग्गइ वीओ अभयं देई' एयं धम्माधम्मफलं जाऊण हे सामि ! दुज्जणवयणमिव अहम्मो चयणिज्जो, वीयरागवयणमिव सिवसम्मिककारणं धम्मो घेत्तव्यो होइ । एवं सयंबुद्धो खणभंगुर राइणो सयमइणो खणिअवायं, 'मायामयं च जगं' ति वाइणो महामइस्स मायावायं च विविह जुत्ति पुरस्सरं निराकरित्ता नरिंदं कहेइ-रायवर ! कामभोगासत्तेहिं विधायकुपलेहि पुग्णोदयविहेहिं एएहिं तुमं पयारिज्जसि, तो विवेगं आलंबित्ता काममोगे दूरओ चहज्जासु, इह परस्य य कल्लागाय धम्मं चिय सेवि ज्जाहि । अह धम्मियवयणसवणपसण्णवयणी राया वएड-निम्मलबुद्धि ! सयंबुद्ध ! तुमए अईव सोहणं वुत्तं, अवस्सं धम्मो काययो, न अम्हे धम्मविरोहिणो किंतु समए एव
For Private And Personal
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए धम्मो आयरणिज्जो 'बालतणे विज्जाए अब्भासो काययो, जोवणे य विषयभोगा भोत्तव्या, वुठूत्तणम्मि अ मुणित्तगं कायव्वं' ति कामभोगनोग्गजुन्नत्तणं लद्धणं को तस्स उइअं उवेक्खेज्जा, तुमए अवसरं विणा धम्मुत्रएसो कमओ, 'वीणाए वाइज्जमाणीए वेयउग्गालो कि विरायइ ?' धम्मस्स फलं सग्गइआई तं संदि, चित्र, तो इहभविग-विसय सुहाऽऽसायरसं असमए किं निसेहसि ।
सयंबुद्धमंतिकहिओ नरिंदस्स पियामहअइबलवुत्तंतो____ अह सयंबुद्धो कयंजली विण्णवेइ--आवस्सयकरणिजधम्मफलंमि अण्णहा न संकित्था, एगया नरवर ! बालत्तणे अम्हे नंदणवणम्मि गया, तया तत्थ अच्चंतसुंदरस्वधरं एगं सुरवरं पासित्था किवासीलो सो देवो तया एवमाह-हे निव! तब अहं अइबलो नाम पिआमहो अम्हि, संसारभयविरत्तमणो तिणमिव रज्जसिरिं चइत्ता पवज्जमुबागओ, निम्मलयरचारित्ताराहणेण अंते अणसणं गहिऊण लंतगदेवलोगे तस्स अहिवो अहं जाओ 'तुमए वि धम्मकन्जंमि पमाओ न कायव्यो' इअ वोत्तूण पयासिआगासो विज्जुन्य सो तिरोहिओ आसि । तओ पञ्चक्खे वि पमाणतरकप्पणाए कि ?, अओ महाराय ! पियामहस्स वयणं सुमरंतो 'परलोगो अत्थि' इअ मण्णसु । नरिंदोवि बोल्लेइ-मंतिवर ! जं तुमए पियामहस्स वयणं सारिओ तं सोहणं कयं, अहुणा हं धम्माधम्मनिबंधणं परलोग मण्णेम्मि । अह अण्णाणतमतइविणासणभक्खरसमो सो मंतिवरो समयं लणं सागंदं बोत्तुं पारंभेइ
हे नरीसर! पुरा तुम्ह वंसम्मि कुरुचंदो नाम नरिंदो होत्था, तस्स भज्जा कुरुमई, हरिचन्दो नाम युत्तो । स निवई सुगयभत्तो महारंभमहापरिग्गहेसु सया रओ, जो कयंतुव्व सव्वया पाणिहिंसाइ-निंदणिज्जाऽणज्जकज्जेसु निदओ होसी। पंचेदियविसयसुहाई एगंतं भुजंतस्स धम्मविमुहस्स तस्स अंतिमसमए आसण्णनरगदुक्खवैण्णिगामेत्तसंनिहो सत्तधाउप्पकोवो संजाओ, जेण तस्स सुउमालतूलसेज्जा कंटगसेज्जा इव दुहदाइणी जाया, साउसुरसअसणाइंपि लिंबरसुव्व विरसाणि अ जायाई, चंदणागरुकापूरकत्थूरीपमुहसुगंधपयत्थाइंपि दुग्गंधसरिसाई होहीअ, भज्जापुत्तमित्ताइ-परिवारजणा य सत्तुन चक्खूणं उव्वेगजणगा होत्था, अहवा पुण्णक्खए सव्वं विवरीयत्तणं जायइ । तया कुरुमई हरिचंदो अतं नरिदं पच्छण्णं १ स्मारितः । २ भास्करः-सूयः । ३ सुगतः--बुद्धः । ४ वर्णिकामात्रसन्निभः, वर्णिका वानगी इति भाषायाम्।
For Private And Personal
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वउत्थो महाबलभवो ॥ आणंददायगसुहेयरविसयउवयारेहिं पडिजागरित्था। कास--सास-मूलजराइवाहिबाहिओ पच्चंगं इंगालेहिं चुंबिज्जमाणो इव दाहविन्भलो रउद्दज्झाणपरो स भूवई मरणं पत्तो । तो तस्स पुत्तो हरिचंदो तस्स उद्धदेहियं किच्चा सयायारपहासत्तो नायपुरस्सरं रज्जं पालेउं लग्गो । सो राया एत्थ वि पावफलं निअपिउणो अच्चंतदुक्खनिबंधणं मरणं दणं गहेसुं सूरमिव पुरिसढेसुं धम्मं चित्र पसंसिस्था । अण्णया सो निवालमित्तं सावगं सुबुद्धिमंतिवरं कहित्था, 'तुमर पइदिणं धम्मसत्थविउसेहिंतो धम्म सोच्चा मम सो कहिअव्यो' एवं सुणिऊण सुबुद्धी मंती निच्चं निअपण्णाऽणुसारेण रण्णो पुरओ जिणिदपणीअधम्म कहिउँ तपरो जाओ, 'जओ अणुकलपवत्तणं सज्जणाणं ऊसाहकारणं होज्जा' एवं सुवुद्धिकहिश्र धम्म सुणमाणो रोगभीओ ओसहमिव पावभोभो तं सही। अगया नयराओ बाहिरं उज्जाणमज्झम्मि सीलंधरमुणिस्स उप्पण्णे केवलनाणे तस्स महसवं काउं देवा समागया । सुबुद्धिणा एयंमि वुत्तंते कहिए सद्धातरंगिअमाणसो आसारूढो सो राया तं मुर्णिदं उवागओ, तं पणमित्ता उवविठे नरिंदे स केवलनाणी महामुणी अन्नाणतमहरणिं धम्मदेसणं अकासी । देसणंते स भूवई कयंजली तं मुर्णिदं पुच्छित्था-हे भयवं ! मम पिआ मरिऊण कं गई पत्तो ? । अह सो केवलिबरो वयासी-महाराय ! तव पिआ तिव्वपावुदएण अंते बहुदुक्खं अणुभविऊण सतमि नरगावणि गो। तारिसाणं महाघोरकम्माणं न अन्नं ठाणं सिआ। तं सोचा संजायसंवेगो स महीवई मुर्णिदं पणमिऊण उद्वाय नयरम्मि समागओ । पुत्तस्स रज्ज दाऊणं सुबुद्धिं मंतिं आह--हे मंतिवर ! हं पयजं गिहिस्सं । तुमं मम इव मज्झ पुते वि जिणिदधम्म सइ उपदिसाहि । सो वि आह-हे नरिंद ! अपि तुमए सह पवइस्सं, मम पुत्तो तुम्हाणं पुत्तस्स अग्गओ धम्म कहिस्सइ । तओ ते राय-मंतिणो कम्मगिरिभेयणकुलिप्तसरिसं महत्वयं गिहित्था, निम्मलयरविसुद्धीए उग्गतवसा किलिट्ठकम्माई खवित्ता केवलनाणं लणं सिवं पत्ता। दंडगनरिंदषुत्तंतो____ अवरं च तुम्हाणं वंसे पुरा पयंडसासणो दंडगो नाम पत्थिवो अहेसि । तस्स पुत्तो मणिमाली नाम जयम्मि विक्खाओ संजाओ। सो नरिंदो पुत्तमित्तकलतेमुं सुवण्णमणि-रयण-रययधणेसुं च अच्चंतमुच्छावंतो अभू । कालकमेण अट्टज्झाणपरो सो निवो मच्चुं पाविअ नियभंडागारे अयगरत्तणेण समुववन्नो। तत्थ ठिओ दारुणसरूवो सव्वभक्खिहुआसण इव उदित्तो जो जो भंडागारं पवेसइ, तं तं गसेइ । एगया भंडागारं
१ हुताशनः-अग्निः ।
For Private And Personal
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए पविसंतो निअपुत्तो मणिमाली पुयजम्मजाइसरणाओ अयं मे पुत्तत्ति उवलक्खिो , पसंतागिई दंसिंतो सो अयगरो ससिणेहो मुत्तिमंतो पुवजम्मनिअबंधू इव को वि एसो ति मणिमालिणा जाणिओ। तो मणिमालिनरिंदो कासइ ओहिनाणसंपन्नमहामुणिवरस्स समीवाओ तं नियं पियरं नच्चा, तस्स पुरओ उवविसित्ताणं जिणिंदभा. सिभ धम्म कहित्था। तओ सो अयगरो अरिहंतधम्मं पावित्ता अगसणं च अंगिफिच्च सुहज्झाणपरो मरिऊण देवलोगं गो । पुत्तने हेग सग्गाओ आगंतूण स देवो दिव्वमुत्ताहलमंडिअं हारं अप्पित्था, सो हारो अज्जावि तुज्झ हियए अस्थि । हरिचंदनरिंदवंसम्मि तुमं सुबुद्धिमंतिस्स य सम्मि अहं जाओ, तओ कमागयनेहभावाओ धम्मे तुमं पट्टिजसि । जं तु अयंडे विणतो किज्जए तत्थ कारणं सुणिज्जउ । सयंबुद्धस्स असमए उवएसस्स कारणं
___जं अज्ज नंदणवणम्मि जगभावपयासगे महामोहतमच्छेदगे एगत्थ मिलिए निसागरदिवागरे इव दुवे चारणसमगमुणिगो पासित्था। नागातिसयसोहिल्ला भव्यजीवाणं देसणं कुणंता ते दुण्णि मुणिवरा समए तुम्हकेराउसपमाणं मए पुट्ठा । तेहिं तुम्हाणं मासमेतं आउं निवेइअं, एएण कारणेण धम्माय अज्ज महाराय ! तुवरेमि। महाबलनरिंदो अप्पं नियाउसं सोच्चा वएइ-सयंबुद्ध ! बुद्धिनिहाण ! तुमं चिय मम एगो बंध असि, जं तु मम कज्जहं एवं तम्मेसि । विसयपसतं मोहनिदाए निदाल में सासेहि, किं आराहेमि ? । मए अप्पम्मि आउसम्मि अहुणा कियंतो धम्मो साहणिज्जो, 'केरिसं कूवखणणं सज्जो लग्गे पलीवणे' । सयंबुद्धो एवं कहेइ-मा विसीअमु, धीरिमं धरेसु, परलोगिक्कमित्तं जइधम्मं अंगीकुणसु ।
एगदिवसं पि जीवो, पञ्चज्जमुवागओ अणण्णमणो ।
जइवि न पावइ मोक्खं, अवस्सं वेमाणिओ होइ ।।२६।। महाबलनरिंदस्स दिक्खा अणसणं च
'आम'ति वोत्तूर्ण नियरज्जे नियपुत्तं ठविऊण महावलनरिंदो दीणाणाहजणाणं तारिसं दाणं दासी, जहा न को वि धणरहिओ आसी। अबरो इंदो इव स सबचेइएसु विचित्तवत्थ-माणिक्कसुवण्णकुसुमेहिं पूनं अट्ठाहिआमहसवपुव्वं अकासी, तभी सयणं परिवारं च खमिऊण आयरिअपायकमले मुक्खसिरिसहिं पञ्चज्ज गिण्हेइ, विसुद्धोए पवट्टमाणमणो सो सव्यसावज्जजोगविरईए समं चिय चउव्विहाहारं पच्च
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९
पंचमो ललियंगदेवभवो ॥ क्खाणं समायरेइ । तो निरंतरं समाहिपेऊसदहमग्गो भोज्जाई भुंजन्तो इव पेज्जाई पिवंतो इव स अक्खीण देह तेओ महासत्तासिरोमणी मणयं पि गिलाणं न पत्तो, एवं सुसमाहिओ पंचपरमिट्रिनमुक्कारं सुमरंतो वावीसदिणाई अगसणं काऊणं ईसाणदेवलोगे सिरिप्पहविमाणे सयणिज्जसंपुडम्मि वारिघरगन्भे विज्जुपुंजो इव समुप्पन्नो ।
__चउत्थो महाबलभवो समत्तो।
पंचमो ललियंगदेवभवो-- ललियंगदेवो तस्स य समिद्धी
दिव्यागिई सुसंठाणो, सत्तधाउज्झिअंगओ । सिरीससुउमालंगो, कंतिकंतदिगंतरी ॥२७॥ वज्जकाओ महोसाहो, पुण्णलक्खगलक्खिओ। कामरुवो ओहिनाणी, सव्वविन्नागपारगो ॥२८॥
अणिमाइगुणोवेओ निदोसो अचिंतणिज्जवेभवो सो ललियंशुत्ति जहटनामेण पसिद्धो जाओ, जेण पाएमु रयणकडगा, कडीतडम्मि कडिसुत्तं, हत्थेसु कंकगजुगलं, भएसुं अंगयजुम्नं. वच्छम्मि हारलट्ठी, कंठे गेवेज्जयं, मुद्रागंमि माला किरिडो अ इच्चाइभूसगबुंदं दिव्याई च वसगाई तस्स सम्बंगभूसणं जोवणेण सह जायइ । मंगलपाडगा 'जय जय जगदाणंदो' ति पढिउं लग्गा । अह सो सुल-उट्रिओ इव सवओ पासंतो चिंतेइ-'किं इंदयालं ? किं सिविणो ? किं माया ? किमिव ररिसं?, किं एवं गीयनिबाई मं उदितिऊग पयाड, अयं लोगो विणीभो मन नाहाय किं चिं? इमं सिरिमंतं रम्मं कल्लाणसयणं केग कम्प्रेण अहं पावित्था' इत्र चियारत तं सुकोमलाए गिराए कयंजली पडिहारो विष्णवेइ-हे नाह ! अम्हे अज्ज धण्णा कयपुण्णा य, जेण तुमर सामिणा सणाहा जाया, पेऊससरिसदिदीए विणमिरेमु अम्हासु पसायं कुणाहि, हे सामि ! ईसाणकप्पो एसो जहासंकप्पिा पयायगो अगप्प-अक्खीण-सिरिओ सया सुहनिहाणं सिआ, एयंमि देवलोगे तुमए पउरपुग्ण उवज्जियं सिरिफ इमं विमागं साई अहुणा अलंकुगेसि । अमी तुम्हागं सहामंडणं सामाणिआ सुरा, एए तायत्तीसगा देवा गुरुपयठाणभूमा, एए अमरा पारिसज्जा लीलाविलासगोडी विणोअदाइणो, पण देवा संवम्मिआ विविहसत्थधारिणो सामिरक्खामाइक्खा अप्परक्खना. असी लोगपाला पुररक्खाहिकारिणो, एए सेणावइणो अणीगधुरंधरा, इसे पहनगमुरा पउरजाणपणसरिसा, सव्वे एए मुरा मत्ययम्भि तुव आणं परिम्संति, एए मगप्पसायनगगा रवगनिम्मिा पासाया, एमाओ सोकणकनगराओ रयण
For Private And Personal
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए मईओ वावीओ, इमे कीलणगगिरिणो रयणकंचणसिहरा, सच्छजलाओ एआओ कीलानईओ, इमाणि कोलोज्जाणाणि निचपुष्कफलागि, एयं सहाघरं सुवण्णमाणिकनिम्मिश्र, एयाई सब्वाइं तर चित्ताई हरिस्संति । एआओ चामराऽऽ'यंसंतालिअंटहत्थाओ वार जुबईओ तुमं सइ सेविसंति । अयं गंवनवग्गो चउबिहाऽऽउज्जवायगचउरो तव पुरओ संगीयर्टी सज्जो संचिद्वइ । तओ सो ओहिनाणेण पुव्वं जम्मं सुमरेइ-सयंबुद्धण मंतिणा धम्ममित्तेगं निर्णिदधम्म विवोहिओ सो हं विज्जाहरपई, तया पनजं पडिवष्णो तयच्चि अगसणं कासी, तो संजमाराहणफलं मए इमं पत्तं। 'अहो धम्मस्स वइभवं' ति सुमरिऊण सयणिज्जाभी उठाय सिंघासणं अलंकरेइ ॥
ललियंगदेवस्त जिणपडिमा-दाढापूअणं--- __ तो देवेहि रज्जाभिसेएण अहिसित्तो चामरेहिं च वीइओ गंधव्वेहिं अहिगीओ सो समुत्थाय भत्तिपुण्णमाणसो सासयजिणचेइए गंतूण जिणपडिमाओ समच्चेइ, देवेहि गीयमंगले किज्जमाणे विविहथोत्तेहिं जिणाहीसं थुणेइ, तओ नाणदीवगाई पोत्थयाई वाएइ, तो माणवथंभट्ठिआओ जिगीसराणं दाढाओ पूएइ। तस्स सयंपहा महादेवी--
अह पुण्णेंदुसरिसदिव्वाऽऽयवत्तेण रेहिरो स लीलावरं गओ, तत्थ सहस्ससो अच्छरागणेहिं परिओ परिवरिअं सपहं नाम देवि पासेइ । नेहाइसयजुत्ताए कयन्भुटाणाए तीए सह जोवगवयउइअविविहविसयभोगे मुंजतो निरन्तरनेहो बहुकालं गमेइ । आउस्स कम्मस्स खगभंगुरतणेग सा सयंपहादेवी तरुतो दलमिव सग्गाओ चुआ। तओ कुलिसेग ताडिओ इक स ललियंगदेवो पियाचवणदुक्खेण मुच्छं गो। पुणो लद्धचेयणो पडिसदेहिं सिरिपहविमाणं विलावंतो वारंवारं विलविङ लग्गो, उववणे वावीए कीलासेले नन्दणवणे अ कत्थ वि पीई न पावेइ, हा पिए ! हा पिए ! कत्थ तुमं असि, कत्थ तुमं असि, एवं विलयंतो एसो जगं सयंपहामइअं पासंतो सयो भमिउं लग्गो ।
सयंबुद्धो ईसाणकप्पे दढधम्मो देवो जाओ
इओ अ सो सयंबुद्धो मंती सामिमरणुप्पण्णवेरग्गमावण्णो सिरिसिद्धायरिअप्तमीवम्मि गहिअदिक्खो सुदीहकालं संजमं पालित्ताणं ईसाणकप्पे दिढधम्मो नाम
१ आदर्शतालवृन्त-हस्ताः । २ राजमानः ।
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंचमो ललियंगदेवभवो ॥ इंदसामणिभो सुरो होत्था । सो य पुन्वभवसंबंधाओ नेहबंधुरो बंधू इव तं ललियंगं आसासिउं इमं वयणं बवेइ-भो महासत्तसालि ! महिलामेत्तनिमित्तं कि मुज्झसि ?, 'धीरा पाणंते वि एरिसिं अवत्थं न हि पाविरे'। ललियंगो वि आह-बंधु ! कि वुच्चइ-जेण सुदूसहो उ पिआविरहो, पाणंते सुसहो भवे, संसारम्मि सारंगलोयणा एग चित्र णणु सारं, जं विणा शृणं एरिसीओ वि सव्वसंपयाओ असारा गणिज्जति । एयस्स वयणं सोच्चा तस्स दुक्खेण दुहिओ सो वि इंदसामाणिअसुरो दिढधम्मो ओहिनाणेण उवओगं दाऊण इमीए सरूवं नच्चा बवेइ-महाभाग ! मा विसीआहि, अहुणा सत्यो भवमु, मग्गमाणेग मर तुब पागप्पिा लदा अस्थि, सुगम् ।
निन्नामिगा
महीयले धायइखंडस्स पुचविदेहे नंदिगामे नागिलो नाम दरिदो गिहवई अत्थि । नि. विडपावोदयाओ उयरपूरणाय नयरे पेओ इव सया भमंतो किंपि अलहंतो खुहिओ तिसिओ अ सयइ, तारिसो अ उद्देइ, दालिदस्स बुहुक्खा इव तस्स भज्जा दुभग्गसिरोमणी नागसिरी नाम अस्थि, ताणं उवरिमुवरि छ कण्णाओ जायाओ, ताओ पयईए बहुभक्खणसीलाओ कुरुवाओ सवनिंदणिज्जाओ हविसु, कमेण पुणो वि अस्स पत्ती गम्भभरा जाया, 'पाएण हि दलिदाणं इत्थीओ बहुसो गम्भिणीओ जायंन्ति' तया सो चिंतेइ-'कस्स कम्मस्स इमं फलं?, जं अहं मण्सलोगे वि नरगपीलं पावेमि, अणेण जम्मसिद्धेण अचिइच्छगीएण भूरिणा दालिद्ददुक्खेण उवदओ अम्हि, इओ सक्खं दलिद्दमुत्तीहिं इव पुन्चजम्मवेरिणीहि इत्र कन्नगाहिं बहुसो अदिओ, जइ अहुणा मे भज्जा पुणा वि पुत्तिां पसविस्सइ तया एयं कुडुंबगं उज्झित्ता विएसं गच्छिस्सं, एवं चिंतापवण्णस्स तस्स गेहिणी कण्ण सूईपवेससरिसं पुत्तिजम्मं पसवेइ, तेण य तं सुझं। अह सो नागिलो उइढमुहो अहमबलिवदो भारमिव कुईवं उज्झिता विएसं निग्गओ । तया तीए पसवजणियदुक्खे पइप्पवसगपीडा वगम्मि खारखेवो इव तकालं जाया । तो नागसिरी तीए पुत्तीए नाम पि न अकासी, तत्तो लोगेहिं तीए नाम'इमा निन्नामिय' ति उदीरिधीसा नागसिरी सम्मतं न पालेइ, तह वि सा निन्नामिगा वइिढउं लग्गा, 'जओ वज्जाहयरस वि अस्वीणाउसस्स मच्चू न सिआ'। माऊए वि उव्वेगविधाइणी अच्चंतदुभगा सा अन्नघरम्मि दुकम्म कुणंती कालं गमेइ । एगया कम्मि मह-पसंगे धणइट-बालग-हत्येसुं मोयगे पेक्खिऊणं
१ उपद्रुतः पीडितः । २ अदितः पीडितः । ३ 'सूची-सोय । ५ निर्नामिका । ५ महप्रसझे-उत्सवसमये ।
For Private And Personal
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૨૨
सिरिउसहनाहचरिए सा वि नियमायरं मग्गेइ । दंतेहिं दंते घंसंती माया बवेइ ...-- जुत्तं, मोयगे मग्गेसि, तुझ पिया वि मोयगभक्खगो चेव, जइ लड्डुर भक्खि इच्छसि, तया पुत्ति ! रज्जु गहिऊण कहभाराऽऽणयणत्थं अंबरतिलग-पव्वयं गच्छ । सा निन्नामिगा सुम्मुरसमाणाए माऊए गिराए डज्झमाणा रुयंती दवरियं घेत्तूण गिरिं पइ गया ।
जुगंधरमुणिस्स केवलनाणं तस्स य उवएसो
तया तत्थ पचयसिहरम्मि एगरत्तिन-पडिमाघरस्स जुगंधरमहामुणिगो केवलनाणं समुप्पण्णं आसि । अह सण्णिहिअदेवया तस्स मुर्णिदस्स केवलनाणमहसवं आरंभिंसु । पन्चयाऽऽसण्णनयरवासिगो जणा अहमहमिगा-पुब्वयं तत्थ तं महामुणिं वंदिउँ निग्गा । नाणावत्थाऽऽहसणभूसिधे मुणिवरवंदणाय गच्छंत जगं दणं अइविम्हएण सा निन्नामिगा खग चितलिहियव्य संठिआ, तओ सा परंपराए लोगाऽऽगमण कारणं गच्चा दुक्खभारमिन कटुभारं चइत्ता जणेहि सह चलंती निन्नामिगा तं गिरि आरोहित्या 'जं तित्थाई समताहरगाई हुंति' । सा महामुणिदस्त पाए कप्पतरुच मागमाणा सागंई वंदेइ 'मई हि गईए अगुप्तारिगी सिआ'।
अह जगजंतुहियावहो सो मुणिवरो लोग मेहो इव अल्हायंतो गहीराए झुणीए धम्पदेला कुणे-आमनुतनिबालिकाऽहिरोहण-सरिसविसयसेवगं भवभूमीए निवडणाय सिमा, सव्वपाणीगं पुत्त-पित्त-कलत्ताइ-परिवार जोगो एगगामसहाऽऽयासमुत्ताहिजणुवमो, चुलसीलक्ख नोणिगहणभीसणसंसारे भमंताणं जीवाणं अणंतखुत्तो सझम्मपरिणाममणिओ दुहसंभारो संपनो, लोगे वालग्गकोडिमित्तं पि तं किंपि ठाणं नत्थि, जत्थ जीवा बहुसो दुक्खपरंपरं न पत्ता । एयं सोच्चा निन्नामिगा अंजलि काऊण भयवंतं कहेइ-तुम्हे राय-रंकेगुं मुहगदुहगेसुं च सिरिभंतनिद्रणेमु य तुल्लो सिआ तेण विणविज्जइ ---- भगवंतेहिं एसो संसारो दुक्खागं खागो कहिओ, ता ममाओ अहियतमो इह को वि दुहिओ किं अत्थि ? । केवली आ:- दुहिप्रमाणिणि ! भद्दे ! निरय-तिरिअगइगयजीवाणं पुरओ तुज्झ केरिसं दुक्खं, अण्णेसि जीवाणं दुक्खंसुणाहि-पाणिणो नियकम्मपरिणामेण निरयभूमीए उववज्जिरे, तत्य जीवा छेयणभेयणाइवेयणं सहिरे, परमाहम्मिरहिं असुरेहिं के वि तेहिं तिलपीसणमिव निपीडिजंति, कटं व करवत्तेहिं केवि दारिजंति, के वि मूलसेज्जासं साइज्जति, के वि सिलायलंमि वत्यमिव अफालिति, के वि लोहपत्ताई पिय मोग्गरेहि कुट्टिजति, के वि
For Private And Personal
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंचमो ललियंगदेवभयो ।। खंडसो खंडिज्जंति,एवं ते नरगजीवा करुणसरं अकंदता भुजो मिलियगा तहेव भुज्जो भुज्जो तं चिअ दुई अणुभाविज्जन्ति, पुणो पिवासिया ते तत्ततउरसं पाइज्जति, छायस्थिणो अ असिपनतरुम्स तलम्मि उवविसाविज्जंति, एवं नरगम्मि नेहा पुराकयकम्मं सारिज्जमाणा मुहुत्तमेतं पि वियणं विणा ठाउं न लहते, वच्छे ! नरगगयाणं पाणीणं जं दुक्खं तं मुणाविज्जमाणं पि अवरेसिं दुहाय जायए । तिरियगईसु वि जलयर-थलयर-खयरजोवा सकम्म जणिअदुक्खं अगुभवभाणा पच्चक्खं पेक्खिज्जति । तत्थ जलयरा परुप्परं तिमिगिलणाएण खायंता मच्छवंधेहि परिगिहिज्जंति बगाईहिं च गिलिज्जंति, एवं केवि उक्कीलिज्नंति, केवि भज्जिजंति, कियंता भोत्तुकामेहि विपच्चिज्जति अ। एवं थलयरा मिगाइपाणिणो मंसाहारि-सिंघवग्यप्पमुहकूरसत्तेहि भकिखज्जंति, मिगयासत्तेहिं मंसत्थीहिं वागुरिएहिं अंणवराहिणो ते हणिज्जंति, खुहा-पिवासा-सीउण्हाइमा रारोवणाइणा कसं -ऽकुसतोत्तैगेहिं च एए अईच वेयणं सहते ।
तित्तिरसुगपारेवयवेडयाइखेअरा सेणसिंचाणगिद्धप्पमुहेहिं मंसलुद्धेहिं गिहिनंति, मंसलु साँउणिएहिं नागोवायपवंचगेण नागारूवविडवणेहिं पैइहम्भिज्जंति, एवं तिरिआणं जलाइसत्थाइजणियभयं सम्बो निअनिकम्मबंधनिबंधणं सिआ। माणुस्सए वि संपत्ते के वि मशूसा जम्मो अंधा बहिरा पंगुणो कुट्ठिणो अ जायंते, चोरिअपरदार-वह-बंध-पसत्ता केवि माणवा नारगा इव नवनवनिग्गहेहि निगिहिज्जंति, के वि मणुआ निरंतरं विविहवाहीहिं बाहिज्जमाणा परमुहं पेक्खमाणा पुत्तेहिं पि उविखिज्जति, मुल्लकिणिमा के वि अस्सयरा इव तालिज्जंति, अन्ने अ अइभारेण वाहिज्जंति पिवासाइयं च अणु भाविज्जति । अमरागपि परुप्परपराभवकिलिट्ठाणं सामिसेवगभावबद्धाणं निरंतरं दुक्खमेव । सहावओ अइदारुणे असारे संसारसमुद्दे जलजंतूणमिव दुक्खाणं न अवही, भूअपेइसंकुले ठाणे मंतक्खरं इव दुक्खनिलयसंसारे जिणिददंसिओ धम्मो एव भवविणासणे उवाओ । 'जीवहिंसा कया वि न कायद्या' । -पाणिणो हिंसाइ अइभारेग नापा इव नरए मज्जति । 'असच्वं सबहा चैयणीअं' जं असच्चवयणेण पाणिगणो चिरं संसारे भमेइ । 'अदिणं न गे"झं'-जओ अदिण्णाऽऽदाणाओ कैविकच्छुफलफरिसाओ इव कया वि मुहं न लहेज्जा । 'मेहुणं सबहा परिहरियव्वं'-अबंभसेवणेग हि गलम्भि गहिउग रंको इव जगो निरयम्मि पक्खिविज्जइ । 'परिग्गहो न धरिययो'-परिगाहबसेग जं लोगो अभारेण बलीवदो इव दुक्खांकम्मि निमज्जइ । १ उत्कील्यन्ते-कीलकेन नियन्त्र्यन्ते । २ भृज्ज्यन्ते-पच्यन्ते। ३ अनपराधिनः। " तोत्रकैः-परोणो इति भाषायाम्। ५ चटकादि०। ६ श्येन पक्षिविशेषः । ७ शाकुनिकैः। ८ प्रतिहन्यन्ते। ९ त्यजनीयम् । १० गाह्यम् । ११ कपिकच्छु-कोवच. ।
For Private And Personal
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४
सिरिउस नाहचरिए
जो इमाई पचावि हिंसाईणि देसओ वोसिरेज्ज सो वि उक्तरुत्तरकलाण संपयं पावेइ । निन्नाभिगाए सम्प्रदंसणलाही, अणसणं च काऊणं सा ललियंगदेवस्स सयंपा देवी जाया
अह सा संसारभयत सिया पत्तमुद्र संवेगा रागदोसकम्मगंथिं भिंदिऊण महा मुणिस्स पुरओ सम्मदंसणं पावेइ, भावओ अ जिनिंददेसिअं गिहिधम्मं अंगीकरेइ, पर लोगमगपत्येयणभूआई च पंचाणुव्वयाई पडिवज्जित्ता मुणिणाहं पणमिण दारुभारं च वेतून कमकिच्नेव मुअमाणसा नियचरंमि गच्छेइ । तओ आरम्भ सा जुगंधर - महामुfree य देणं नियनामं इव अविस्सरती दुब्भग्गकम्मखत्रणत्थं नाणाविहं दुकरं तवं तवंती कमेण जोन्वगं पत्ता, तह वि दुब्भगं तं न कोवि परिणे, तओ विसियरसंवेगा तत्थ गिरिवरे पुणो सभागयस्त जुगंधरमुणिवरस्स अग्गओ अहुणा गहियाणसगा सा अलि । तो तत्थ गच्छतु, इमीए निअं रूत्रं दंसेहि, जइ तुमए सा रागिगी सिआ, तो तुज्झ पत्ती होज्जा 'जओ अंतकाले जारिसी मई, गई किल तारिसी भवे' एवं मित्तत्रयणं सोचा सो तहेव अकासी सा निन्नामिगा ललियंगदेवम्म रागिणी समाणा मरिऊण पुव्वमित्र सपहा नाम तस्स पिआ जाया । सो विलियंगदेव पणयकोवाओ पण इव तं पावित्ता तीए समं अहिययरे कामभोगे विलसिउं लग्गो । ललियंगदेवस्म चचणचिण्हाई, तओ चविऊण ललियंगो वज्जजंयो, सयंपहा य सिरिमई जाया
एवं तीए सद्धिं रममाणा कियंतम्मि काले गए सो ललियंगदेवो निचवण चिण्हाई पेक्खित्था तया तस्स रयणाहूसणाईं तेअरहियाई जायाई, पुष्पमालाओ मिलाणं पत्ताओ, अंगं वत्थाई च मलिणि आई, 'जओ आसण्णे वसणे लच्छीए लच्छीनाहो व मुंचिज्जर' कामभोगेसुं च तिव्वासती तस्स जाय, तस्स परिवारो वि सव्वो सोगविरसं जंपे, 'जंपिराणं हि भाविकज्जाणुसारेण वाया निग्गच्छर,' आकालपविण पिआहिं सह च्चि कयावराहो इव सिरि - हिरोहिं परिमुच्चर, मच्चुकाले पक्खेहिं कीडिआ इव सो अदीणो वि हि दीणयाए, विणिदो वि हि निद्दाए अ अँस्सिओ, तस्स तणुसंधिबंधणा हियएग सद्धिं विसिलेसित्था, मँहावलेहि प अकंपणिज्जा कष्पतरवो कंपिउं लग्गा, रोगरहियस्स तस्स भाविदुग्गड़गमणुत्थ - वेयणा संकाए इव सव्वंग-उबंगसंधीओ मंजित्था, तस्स दिट्ठी वि मैइला जाया, तक्खणे अंगाणि वि गन्भावास निवासृत्य दुहाऽऽगमभयाओ इव अच्चंत कंपणसोलाई जायाई,
१ पथ्यदयनम्-पाथेयम् । २ आश्रितः ३ पवनैः । ४ मलिना ।
For Private And Personal
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
NAVVANA
छट्ठो वज्जजंघभवो ॥ स रम्मेसु वि कीलागिरि-सरोवर-वावी-उववणेसु वि कत्थ वि रई न पावित्था, सओ पियं नेहरहिअं पासित्ता सा सयंपहादेवी वएइ-हे पिय ! मए कि अवरद्धं ? जं एवं सुण्ण चित्तो दीसइ । ललियंगो बोल्लेइ-हे पिए ! तुमए न अवरखें किंतु मए चिअ, जओ पुव्वभवे तवो अप्पो कओ, धम्महीणो अ केवलं कामभोगेसुं चेव पसत्तो, पुव्वजम्मंमि अहं विजाहरनरिंदो हुवीअ, तया सेसंमि आउसंमि पुण्णोदयपेरिएण व्व सयंबुद्धेण मंतिणा पडिबोहिओ अहं जिणिदधम्म पावित्था । तेण अंतिमकाले आराहिअधम्मपहावेण एयंमि सिरिप्पहविमाणे सामित्तणेण समुप्यन्नो, अहणा तं पुण्णं खीणं तेण इओ अहं चइस्सामि एवं भासमाणस्स तस्स पुरओ देविदेण आदिहो दिढधम्मो नाम देवो उवेच्च तं एवं वएइ । “अज्ज ईसाणिदो नंदीसराइदीवेसुं जिर्णिदपडिमच्चणमहूसवं काउं गच्छिहिइ, ता तुमं पि तस्साऽऽणाए आगच्छसु", एवं सोच्चा अहो ! पुण्णुदयाओ मम कालोइअं सामिसासणं ति पमुइअमणो पियाए सहिओ चलीअ । नंदीसरम्मि गच्चा वीसरिआसण्णचवणो सो परमहरिसेण सासयपडिमाओ अच्चेइ, तओ सुहभावणावासिअमणो अन्ने मुं तित्थेमुं गच्छंतो 'वियाले खीणाउसो सो चविओ।
पंचमो भवो समत्तो,
अह छट्ठो वज्जजंघभवोतओ चविऊण जंबूदीवे पुव्वविदेहे उवसागरं सीयाए महानईए उत्तरतडम्मि पुक्खलावईए विजए लोहग्गलमहापुरंमि सुवण्णजंघस्स रण्णो लच्छीनामाए भज्जाए पुत्तत्तणेण समुववन्नो, पुत्तनम्मंमि संपत्ताऽऽणंदा मायपियरा पुत्तस्स वज्जजंघो त्ति नामं करेइरे । सिरिमईए वुत्तंतो ___अह सा सयंपहा देवी पिअवियोगे दुहट्टा धम्मकमि संलीणा कियंतेण कालेण ललियंगो इव सग्गाओ चविऊण इहेव विजए पुंडरिगिणीए नयरीए वज्जसेणचक्कवट्टिस्स गुणवईए भज्जाए पुत्तित्तणेण समुववन्ना, मायपिअरेहि सव्वलोगाइसाइणीए सिरीए संजुत्तणेण सिरिमइ त्ति नाम ठविरं । सा कमेणं पंचधावीहिं लालिज्जमाणा सुउमालंगा विलसंतपाणिपल्लवा वड्ढमाणी निद्धाए कंतीए नहयलं पयासंती जोव्वणमणुपत्ता । एगया सा सव्वओभई नामं पासायं कीडाए आरोइंती पासायतलोवरिं गया, तत्थ नयरसोहं पासंती सा मणोरमुज्जाणे सुत्थिअमहा
१ विचाले-अन्तराले
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६
सिरिउसहनाहचरिए मुणिणो उप्पण्णे केवलनाणे तस्स महूसवं काउं आगच्छंते देवे पासइ, पासिऊण 'पुव्वं मए एरिसं कत्थ दिदं' ति विचारंती ऊहापोहं च कुणंती निसासुमिणमिव पुव्वाइं जम्मंतराइं सुमरेइ, हियए पुन्वभवनाणभारं वहिउं असमत्था इव तक्खणमि मुच्छिआ भूमियलंमि निवडिया, सहीहिं कएण चंदणाइउवयारेण लद्धचेयणा समुट्ठिा समाणा चित्तंमि य एवं चिंतेइ-मम पुत्वभवपई ललियंगो सो सग्गाओ चविओ संपइ कत्थ ओइण्णो अस्थि त्ति अन्नाणं मं पीलेइ, हिययसंकंते एयम्भि, न अन्नो मम पाणणाहो, जओ कप्पूरपत्ते को नाम लवणं पक्खिवेज्ज । सो अ पाणप्पिओ मम वयणगोअरो न सिआ, तो अण्णेण सह आलवेण अलं ति विआरित्ता मउणं चेव अकासी । तया तस्स सहीवग्गो भूअप्पेआइदोससंकाए मंतताइ-उवयारं काउं लग्गो । सा उवयारसएहिं पि मृगत्तणं न मुंचेइ । अह कंमि पओयणे वि निरं परिवारं अक्खराइं लिहिऊण 'भूमया-हत्थाइसन्नाए वा निओएइ, अन्नया सा सिरिमई कीलोज्जाणे कीलणत्थं गया,तत्थ एगंते समयं लद्धणं पंडियाए नाम धाईए पुच्छिआ-हे पुत्ति ! तुम मज्झ पाणा इव पिआ असि, तुज्झ वि अहं माई इच, तेण अम्हाणं अण्णमणं अवीसासकारणं न, तओ जेण हेउणा मोणं आलंबसे तं मज्झ कहसु, मम तुज्झ दुक्खसंविभागं दाऊण अप्पाणं अप्पदुक्खं कुणाहि, तब दुक्खं आंणाऊण तस्स पईंगारत्थं जइस्सं, जो हि अण्णायरोगस्स कयाइ चिइच्छा न जुज्जइ, माऊए इव सीए वयणं सोच्चा सा वि पुव्वजम्मसंभवनिअवुत्त॑तं सीए अग्गओ बवेइ । सा य पंडिआ उवायकुसला सिरिमईए तं वुत्तंतं पडम्मि आलिहिऊण नयरंमि दंसिउं सिग्घं गया। तया वज्जसेणचकवट्टिस्स जम्मदिवसो हुवीअ, एयम्मि समए तत्थ बहवो भूवइणो आगया । अह सा पंडिआ तं सुंदरं चित्तपडं घेत्तूणं रायमग्गम्मि वित्थारिऊण ठिआ । तत्थ सत्थकुसला के जणा तं पडं पासित्ता सग्ग-नंदीसराइभं ठाणं आगमत्थाऽविरोहेण परिथुणिरे, अवरे उ महासावगा मत्थयं धुवमाणा पत्तेगं सिरिअरिहंताणं पडिमाओ वणिति, के वि कलाकोसलसालिणो अभिक्खणं कुणिअनेत्तेहिं पइक्खणं पडं पेक्खमाणा चित्तरेहासुद्धिं पससंति । एत्थंतरम्मि य दुईतो इअ जहत्थनामो दुईसणमहीवइणो पुत्तो तत्थ समागओ, सो तं चित्तपडं खणं पेखिऊण धीमंतो अलीगाए मुच्छाए भूमीए पडिओ, लद्धसन्नो इव उडिओ सो जणेण मुच्छाए कारणं पुट्ठो कवडनाडयं काऊण वुत्तंतं कहेइ-मम पुधभवचरिशं केणावि एत्थ लिहिअं अस्थि, एयस्स चित्तपडस्स दंसणाओ मम जाईसरणं समुप्पण्णं,
१ भ्रः-भमर, भवां । २ कूणित० संकोचित त्रैः ॥
For Private And Personal
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उहो वज्जजंघभवो ॥ अहं ललियंगो अम्हि, इमा सयंपहा मम देवी इच्चाई जं एत्थ पडम्मि लिहियं तं संवएइ चित्र । अह य पंडिआ तं पुच्छेइ-जइ एवं भद ! तया कहेहि 'पडंमि को इमो संनिवेसो, तं तुम सयं अंगुलीए दंसेसु' । सो वएइ.-एसो मेरुपयओ, एसा नयरी पुंडरिगिणी । तीए पुणो वि पुट्ठो-इमो मुणीसरो को ? । सो वएइइमस्स नामं मए विस्सरिअं । मुज्जो वि सा पुच्छेइ-मंतीहिं परिवरिओ अयं नरिंदो को नाम ? एसा य तवंसिणी का ?। सो बोल्लेइ-अहं न जाणामि । तीए नायं-इमो को वि मायावी अस्थि ?, तओ सा उपहासपुव्वयं वएइ -'हे पुत्त ! तुम्ह पुयभवचरियं संवएइ एव, तुमं ललियंगो देवो असि, तुम्ह पत्ती उ सयंपहा नंदिग्गामे कम्मदोसाओ संपइ पंगृभूआ उप्पन्नासि, संजायजाईसरणामो निरं चरियं पडम्मि आलिहिऊण तीए एसो पडो धायइखंडगयाए मम अप्पिओ, तीए पंगूए करुणाए तुं मए गवेसिओ असि, तओ आगच्छाहि तीए समीवंमि तुम नएमि, दीणा सा तुम्ह विओगम्मि पुत्त ? कटेण जीवइ, तओ पुन्वजम्मप्पियं अज्ज समासासेहि' एवं वोत्तणं तुण्हिआए पंडियाए स मोइओ नियमित्तेहिं चेव उबहासपुन्वयं भासिओ-मित्त ! कलत्तरयणाभिगमाओ तुम्ह महंतो पुण्णुदओ, तो तत्थ गच्छसु, सा पंग पिआ तुम्ह सव्वहा पोसणिज्जा एव । तओ विलक्ख-दीणाणणो स दुईतो कुमारो कत्थ वि गओ।
अह लोहग्गलपुराओ सो वनजंघो वि तया तस्थ समुवागओ, तं चित्तपउलिहिअनिअचरियं पासिऊण मुच्छिी ताळयंटेहिं पीइओ जलेहिं च सिंचिओ, मा सो उढिओ समाणो सज्जो सग्गाओ आगओ इव जाइस्सरवंता होत्था। तया तीए पंडिआए 'कुमार ! इमं चित्तपडं पेक्खित्ता तुमं किं मुच्छिओ असि ?' इअ पुढो वज्जजंघो आह-हे भद्दे ! इह सप्पियस्स मम पुत्वभवसंभवचरियं इमं लिहिअं, तं दणं अहं मुच्छिओ, चित्तपडम्मि इमो ईसाणकप्पो, इमं सिरिप्पहं विमाणं, एसो ह ललियंगो नामेणं देवो, इमा मज्झ सयंपहा नाम पिआ अत्थि, इओ अ धायइसंडे नंदिग्गामे महादलिदस्स घरम्मि निन्नामिगा पुत्ती इमा, इह सा अंबरतिलगपव्ययमारूढा जुगंधरमहामुणिस्स पुरओ गहिआणसणा ठिआ अस्थि, एत्थ अहं ईमीए निअरूवदसणत्थं आगओ, । मइ रत्ता मरिऊण एसा गुणं सयंपहा जाया, इह नंदीसरद्दीवे जिणपडिमापूअणपरो अहं अम्हि, इओ अन्नतित्थेसु गच्छमाणो मग्गम्मि चयमाणो अहं अम्हि, इह य एगागिणी मज्झ विओगे दीणाणणा इमा सयंपहा, इह य चय
१ मायिकः । २ वीजितः
For Private And Personal
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए माणा इमा सा एव मज्झ पिआ अस्थि । अहं मण्णेमि-तीए जाइस्सरणेण इह नियचरियं लिहियं, 'न हि अन्नो अण्णाणुभूअं कयाइ जाणाई। पंडिआवि आमं ति चोत्तूण सिरिमईए समीवे गंतूण हिययविसल्लीकरणोसहसमं तं सव्वं कहेइ ।
सिरिमईए वज्जजंघेण सह परिणयणं --
सिरिमई पिअ-वुत्तंतगिराए रोमंचिआ जाया । तं च वुत्तंतं पंडिआमुहेण सिरिमई पिउणो जाणावित्था, जओ इत्थी सायत्तत्तं न अरिहेइ । तीए गिराए पमुइओ वज्जसेणनरिंदो वज्जजंघकुमारं वाइरित्ता तं आह-हे कुमार ! अम्हाणं एसा सिरिमई पुत्ती पुव्वजम्मु ब्व तुम्हं एण्डिं पि पिआ होउ, तेण कुमारेण तहत्ति पडिवण्णे पसण्णो भूवई सिरिमई कणं समहूसवं कुमारेण सह परिणावेइ । तओ जोण्हामयंका इव संजुत्ता ते सियवसणधरा रण्णाणुण्णाया लोहग्गलपुरं गच्छिम् ।
अह सुवण्णजंबो नरिंदो वज्जजंघं जोग्गं नच्चा तं रज्जम्मि ठविऊण पव्वज्ज गिण्हित्था । वज्जसेणचक्कवट्टी वि पुक्खलपालस्स पुत्तस्स रज्जसिरि दाऊणं पन्वइओ, सो य तित्थयरो जाओ। वज्जजंघो वि सिरिमईए पियाए सह विविहकामभोगाई भुंजमाणो नायमग्गेण रज्जं पसासेइ । गंगासागराणमिव विओगं अपत्ताणं भोगे मुंजमाणाणं ताणं पुत्तो समुप्पण्णो । अह पुक्खलपालस्स सीमाए सामंतनरिंदा तेण सह विरोइं काउं पउत्ता, एयस्स आणं अवमण्णेइरे, तो दुजणाणं व तेसिं साहणत्थं वज्जजंघनरिंदं वाहरेइ। अह पबलसेणासहिओ बलवंतो सो वज्जजंघो नयराओ निग्गच्छेइ, तया पियविरहाऽसहा सिरिमई वि नरिंदेण सह निग्गया, अह सो नरिंदो मग्गम्मि गच्छंतो अद्धपहम्मि अमावासारयणीए वि जोण्हाभमदायगं महासरवणं पासेइ । तत्थ पहिगेहि सो विण्णत्तो-हे राय ! इहं दिटिविससप्पो अत्थि त्ति वयणं सोच्चा सो अन्नण पहेण निग्गओ, कमेण सो पुंडरीगिणीनयरीए समागओ। तेयंसिणो अस्स महारायस्स पहावाओ सव्वे सामंतनरिंदा जुद्रण विणा आहीणा जाया। राया पुक्खलपालोवि वज्जजंघनरिदस्स विविहप्पयारेण सागयं कासी । समए सो वज्जजंघो पुक्खलवालनरिंदस्स अणुण्णं घेत्तण सिरिमईए सहिओ नयरीए निग्गओ । अह सो कमेण महासरवणं संपत्तो, तया पहिएहिं सो वुत्तो-हे महाराय ! संपइ अस्स वणमज्झेण गच्छाहि, जओ अहुणा एत्थ वणम्मि दुण्डं अणगाराणं केवलनाणं समुप्पणं
१ स्वायत्तत्वम्-स्वाधीनत्वम् ।
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सत्तम-हम-नवमभवो॥ अस्थि, तहिं मुराऽऽगमणोज्जोआओ सो दिद्विविससप्पो विसरहिओ जाओ । नामेण सागरसेणो मुणिसेणो अ ते मुणिणो सूर-मयंका इव राय ! एत्थ विजंति, सहोयरे ते मुणी णाऊण विसेसेण सहरिसो नरिंदो तत्थच्चिा वणे निवासं करेइ, तओ सभज्जो भत्तिभरनमिरो सो सुरासुरसेविए देसणं कुणंते दुणि मुणिवरे वंदेइ, देसणासवणाणंतरं वत्थअन्नपाणोवगरणेहिं ताणं पडिलाहित्था, तो सो चिंतेइ-सामण्णसहोयरभावे वि अहो ! एए निकसाया ममत्तरहिआ परिग्गहविरया धण्णा चिअ, एरिसो अहं न म्हि, गहियवयस्स पिउणो सप्पहेण अणुसारिणो एए च्चिअ सहोयरा, अहं तुं 'किणिओ इव पुत्तो म्हि, एवं ठिए वि जइ पचएमि ता किंचि न अजुत्तं, 'गहियमेत्ता वि पन्चज्जा दीविगा इव तमविणासाय होज्जा' तम्हा एण्डिं नयरिं गंतूण पुत्तस्स रज्जं दाऊण हंसो हंसस्स गइमिव पिउस्स गई पाविस्सामि । सिरिमईए वि सह वयग्गहणेण अणुमोइओ सो तीए सह तओ निग्गच्छिऊण कमेण लोहग्गलपुरं पत्तो । वज्जजंघो सिरिमई अ मच्चुं पावित्ता उत्तरकुरूसुं तओ अ सोहम्मदेवलोगे समुप्पण्णा
तया उ अस्स रज्जलदो पुत्तो धणदाणेण पहाणमंडलं नियाहीणं अकासी। सिरिमईए सहिओ नरिंदो पच्चूहे अप्पणो वयग्गहणं पुत्तस्स य रज्जदाणं चिंतमाणो निसाए सुविओ, सुहेण मुत्तेमु तेमु पुत्तो ताणं गिहन्भंतरे विसध्वं करित्था, 'घराओ हि उडिअं अग्गि पिव तं निरोहिउं को समत्थो सिआ ?" नासिगापविद्वेहिं विसमइअधूवधूमेहिं ते सज्जो मच्चुं पाविऊण उत्तरकुरूमुं जुगलधम्मेण समुववण्णा, 'जओ एगचिंताविवण्णाणं गई एगा हि जायइ,' तर्हि पि ते खेत्ताणुरूवसुई अणुभवित्ता मरणं पावित्ता सोहम्मदेवलोगंम्मि सुरा जाया ।
छट्ठो वजजघभवो, सत्तमो य जुगलियभवो, भट्ठमो य देवभवो समत्तो । भह नवमो जीवाणंदभवो
अह वज्जजंघजीवो देवलोगम्मि दिव्वाई भोगाई निरंतरं भोत्तूणं आउक्खएण चविऊण जंबूदीवे विदेहेसु खिइपइडिअनयरंमि सुविहिवेज्जस्स पुत्तो नामेण जीवाणंदो जाओ, तया तम्मि नयरंम्मि अन्ने वि चउरो पुत्ता समुववण्णा, तत्थ एगो ईसाणचंदनरिंदस्स कणगवईए भज्जाए नामेण महीधरो, अन्नो सुणासीरनामस्स मंतिणो लच्छीए भज्जाए सुबुद्धी नाम नंदणो, अवरो सत्थवाहवइणो सागरदत्तस्स पियाए अभयमईए
१ क्रीतः ।
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३०
सिरिउसहनाहचरिए पुण्णभदो नाम, चउत्थो धणसेद्विणो सीलमईए पत्तीए सीलपुंजो इव नामेणं गुणायरो त्ति । एए सब्बे बालधारेहि राइंदिरं जत्तेण रक्खिज्जमाणा वहिदउं पउत्ता, सह पंसुकीलणपरा ते समंचि सयलकलाकलावं गिण्हेइरे ।
अह सिरिमईए जीवो वि देवलोगाओ चवित्ता तत्थचिअ नयरम्मि ईसरदत्तस्स सेहिणो केसवो नाम तणओ संजोओ। जीवाणंदप्पमुहा ते छ च्चिअ परुप्परं सव्वया अविउत्ता मित्तत्तणं पत्ता। जीवाणंदो वि पिउसंतिअं 'अटुंग-आउविज्ज रसवीरिअविवागओ अ सब्याओ ओसहीओ सम्मं वेइत्था, गएमु एरावणो इव, गहेसु आइच्चो इव, सो वेज्जेसं निरंवज्ज-विज्जो विउसपहाणो होत्था । ते सव्वे सोअरा इव सएव रमंता कयाई कासईअण्णमण्णस्स घरंमि अण्णमण्णमणुरत्ता सह चिहिति । एगया वेज्जपुत्तजीवाणंदस्स मंदिरे चिट्ठमाणेसु तेसुं एगो साहू भिक्खागहणटं आगओ। सो य पुहवीपालनरिंदस्स पुत्तो नामेण गुणागरो मलमिव रज्जं चइत्ता पव्वज्जं गिहित्था, गिम्हायवेण जलोहो इव उग्गतवसा किसीभूअदेहो सो अकाल-अपत्थभोयणाओ किमिकुट्ठाहिभूओ आसी, सो मुणिवरो सव्वंगीण-किमि-कुहाहिडिओ वि कत्थ भोसहं न मग्गित्था 'जओ मुमुक्खवो साहवो कायनिरविक्खा हुंति' ।
जीवाणंदाइमित्तछक्ककयमुणिचिइच्छा -
एगया छट्ट तवस्स पारणे गोअरचरिआए गेहाओ गेहं परिभमंतो तेहिं नियगिहंगणसंपत्तो सो मुणी दिहो । तया नरिंदपुत्तमहीधरेण किंचि परिहासेण जीवाणंदो भिसयवरो वुत्तो-जीवाणंद ! तुम्ह वाहिणो परिनाणं ओसदस्स य नाणं, चिइच्छाए य कउसलं अस्थि, केवलं किया नस्थि, सव्वया तुम्हे वेसा इव दव्वं विणा 'संथु पि दुहपीलिभं पि पत्थणापरं पि जणं नयणेणावि न पासेह, तह विविवेगवंतेहिं एगंतओ अत्थलु हिं न होयव्वं, धम्मं पि अंगीकाऊण कत्थ वि चिईच्छा कया ?, चिइच्छाए वाहिनियाणे च तुम्ह सव्वं परिस्समं घिद्धी, गिहंगणे आगयं एरिसं सरोगं पत्नं जं एवं उविक्खसे । चिइच्छाविण्णाणरयणरयणागरो जीवाणंदो वि आह-महाभाग ! साहुं साहुं तुमए अहं विम्हाविओ म्हि । जओ-बंभणो मच्छररहिओ, अवंचगो वणिओ, ईसारहिओ पिओ, देही निरामओ, विउसो धणी, गवविरहिओ गुणी, इत्थी अचवला, रायपुत्तो सयायाररओ अ जयम्मि
१ अष्टाङ्गायुर्विद्याम्-चिकित्साशास्त्रम् । २ निरवद्यविद्यः । ३ संस्तुतं-परिचितम् । ४ ईर्ष्यारहितः ।
For Private And Personal
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नवमो जीवाणंदभवो ॥
३१ पाएण नहि दोसइ । अहो ! मए अयं महामुणी चिइच्छणिज्जो चिअ, किंतु ओसहाणं अभावो अंतरायत्तणं उवेइ, तत्थ वि मम पासम्मि एगं लक्खपागं तेल्लं अस्थि, न उ गोसीसचंदणं रयणकंबलो य सिआ, तं तुम्हे आणेज्जाह । एयस्स वयणं सोचा 'अम्हे ताई आणेसामो' त्ति कहिऊण पंच वि ते वयंसा वणिअहट्टम्मि गया । सो वि मुर्णिदो निअहाणं गो। जोग्गमुलं घेत्तणं अम्हाणं गोसीसचंदण-रयणकंवलाई देसु त्ति वुत्तो वुद्धवणिो ताई दितो इमं बवेइ-एआणं एक्विकस्स मुल्लं दीणाराणं लक्खमेगं सिया, जइ इच्छा सिया तया गिण्हेह, अवरं च कहेह एएहिं तुम्हाणं किं पओयणं अस्थि ? ते वि कर्हिति मुल्लं गिण्हेह गोसीसकंबलाई च देह, एएहिं अम्हे महामुणिस्स चिइच्छं करिस्सामु त्ति अम्हाणं पओयणं । तेसि वयणं सोचा विम्हयविष्फारिअलोयणो रोमंच सइआऽऽणंदो सो मणसा एवं चिंतेइ-एएसि जोवणं उम्माय-पमाय-मयणोम्मत्तं कत्थ ?, विवेगाऽऽवासा य बुद्धत्तणोइआ मई कस्थ ?, जराजज्जरिअदेहाणं अम्हारिसाणं उइअं जं, तं अहो ! एए कुणंति इअ चिंतिऊण सो कहेइ-गोसीस-कंबलाई सुम्हे गिण्हेह, तुम्हाणं भदा ! भई अत्थु, तुम्हाणं दवेणं अलाहि, इमेसि वस्थूणं मुल्लं अक्खयं धम्म अहं गिहिस्सं, तुम्हेहिं बंधहि इव सोहणं अहं धम्मभागीकओ एवं योत्तूणं सो वणिअवरो गोसीसकंबलाई अप्पिऊण अह सो भाविअप्पा पव्वइओ परमपयं च पत्तो । महापुरिसाणं उत्तमा ते जीवाणंदेण सहिआ ओसहसामग्गिं गिण्हित्ता जत्थ सो मुणिवरो तत्थ ते गच्छित्था, नग्गोहपायवस्स हिटुंमि काउस्सग्गेण चिट्ठमाणं झाणसमाहिजुत्तं झाणेगलीणं तं मुणिवरं पणमिऊणं वयंति-हे भयवं ! अज्ज भयवंताण चिइच्छाकम्मेण धम्मविग्यं करिस्सामु, तं अणुजाणाहि अम्हासुं च पुण्णेण अणुगिण्हसु, एवं मुणिवरस्स अणुण्णं घेत्तण अह ते नवं गोमडयं आणेसु, मुणिस्स पच्चंगं तेण तेल्लेण अन्मंगं काही, अच्चुण्हवीरिएण तेण तेल्लेण मुणी सण्णारहिओ संजाओ, 'उग्गवाहिणो हि पसमणे अच्चुग्गं ओसह उइ', तेण तेल्लेण वाउला किमओ सरीराओ बाहिरं निग्गया। 'तओ जीवाणंदो रयणकंबलेण समंतओ मुणिं अच्छाईअ । अह ते किमिणो रयणकंवलस्स सीयत्तणओ तत्थच्चिअ विलीणा । जीवाणंदवेज्जो कंबलं मंई अंदोलंतो गोकलेवरम्मि किमिणो पाडित्था, तओ जीवाणंदो अमयरसेहि इत्र जंतुनीवाउगोसीसचंदणरसेहिं तं मुणिं आसासित्था । पुब्धं तु जे किमिणो निग्गया ते तैयागय त्ति चिंतिऊण भुज्जो मुणिणो तेल्लभंग काही, तेण अब्भंगेण भुज्जो वि बहुणो मंसगया वि किमओ निग्गया । तहेव पुणो अच्छायणे कए रयणकंबलम्मि ते निलीणा जाया। तंमि गोमडए ते किमिणो भुज्जो तहेव पाडित्था, वेज्जस्स अहो !
१ गोमृतकम् । २ आश्वासयामास । ३ त्वचागताः ।
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
सिरिउसहनाहचरिए
बुद्धिकोसलं । पुणा वि जीवाणंदो गोसीसचंदणरसेण मुणि आसासीअ । भुज्जो तेल्लब्भंगेण अस्थिमज्झया विकिमी निग्गच्छीअ, पुणो वि अच्छायणप्पयारेण रयणकंबल विलग्गे किमिणो गोकडेवरम्मि खिवित्था । तओ पुणो वि सो भियवरो परमार भत्तीए गोसीसचंदणरसेहिं तं मुणिवरं विलिंपित्था, संरोहणो सहेहिं संजायनवेत्ताओ दित्तिमंतो सो मुणी विसुद्ध कंचणपडिमा इव विराइत्था । भत्तिभरनिन्भरेहिं तेहिं खमिओ सो खमासमणो तओ अण्णहिं विहरिउं निग्गओ । तओ बुद्धिमता ते अवसिट्टगोसीसचदणं रयणकंबलं च विक्ऊण सुवण्णं गिव्हिति तेण सुवण्णेण अप्पकेर सुवण्णेण य मेरुसिंगमिव उत्तुंगं जिणचेइअं कराविंति । तत्र ते महासया निच्चं जिणपडिमं पूयंता गुरुवासणातलिच्छा कंपि कालं वइकर्मिति ।
३
Acharya Shri Kailashsagarsuri Gyanmandir
जीवाणंदाइमित्ताणं संजमग्गहणं अच्चुयकप्पे य समुप्पत्ती -
I
एगया ते त्रिसुद्धपरिणामा वयसा जायसंवेगा साहुसगासम्मि मणूसजम्मतरुणो फलं पव्वज्जं गिव्हिति । ते चउस्थछ- अट्टम - दसम - दुवाल साइतवेहिं संजमं निम्मलयरं पालिता, दायारं अपीलंता, पारणम्मि महुगरवित्तीए देहमेत्तनिव्वहणत्थं भिक्खं गिता, अवलम्बिअधीरिमा ते खुहापिवासा- सीउण्हाइपरीसहे सुहडा पहारे इव सहिरे, मोहनर्रिदस्स सेणाए अंगाणि इव चउरो कसाए खंति - मद्दव - अज्जवाऽलोहसत्थेहि जिर्णति, एवं अज्झत्थविसुद्धीए संजम आराहंता पज्जेते ते दव्वओ भावओ अ संलेहृणं काऊणं कम्मगिरिनिण्णासणे असणिसमं अणसणं अकरिंसु, पंचनमुक्कारमहामंतं सुमरंता सुसमाहिजुत्ता देहं चइऊण एए छवि वयंसा दुवालसमअच्चुअकप्पम्मि इंदसामाणिगवण समुपण्णा । तत्थ वि बावीसं सागरोवमे जाव दिव्वाई सुहाई अणुभवित्ता ae after 'ओ मोक्खं विणा कत्थ वि अचवणं नत्थि' ।
नवमो जीवाणंदभवो, दसमो य देवभवो समत्तो । अह इक्कारसमो वज्जणाभचक्कवट्टिभवो
देवलोगाओ चविऊण ते वज्जणाहप्पमुहा जाया
अह जंबूदीवे दीवे पुण्वविदेहे पुक्खलवईए विजए पुंडरिगिणीनयरीए वज्जसेनरिंदसधारिणीए महिसीए तेसु पंच कमेण तणया समुववण्णा, तत्थ वेज्जस्स जीवो नामेण वज्जणाभो चउदसमहासुविणसइओ पढमो पुत्ती होत्था, रायपुत्तस्स जीवो उ वाहू नाम बीओ, मंतिपुत्तस्स जीवोऽवि नामओ सुबाहु ति तइओ, सेट्ठि - सत्थवाहषु
१ नवत्वचः । २ गुरूपासनातत्पराः ॥ ३ व्यतिक्राम्यन्ति ।
For Private And Personal
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इकारसमो वज्जणाभभवो ॥
३३
ताणं जीवा नामेण पीढो महापीठो य चउथो पंचमो य संजाया । तह य केसवस्स जीवो मुजसो रायपुत्तो जाओ, तस्स य बालत्तणाओ आरम्भ वज्जणाभस्स उवरिं अई नेहो अस्थि, 'जओ हि पुव्वभवसंबंधनेहो भवंतरे वि बंधुत्तणं उवेइ', कमेण ते रायतया सोय जसो वर्द्धिसु, कलागहणे वि तेसिं कलायरिओ निमित्तमेत्तो होस्था, 'जओ महापुरिसाणं सयं चिय गुणा पाउन्भवति' ।
वज्जसेणो तित्थरो जाओ वज्जणाहो अ चक्कवट्टी जाओ
अह वज्जसेणनरिंदो लोगंतिअदेवेहिं समागतूणं विष्णविओ - 'हे भयवं ! तित्थं पवत्तेहि' । तओ वज्जसेणो सक्कसमपरक्कम वज्जणाभं रज्जम्मि निवेसिऊण वरवरि यापुव्वं च संवच्छरिअदाणेण सव्वलोगे पीणिऊण देवासुरनरवईहिं च कयनिक्खमणम
सवो उज्जाणं गंतूणं सयंबुद्धो स भयवं दिक्खं गिण्हेर, तथा मणपज्जवनाणं तस्स समुत्पन्नं, सो भयवंतो विविहाभिग्गहधारगो अप्परओ 'समयाघणो निम्ममो निप्प. रिगो गामा गामं विहरि पउक्तो । वज्जणाभो वि पत्तेगं नियभाऊणं विसए दासी, तेहिं बंधूर्हि लोगपालेहिं इंदो इव स विराएइ, सुजसो य तस्स सारही संजाओ ।
अह वज्ज सेणतित्थयरस्स घाइकम्ममलक्खयाओ उज्जलं केवलनाणं समुववन्नं, तया य वज्जणाहस्स महीवइणो 'अहरीकयभक्खरं आउहसालाए चक्करयणं पविसित्था, अण्णाईपि तेरह रयणाई सेवापरा य नवा विनिहिणो तस्स अभविं । सो सव्वं पुक्खलावई विजयं साहित्था, तओ समग्गनरिंदेहिं अस्स चक्कवट्टित्तणाऽहि सेगमहूसवो कओ । चक्कवट्टित्तणस्स कामभोगाई भुजंतस्स वि अस्स वयवद्धणेण सह धम्ममि बुद्धीवि अहिगाहिगं वद्धित्था । एगया वज्जसेणजिणीसरो जयजंतु परमानंदजणगो सक्खं मोक्खो इव विहरंतो तत्थ समागओ, देवनिम्मियसमोसरणे चे अतरुणो हिट्ठम्मि सीहासणम्मि उवविसिऊण धम्मदेसणं कुणे । तया जिणीसराऽऽगमणसमायारं सोच्चा सबंधवो वज्जणाहो वि जगबंधुणो जिणीसरस्स पाय पंकयं उवागओ, सो जिणिदं ति-पयाहिणं किच्चा पणमित्ता य सक्कस अणुबंधू इव पिट्ठओ उवविसित्था सो भव्वजण मणसुत्ती बोहिमुत्ताजणि साइनक्खत्तवसिणिहं देसणं सुणेइ । भगवओ गिरं सुणमाणो हरिसाइरेगाओस सद्धालू नरिंदो एवं विचिंतेइ - 'अयं असारो संसारो समुद्दो इव दुत्तरो, तस्स वि तारगो तिलोगणाहो पबलपुण्णुदरण पावियव्वो, जो भयवं जणाण १ समता । २ तिरस्कृतरविम् ।
५
For Private And Personal
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३४
सिरिउसहनाहचरिए अन्नाणतमोहरणे आइच्चो इव, अणाइकालुप्पन्नाऽचिइच्छणीयकम्मवाहिसंहरणे मे ताओ अपुन्वो चिइच्छगो, अहवा सव्वदुक्खाणं विणासगो, अतुल्लाणुवमसुहाणं जणगो करुणाऽमयसागरो मज्झ पिआ अत्थि, एवंविहे भयवंते पत्ते वि मोहपमत्तेहि अम्हेहिं अप्पणा चिय अप्पा वंचिओ एसो', तओ सो चक्कवट्टी तं धम्मचकवर्टि जिणिदं नमिरो भत्तिभरगग्गरगिराए विण्णवेइ-'हे नाह ! अज्ज जाव मए कामभोगपहाणेहिं अत्थसाहणपरेहिं नीइसत्थेहिं मई कयत्थिया, विसयलोलेण नेवत्थकम्मेहिं नडेण इव चिरं मए अयं अप्पा विणट्टिओ, मम इमं हि विउलरज्जं अत्थकामनिबंधणं एत्थ जो धम्मो चिंतिज्जमाणो सो पावाणुवंधगो चिअ, तओ तायस्स पुक्तो भविऊण जई भवसमुद्दम्मि भमामि तया अन्नसाहारणस्स मज्झ को पुरिसगारो सिया । जहा तुम्हेहिं दिण्ण इमं रज्जं पालेमि, तह संजम-महारज्जं दिण्ण पि पालिस्सं, मज्झ तं देसु' । वज्जणाहाईणं पव्वज्जा
अह सो चक्कचट्टी भवविरत्तमणो पुत्तस्स रज्जं दाऊणं भगवओ पासे महव्वयं पडिवण्णो । तया बाहुप्पमुहा सोअरिआ वि जेठेण भाउणा सह वयं गिण्सुि, जओ पिउणा जेठेण य जं अंगीकयं तं चिय तेसिं कमागयं सिया । सो वि सुजसो सारही निअसामिधम्मसारहिणो पायपउमंते पव्वइओ, जओ सेवगा सामिपयाणुसारिणो च्चिअ हुति । सो वज्जणाहो रायरिसी कमेण सुयसागरस्स पारीणो दुवालसंगविऊ संजाओ । बाहुप्पमुहा साहवोऽवि ते एगारसंगीए पारं पत्ता । तित्थयरपायसेवाए दुकरतवाराहणाए य संतोसधणा वि ते सइ असंतोसिआ हविसु । निच्चं ते जिणीसर-वाणी-पीऊस-रस-पाणरया अवि मासखवणाइ-तवसा न किलम्मिति । कमेण भयवं वज्जसेणो वि तित्थयरो मुक्कज्झाण-तइअ-चउत्थपायं झायंतो गिव्वाणविणिम्मिअमहसवं निव्वाणं पावित्था । वज्जणाहो वि बाहुप्पमुहमुणिवरेहिं सहिओ भव्यजीवे बोहितो वसुहं विहरित्था । तेसिं मुणीणं तवसंजमजोगप्पहावेण चंदकिरणेण पव्वएसुं ओसहीओ इव खेलोसहिपमुहलद्धीओ पाउन्भवित्था । *लद्धीणं वणणं
ताणं 'खेललवेणापि कुद्विणो देहं कोडी-वेहरसेण तंब इव सुवणं संप जइ, कण्णनेत्ताइसमुप्पण्णो अंगभवो य कत्थरिगापरिमलो मलो सव्वरोगीणं रोगहरो होइ, ताणं देह-फरिसमेत्तेण अमएण व्व सरोगा देहिणो रोगरहिया हंति । ताण अंगपुहं मेह-नईपमुहजलं पि सव्वरोगे हणेइ, ताणमंगपुट्ठपवणो वि विसप्पमुह-दोसे हरेइ, तेसिं पत्ते मुहे
लद्धीणं सरूवं विसेसेण कुमारवालपडिवोहम्मि तईअपत्थावाओ दंसणीयं । १ श्लेष्मलवेनापि ।
For Private And Personal
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इक्कारसमो वजणाभभवो । वा संपविलु विसमीसिअं अण्णं विसरहियत्तणमुवेइ । ताण वयणसवणाओ मंतक्खरेहि विसमिव महाविसवाहिवाहियस्स बाहा अवसरेइ, तास नहा केसा दंता अण्णं पि सरीरसमुप्पन्न सव्वं ओसहत्तणं पावेइ । तह एएसि महप्पागं अमहासिद्धीओ वि संजायाओ, जेण ताणं अणिमसत्ती तहा होत्था जहा सूइरंधे वि तंतुव्य संचलिउं अलं । तेसिं महिमसत्ती सा हुवीअ, जीए मेरुगिरी वि जाणुपमाणो किज्जइ, एआणं लहिमसत्तीए तहा सामत्थं संजायं, जेण अणिलस्सावि लाघवं लंघेइरे । देहस्स गरिमसत्ती वइराओ वि अइसाइणी तहा होत्था, जीए सकाइहिपि जा न सहिज्जइ । ताणं 'पावणसत्ती तहा होसी, जीए तरुपत्तमिव ते अंगुलीए मेरुसिहरं गहाइणो य छिविरे । पाकम्मगुण तह सत्ती आविभुया, जह भूभीए इव जले, जले इच भूमीए ते चरिउं खमा । एस्सरियसत्ती तहा संभूया, जेण ते चकवट्टि-सुराहीस-रिद्धिवित्थरं विहे पहप्पंति । वसित्तगुणेणं तह सत्ती जाया जेण करावि जंतुणो ताणं पसमं जति । अण्णाओ वि अणेगाओ रिद्धीओ ताणं संजायाओ। जहा-अपडिघायत्तगुणेण सेलमज्झे वि रंधमिव गच्छंति, अंतद्धाणगुणेण ते साहवो पवणो व्व सबओ अदिस्सय पाउणंति, कामरूवित्तणगुणेग ते नियनाणारूवेहिं लोग पुरेइरे, ताणं जा बीयबुद्धिरिद्धी सा एगत्थवीआओ अणेगत्थबीयाणं परोहिणी, कुहबुद्धी ताणं तह संजाया, जीए कोट्ठपक्खित्तधआणमिव अत्थाणं समरणं विणा मुत्तं अक्खयं सिया, आइ-मज्झ-अंतगय-एगपयसवणेणावि सव्वगंथाऽवबोहाओ ते पयाणुसारिणो, एगं वत्थु उद्धरिऊणं अंतमुहुत्तेण सुयसमुदावगाहणसत्तीए ते मणोवलिणो, अंतोमुहुत्तेण "माउयक्खरमेत्तलीलाए सव्वं सुयं गुणमाणा ते वायावलिणो, दीहकालं पडिमं पवज्जमाणा परिस्सम-गिलाण-रहिया ते कायबलिणो, भायणत्थियकयन्नस्सवि 'सुहाइरसभावपरिणामाओ ते अमय-खीरमहु-घयाऽऽसविणो, दुक्खपीलिएसु तेसिं वयणं अमयाइ-परिणामं जायइ । तेसिं पत्तपडियमण्णं थेवं पि बहुयदाणेवि जाव सयं न जिमंति ताव न झिज्जए तओ ते अक्खीणमहाणसरिद्धिणो, तित्थयरपरिसाए इव अप्पदेसे वि निराबाई असंखिज्जपाणीणं ठिईए ते अक्खीणमहालया, सेसेंदियविसयस्स एगेणवि इंदिएण उवलंभाओ ते संभिण्णसोयलद्धिमंता, तेसिं च जंघाचारणलद्धी सा होत्था जीए एगेण उप्पाएणं रुयगदीवं गच्छंति, रुयगदीवाओ वलंता ते एगेण उप्पारण नंदीसरदीवे आगच्छति, बीएणं सट्ठाणं आगच्छंति, उद्धगईए गच्छंता ते एगेण उप्पारण मेरु-सिहरसंठियं पंडगुज्जाणं, बलिआ
१ प्रापणशक्तिः प्राप्तिशकितः । २ स्पृशन्ति ३ । प्रभवन्ति । ४ प्राप्नुवन्ति । ५ अकारादिषट्चत्वारिशन्मातकाक्षर० । ६ सुधादि. अमृतादि० । ७ .घृतासविणः । ८ स्तोकमपि । ९ उत्पातेन ।
For Private And Personal
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए संता एगेण उप्पारण नंदणवणं, वीएण उप्पायभूमि आगच्छंति । ते विज्जाचारणलद्धीए एगेण उप्पारण माणुसुत्तरपव्वयं, बीएण य नंदीसरदीवं गच्छंति, तओ वलमाणा एगेण उप्पारण सट्ठाणं आगच्छंति, एवं तिरिअगमणमिव उड्ढं पि दोहिं उप्पाएहिं जंति, एगेण पुण्णो आगच्छंति । ते आसीविसइड्ढीए निग्गहाणुग्गहक्खमा हुति, । अन्नाओ वि ताणं बहुलद्धीओ पाउब्भुया, तहवि ते समणा अप्पकजंमि निराकंखा ताओ लद्धीओ न पउंजंति । वज्जणाहस्स वीसठाणगेहिं तित्थपरनामकम्मनिकायणं
इओ य वज्जनाहमुणिंदेण वीसइथाणगेहिं तित्थयरनामगोत्तकम्मं निकाइअं निवद्धं । जहा-तत्थ पढम पयं निणिंदाणं जिणपडिमाणं च पूआए अवण्णवायनिसेहेण सब्भूयत्थथुईए य आराहेइ' । बीयं सिद्धित्थाणेसु सिद्धाणं पडिजागरणमहसवेहिं जहावदिठयसिद्धत्तगुणकित्तणाओ य । बाल-गिलाण-'सेहाइजईण जो अणुग्गहो तं पवयणस्स वच्छल्लसरूवं तइअं ठाणगं गुरुणं आहारो-सहि-वत्थ-पाणगाइदाणाओ अंजलि-योजणाओ य अईव वच्छल्लकरणं तं चउत्थं ठाणगं । वीसवरिसवयपरियायाणं छट्विरिसाउसाणं चउत्थसमवायंगधराण थविराणं च भत्तीए पंचमं ५। अत्याविकखाए अप्पाणाओ बहुसुयधराणं सइ अण्ण-वत्थाइदाणेण वच्छल्लकरणं छटूठं ६ । उक्किदठतवकम्मनिरयाणं तवंसीणं भत्ति-विस्सामणा-दाणेहि वच्छल्लं तु सत्तमं ७। दुवालसंगसुयम्मि निच्चं वायणापमुहेहि सुत्तऽत्थ-तदुभयगओ जो नाणोवओगो तं अट्ठमं ८ । संकादिदोसरहियं थिरयाइगुणभूसि समाइ-लक्खणं सम्मत्तदंसणं पुणो नवमं ९। नाण-दसण-चारित्तोवयारेहि कम्माणं "विणयणाओ विणओ पुणो दसमं १० । इच्छा-मिच्छाकाराइआवस्सयजोगेसु जत्तेणं अइयारपरिहारो उ एक्कारसं ११ । अहिंसाइ-समिइप्पमुहमूलोत्तरगुणेसुं जा निरइयारा पउत्ती उ बारसमं १२ । पमायपरिहारेण खणे खणे लवे लवे सुहज्झाणस्स करणं एवं तेरसमं १३ । मणसो देहस्स य बाहारहिएण जहासत्तिं निरंतरं तवकरणं एवं चउद्दसमं १४ । मण-वय-कायसुद्धीए तवंसीसु जहसत्तिं अण्णाईणं जो संविभागो तं पण्णरसं १५ । आयरियप्पमुहदसण्हं भत्त-पाणाऽऽहाराऽऽसणाईहि वेयावच्चस्स करणं तं सोलसमं१६। समणाइचउन्विहसंघस्स सव्वाऽवायनिवारणाओ मणसमाहिजणणं तं सत्तरसं १७ । अभिणवमुत्तऽत्थ तदुभयस्स सव्वया जत्तेण जं गहणं तं अदठारसठाणगं १८ । सद्धाए उन्भासणेण अवण्णवायनिसेहेण य सुयनाणस्स भत्ती तं एगूणवीसइमं ठाणगं १९ । १ शैक्षादि०-अभिनवदीक्षितादि । २ अर्थापेक्षया आत्मनः सकाशात् । ३ शमादि० । ४ विनयात अपनयनात् । ५उद् भासनेन-प्रकाशनेन ।
For Private And Personal
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
rwwwAnnarvAAwanwww
naamanararammarmarnar
दुधालसमो देवभवो। विज्जा-निमित्त-कव्व-वाय-धम्मकहाहिं जं जिणसासणस्स पभावणाकरणं तं वीसइमं ठाणगं २०। एएसु ठाणगेसु एगमवि ठाणगं तित्थयरनामकम्मरस बंधकारणं । एसो भयवं सव्वेहिं ठाणगेहि पि तित्थयरनामकम्मं बंधित्था । बाहुमुणिणा साहूण वेयावच्चं कुणंतेण चक्कवट्टि-भोगफलदायगं कम्मं उवज्जिअं । सुबाहुसाहुणा तवंसीणं महरिसीणं विस्सामणं कुणंतेण लोगुत्तरं बाहुबलं समुवज्जिअं । तया वज्जणाभो मुर्णिदो 'अहो ! इमे साहुवेयावच्चविस्सामपरा धण्णा' इअ बाहु-सुबाहुमुणिणो पसंसित्था । ताणं पसंसं सोचा ते उ पीढ-महापीढ मुणिणो परिचिंतिंसु-'जो हि उवगारयरो सच्चि इह पसंसिज्जइ, आगमऽज्झयणपढण-ज्झाणरए अणुवकारिणो अम्हे को पसंसेज्जा ? अहवा कज्जकरो जणो चिअ गिज्झई' एवं ईसानिवद्धदुक्कयकम्मं अणालोयंतेहिं मायामिच्छत्तजुत्तेहिं तेहिं इत्थित्तणनिबंधणं कम्मं उवज्जिअं । वज्जणाहाईणं सवसिद्धविमाणे समुष्पाओ
एवं वज्जणाभप्पमुहा छ कि मुणिवरा चउद्दस-पुव्वलक्खे जाव असिधारासहोयरं निरइयारं पव्वज्ज पालिंसु । पज्जते दुविहसंलेहणापुव्वयं पायवोवगमणाऽणसणं पडिवज्जित्ताणं समाहिणा कालं काऊण सवठसिद्धविमाणे तित्तीससागरोवमाउसा सुरवरा समुप्पण्णा । इक्कारसमो वज्जणाहचकवष्टि भवो, दुवालसमो देवभवो य समत्तो ।
एवं उसहदेवस्स, दुवालस भवा इमे ।
वुत्ता पढमवग्गस्स, पढमोदेसगे इह ॥ इअ सिरितवागच्छाहिवइ-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारिसूरीससेहर-आयरिअविजयनेमिसूरीसर-पट्टालंकार समयण्णु-संतमुत्ति-वच्छल्लवारिहि-आयरिअविजयविण्णाणसूरीसर-पट्टधर-सिद्धतमहोदहि पाइअभासाविसारयायरिअ-विजयकत्थूरसूरिविरइए महापुरिसचरिए पढमवग्गम्मि उसहजिणीसरस्स धणाइदुवालसभवसरूवो पढमोउद्देसो
समत्तो ॥
उद्देसो पीओ कुलगराणं उप्पत्ती
इह जंबूदीवस्स पच्छिमविदेहे अरीहिं अबराइआ नामेण वि अवराइआ पुरी अस्थि । तीए नयरीए सिरीए ईसाणिंदो इव ईसाणचंदो नाम राया होत्था ।
For Private And Personal
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८
सिरिउसहनाहचरिए सेट्ठिचंदणदासस्स पुत्तो सागरचन्दो
तत्थ सिरीए सोहिल्लो धम्मिअजणाणं पहाणो नयरीजणप्पिओ नामेण चंदणदासो सेहिवरो आसि । तस्स य जगनयणाऽऽणंदनियाणं सागरस्स चंदो इव सागरचंदो नाम नंदणो होसी, सो य उज्जुसीलो विवेगवंतो सयच्चिअ धम्मकम्मसीलो सयलनयरजणरसावि मुहमंडण हवित्था । एगया सो ईसाणचंदस्स रण्णो दंसणत्थं सेवा-समागयाणेगसामंत-वररायविराइअं रायसहं उवागओ । तया ईसाणचंदनरिंदेण सो आसणतंबूलदाणाइपडिवचीए महानेहेण पिउणा इव दंसिओ । एत्थंतरम्मि को वि मंगलपाढगो सहाए अभंतरे समागंतूण अहरीकयसंखझुणिगिराए भणित्था, अज्ज हे भूवइ ? भवओ उज्जाणे सज्जीकयाणेगपुप्फा उज्जय-उज्जाणपालीव वसंतसिरी वियंभेइ, तओ इंदो नंदणवणं इव 'विअसिरकुसुमामोयसुरहीकयदिसाऽऽणणं एवं उज्जाणं संभावसु । राया वि दुवारपालं आह'पच्चूसे अहिलनयर-लोगेहिं उज्जाणंमि समागंतव्वं' ति नगरे उग्घोसेसु, तुमए वि उज्जाणे एयव्वं ति नरिंदो सागरचंद आदिसित्था । तओ रण्णा विसज्जिओ सो स-घरं समागओ संतो निअमित्तस्स असोगदत्तस्स तं निवस्स आणं कहित्था । सागरचंदस्स उज्जाणे गमणं भयाओ य पियदंसणारखणं
बीयदिवसे सपरिवारो भूवई उज्जाणंमि गच्छित्था, पउरजणा वि तत्थ गच्छिंसु, सो सेदिठतणओ वि असोगदत्तेण सह गओ । तत्थ उज्जाणे लोगो पुप्फावचएहिं गीयनिच्चाइकम्मेहिं च कीलिउं पउत्तो,ठाणे ठाणे विविहकीलापरा उवविहा पउरजणा आवासिअपुप्फसर-नरिंद-खंधावार-धुरं धरिसु। पए पए संपवुत्त-गीय-वाइअ-महासदे अब्भहिए समुहिए समाणे अयंडे एगाओ तरुगहणाओ रक्खेह 'रक्खेह' ति भयतसियाए कीए वि इत्थीए करुणसद्दो उडिओ। तइया सोचपविदठाए तीए गिराए समाकड्ढिओ इव 'किं एयं' ति संभतो सागरदत्तो तत्थ धाविओ । सो तत्थ सेदिठणो पुण्णभदस्स पियदंसणाकण्णगं 'विगेहिं हरिणिं इव दुठेहिं गहियं पेक्खित्था । अह सो एगस्स हत्थं आमोडिऊण छुरिगं गिहित्था । ते दुठ्ठपुरिसा तस्स तारिसं परकम पासिऊण जलंतजलणदंसणाओ बग्घा इव पलाइंसु । हा सागरचंदेण दुटठपुरिसेहितो विमोइआ पियदंसणा 'परुवयारवसणो पुरिमुत्तमो मम पुण्णोदएण समाकड्ढिओ इह को एस समागओ ?, पज्जुण्णस्वधरो एसो च्चिअ मज्झ पिओ भावि' त्ति चितंती नियगिहं गच्छित्था। असोगदत्तसहिओ सागरचंदो हियए अणुसूयं इव पियदसणं वहतो घरं गो। अह चंदणदाससेट्रिठणा जण१ विकसत् । २ संभावय-प्रसन्नो भूत्वा प्रेक्षस्व । ३ स्वगृहम् । ४ आवासितपुष्पशरनरेन्द्रस्कन्धावारधुराम् । ५ श्रोत्रविष्टया । ६ वृकैः-१२५ । ७ अनुस्यूतभिव-पशवायसनी म
For Private And Personal
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुलगराणं उत्पत्ती। परंपराए पुत्तस्स समग्गो वुत्तंतो विण्णाओ, जओ उकिटं सुहकम्मं न ढक्किज्जइ । सो चिंतित्था-पियदसणाए उवरि रागो अस्स उइओ, रायहंसो कमलिणि विणा ण अण्णत्थ रज्जइ, जं अणेण पुत्तेण तया इमं 'उब्भडत्तणं पयंसिअं तं न जुत्तं, सपोरिसेणावि वणिएण न हि पोरिसं कायव्वं, किं च सरलस्स मज्झ तणयस्स मायाविणा असोगदत्तेण सह संगो कयलीतरुणो बोरीरुक्खेण इव ण सोहणो त्ति चिंतिऊण स सेट्ठी सागरचंदं बोल्लाविऊण सामेण उवाएण सासिउं आहचंदणदासस्स पुत्तं पइ उवएसो
वच्छ ! सव्यसत्थाणुसारेण ववहारेण सयं अहिण्णू असि, तह वि मए किंचि जाणाविज्जए, पुत्त ! अम्हे हि वणिआ, तओ कलाकोसलजीविणो अणुब्भडायारवेसा समाणा जह नगरिहिज्जामो तहा होयव्वं, जोवणे वि गृढविक्कमेहिं भवियव्यं, इत्थीणं सरीरमिव अम्हाणं संपयाओ कामभोगा दाणं च गुत्तं चिय सोहाए अलं होइ, निअजाईए अणणुरुवं फिज्जमाणं कज्ज न सोहए, जह-'चरणे करहस्सेव बद्धं कणयनेउरं' । सहावओ वंकचित्ताणं दुज्जणाणं संसग्गो न हियावहो, अयं च असोगदत्तो कुटुरोगो देहमिव तुमं समए दृसिस्सइ, अस्स मायाविणो 'वारजुबईए इव मणंसि अण्णं वयणे अण्णं किरियाए वि अण्णं, तओ वीसासो तुमए न काययो । सागरचंदो वि पिउणो उवएसं सुणित्ता मणम्मि चिंतित्था, एयाओ उवदेसाओ पिउणा दुइजणाओ कण्णामोअणवुत्तो सयलो सो विण्णाओ त्ति अहं मण्णेमि, पिउस्स असोगदत्तस्स संगो सोहणो न विभाइ, तहावि एवं होउ त्ति खणं मणंसि विमसित्ता सागरचंदो वि सविणयं पियरं कहित्था-ताओ जं आदिसइ 'अहं तुम्ह पुत्तो म्हि' तओ तं कायव्वमेव, जत्थ गुरुणो आणा लंधिज्जइ तेण कज्जेण अलं, किंतु हे पियर ! अकम्हा तारिसं कज्जं उबचिट्ठए जत्थ मणयं पि वियार-कालपइक्खणं न सहेइ, वियारं कुणंतस्स कासइ बज्जस्स कालो अइगच्छेइ, एरिसे आगए काले पाणसंसए य पत्ते वि तं चिअ काहं, जं तुम्हाणं लज्जाकरं न सिआ। जं मज्झ असोगदत्तेण सह मित्तया तत्थ सहावासो सहपंसुशीलणं भुज्जो भुज्जो दंसणं च त्ति कारणं, समा जाइ समा विज्जा समं सीलं समं वयं परोक्खे वि उपकारितणं मुहदुहसमभागिया य मित्तत्तणं पयाइ । 'एयम्मि मणयं पि दुग्गुणं न पासेमि, भवओ मुसा को वि अक्खासि, अत्थु वा तारिसो मायावी, एसो मम किं करिस्सइ ? एगत्थ विणिविसिए वि कच्चं कच्चं एव १ उद्भटत्वम् ।२ पौरुषम् । ३ अभिज्ञः । ४ गामहे । ५ उष्ट्रस्येव । ६ वारयुवत्याः-वेश्यायाः ७ समं वयः । ८ आख्यत्-अकथयत् । ९ काचम् ।
For Private And Personal
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए मणी मणिच्चिय' एवं पुत्तेण वुत्तो सेट्टी तं आह-तुमं बुद्धिमंतो सि, तहवि सवत्थ सावहाणेण होयव्यं, जओ परचित्ताई दुल्लक्खाई हंति । अह पुत्तस्स भाववियाणगो सेट्ठी पुत्तई सीलाइगुणविहसि पियदंसणं कण्णं पुण्णभद्दसेट्ठिस्स समीवे मग्गित्था । पुराऽवि तुम्ह तणएण मम सुआ उवगारकिणिअत्ति वयंतो सेही पुण्णभदो तस्स वयणं अणुमण्णित्था। सागरचंदस्स पियईसणाए सह विवाहो___ तओ पसत्थतिहिवार-नक्खत्ते सुहलग्गे अ दुण्डं पियरेहिं सागरचंदस्स पियदसणाए सह विवाहो कारिओ । अहिलसिअविवाहेण ते वहूवरा अईव पमोइंसु । समाणमाणससणेण अभिण्णभावपत्ताणं ताणं परुप्परं नेहभावो वद्धित्था । ताणं सीलवंताणं रूववंताणं अज्जवसालीणं च विहिवसाओ अणुरूवो संजोगो होत्था । असोगदत्तस्स एगंते पियदंसणाए मिलणं---
अह एगया सागरचंदो कज्जनिमित्तं बाहिरं निग्गओ तया असोगदत्तो तस्स घरम्मि आगंतूण पियदंसणं कहेइ तव पिओ सागरचंदो धणदत्तसेहिणो वहूए सह एगंते जं मंतणं कुणेइ, तत्थ तस्स किं कारणं होज्जा ? । तया सा सहावसरला वएइ-तव मित्तो एयं जाणेइ, अहवा तस्स सम्बया बीयं हिययं असि, तेण तुमं जाणेसि । ववसायपराणं महंताणं एगंतमंतिअकज्जाणि को जाणेज्जा ?, अह जाणेइ स घरम्मि कहं कहेज्जा ? । असोगदत्तो वि कहेइ-तुम्ह पियस्स तीए सह जं पयोयणं, तं अहं जाणामि किन्तु कहं कहिज्जइ ? । पियदंसणाए 'किं तं' ति पुट्टो ? सो बवेइ-तुमए सह मम जं पयोयणं अत्थि, तीए सह तस्स वि तं सिया । तस्स भावं अवियाणंतीए सरलभावाए पिथदंसणाए पुणो वि पुढे मए सह तव किं पयोयणं ? । सो वयासी-सुलोयणे ! एगं तुमं पियं विणा भिण्ण-भिण्णरसविउसस्स सचेयणस्स पुरिसस्स कस्स तुमए सह पयोयणं न सिया। कण्णसूइसरिसं दुभावसूयगं तस्स वयणं सोच्चा सा अहोमुहीहोऊण सकोवा साहिक्खेवं कहेइ-रे निम्मज्जाय ! पुरिसाहम ! तुमए एयं कह चिंति ? अहवा चिंत्त समाणं कहं तु वुत्तं ?, अहमयमस्स तुमं घिरत्थु, किंच महप्पाणं मम पई अप्पसरिसं चेव रे ! संभावेसि, मित्तमिसाओ सत्तसरूवं तुमं धिरत्थु । रे पाव ! इओ गच्छ, मा चिट्ठसु, तुव दंसणाओ वि पावं सिय ति तीए अक्कोसिओ स येणो इव सिग्धं निग्गओ। स गोहच्चागारो इव मलिणाणणो विसण्णमणो समागच्छंतो मग्गे सागरचंदेण विलोगिओ ।
१ रे-अधिक्षेपे । २ स्तेनः।
For Private And Personal
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुलगराणं उत्पत्ती ॥ सागरचन्देण सह अमोगदत्तस्स संवाओ---
हे मित्त ! केण हेउणा उधिग्गो इव लक्खिज्जसि ? इअ सुद्धहियएण सागरचंदेण पुच्छिों । तो सो मायाकुडगिरी दीहं नीसासं उज्यमंतो संकोइआऽहरो दुढो अटेण इव बवेइ-'हे भायर ! संसारसागरे वसंताणं उब्वेगकारणं किं पुच्छसि !, जं गुज्झथाणे वणमिव न ढक्किउं नाऽवि पयासिउं सक्किज्जइ, तं किंशि इह उचहि ति वोत्तूण मायादंसिअ-अंसुविलोयणे असोगदत्ते ठिए समाणे सो मायारहिओ इअ चिंतिउं पउत्तो-अहो ! असारो संसारो, जत्थ एरिसाणमवि पुरिसाणं अयंडे एरिसं संदेहपयं उपनायए, अस्त धीरिमाए अवयंतस्स वि उच्चएण अख्तरुव्वेगो धूमेण वन्ही इव बलाओ 'बाहे हिं नज्जइ त्ति चिंतिऊण सज्जो मित्तदुक्खेण दुहिओ सागरचंदो भुज्जो सगग्गरं तं कहेइ-हे मित्त ! जइ अप्पयासणीअं न सिआ तया तं उन्वेगकारणं मज्झ संसेहि, दुक्खविभागं च मम दाऊणं अहुणा थोक्कदुहो भवाहि । असोगदत्तो वि आह- मम पाणलमे तुमम्मि अण्णं अप्पयासणिज्ज किंपिन, विसेसेण अयं वुत्तो । हे वयंस ! तुमं जाणासि, जं अंगणाओ इह अणत्थाणं खाणी। सागरचंदो वि वएइ-एवं चि, किं नाम संपइ सप्पिणीए इव कीए वि इत्थीए विसमसंकडे निवडिओ असि ? । असोगदत्तो वि कारिमं वीडयं कुणंतो कहेइ-तव पिआ पियदंसणा में पइ चिरं जाव असमंजसं भासेइ, मए 'सयंचिअ लज्जिऊण कया वि एसा चिहिस्सइ' त्ति चिंतिऊण अज्ज जाव उविक्खिआ परं दिणे दिणे असइत्तणोइअवयणेहि मं वयंती अहो ! एसा न विरमेइ । हे बंधु ! अज्ज उ तुम्ह गवेसणत्थं तव घरम्भि गओ, तया छलणपराए तीए रक्खसीए इव निरुद्धो अम्हि, कहंचि तीए बंधणाओ अप्पाणं मोइऊण अहं इह सिग्धं समागओ । तओ मए चिंतिअं इमा जीवंतं मं न मुंचिस्सइ, अओ अज्ज अप्पाणं किं वावाएमि ? अहवा मरिउं न उइअं, जं इमा मम मित्तस्स एरिसं अण्णहा कहिस्सइ तं तह मम परोक्खे वि, तओ मरणेण अलं, अहवा सयं चित्र एयं सव्वं मम मित्तस्स पुरओ कहे मि, जहा इमीए कयवीसासो एसो अणत्थं न पावेइ, एयंपि न जुत्तं, जं इमीए मणोरहो मए न पूरिओ। अह तीए दुसीलयाकहणेण खयम्मि खारं किं खिवेमि ? एवं चिंतमाणो अहं एत्थ तुमए संपइ दिहो म्हि, हे बंधव ! मज्झ इमं उव्वेगकारणं जाणेहि । एयं आयण्णिऊण पिविअविसो इव खणं सागरचन्दो निच्चलो संजाओ । सागरचन्दो १. बाष्पैः । २ स्तोकदुःखः । ३ कृत्रिमं बीडकम्-कृत्रिमा लज्जाम् । ४ आकर्ण्य-श्रुत्वा ।
For Private And Personal
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए कहेइ-'इत्थीणं इमं जुज्जइ, विसायं मा कुणसु, सत्थं अवलंबिऊण सुहे ववसाए ठायव्वं, न सुमरणीअं तीए वयणं, जारिसी तारिसी वा सा अत्थु, किं तीए, केवलं अम्हाणं भाऊणं 'मणमइलिआ मा होउ, एवं उज्जुणा तेण अणुणीओ सो अहमो असोगदत्तो पमुइअचित्तो जाओ, 'माइणो अवराहं किच्चा वि अप्पाणं सम्माणिन्ति'।।
___ तओ पभिई नेहरहिओ सागरचन्दो उव्वेगसहिअं पियदंसणं रोगगसिअं अंगुलिमिव धारेइ, किंतु पुव्वमिव तं नीरागेण वट्टावेइ, 'सयं हि पालिआ जा लया निष्फला वि नेव उम्मूलिज्जइ' । पियदंसणा 'एयाणं मम को भेओ मा होउ' त्ति वियारित्ता असोगदत्तस्स तं वुत्तंतं पियस्स न निवेइत्था । अह सागरचन्दो निव्वेएण संसारं कारागारसमं मण्णमाणो दीणाऽणाहदुक्खिअजणेसु नियरिद्धिं सहलं करित्था । कालकमेण सागरचन्दो पियदंसणा असोगदत्तो अ निआउं पूरिऊण तिणि वि एए काल धम्म उवागया। सागरचन्दाइणो मरणं लद्धणं जुगलियत्तणे समुप्पण्णा
इह जंबूदीवे भरहखेत्तस्स दाहिणभरहम्मि गंगासिंधूण अंतरे मज्झमागे इमोए ओसप्पिणीए तइयारगे वहुगए पल्लुवमस्स य अहमभागे अवसिढे समाणे जुगलधम्मेण सागरचन्द-पिअदंसणा समुववण्णा । कालचक्कसरूवं ___पंचसु भरहेसु पंचसु य एरवएसु खेत्तेसु कालववत्थाए हेऊ दुवालसाऽरं कालचकं सिआ । ओसप्पिणी-उस्सप्पिणीभेयाओ कालो दुविहो अत्थि, ओसप्पिणीए सुसमसुसमाइणो छ अरा संति, तत्थ पढमो सुसमसुसमारो चउसागरोवम कोडाकोडिपमाणो, बीओ सुसमारो तिसागरोवमकोडाकोडिपमाणो, तइओ सुसमदूसमारो दुसागरोवमकोडाकोडिपमाणो चउत्थो दुस्समसुसमारो दुचत्तालीसवाससहस्सोणो एगसागरोवमकोडाकोडिपमाणो, पंचमो दुस्समारो एगवीस सहस्सवरिसपमाणो, छहो दुस्समदसमारो वि तावंतवरिसपमाणो । जहा ओसप्पिणीए छ अरा उदीरिआ, तह ते च्चिअ पडिलोमकमेण उस्सप्पिणीए वि जाणियव्वा, एवं ओसप्पिणीए उस्सप्पिणीए य संमिलिआ सागरोवमाणं बीसं कोडाकोडीओ हुंति । तत्थ पढमारंमि मणुस्सा तिपल्लुवमजीविणो तिकोसुच्चा चउत्थदिणभोइणो भवन्ति, ते माणवा चउरंससंठाणा वइररिसहनारायसंघयणा सव्वलक्खणलक्खिआ सयाहा मंदकोह-माण-माया-लोहा सव्वया सहावओ अहम्मपरिहारिणो संति। ताणं मज्जंगपमुहा दसविहा कप्पतरुणो अहोनिसं
१. मनोमलिनता ।
For Private And Personal
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुलगराणं उत्पत्ती ॥
अलिसिआइ दिति । तत्थ मज्जंगतरवो मज्जाई, भिंगा य भायणाई तुरियंगा विविहतुरियाई, दीवसिहा जोइसिआयअसरिसं उज्जोयं, चित्तंगा विविहाई पुप्फाई मल्लाई च चित्तरसा विविहभोयणजायं, मणिअंगा अणेगविह भूसणाई, गेह गारा सुघराई, 'अणग्गिणा दिव्वाई वसणारं पयच्छंति । तया तत्थ भूमीओ सकरा इव साउमईओ, सरियाईमु जलाई पिसया अच्चन्तमहुराई । एवं पढमारे तत्थ आउसंघयणाइयं अइकमेइ, तओ कप्पदुमपहावा सणियं ऊणं ऊर्णं जायंते । बीयम्मि अरए माणवा दुपल्लोत्रमजीविणो कोसदुगुच्चा तइअदिणभोइणो हुंति, तत्थ कपमहीरुहा किंचिऊण पहावा, उअगाई भूमिसकरा वि महुरतणेण पुत्रओ किंचि हीणा जायन्ते एयम्मि अरए कालकमेण पुव्वाऽरगो विव हीणहीणयरं अन्नं पि सव्वं जाय । तइए अरगे नरा एगपल्लाउसा एगको सुस्सया
7
अणिभोणो, एयंमि अरंमि पुत्रमिव देहं आउं भूमिमहुरया कप्पदुमपहावो विय हीणं जाय । पुष्पहावरहिए चउत्थे अरगे माणवा कोडिपुव्वाउसा पंचसयधणुहुस्सया हुति । पंचमारे वरिससाउसा सत्तहत्थुच्चदेहा, छट्ठे अरे पुणो सोलसवासाउसा एगहत्थु - स्सया मणुआ हवंति । उस्सप्पिणीए वि पच्छाणुपुत्रीए दुस्सम- दुस्समपमुहा छ अरा एरिसा जाणियन्त्रा ।
For Private And Personal
४३
विमलवाहणाइणो सत्तकुलगरा
तइआरं जायत्तणेण ते सागरचन्द - पियदंसणा नवघणुसय- उच्चा पलदसमभागाउसा वइररिसहनाराय संघयणा समचउरंससंठाणा जुगलधम्मिणो संजाया । तत्थ साग रचन्दो जच्चसुवण्णजुई तस्स भज्जा पियंगुवण्णसरिसा होत्या । सो असोगदत्तो पुo जम्मकयमायाइ तत्थ च्चित्र सुक्कवण्णाऽऽहो चउदंतो गयराओ संजाओ । एगया इओ तओ भमंतेण तेण गएण पुव्वजम्ममित्तो स जुगलनरो पेक्खिओ, पुन्वभवन्भासवसओ तस्स तम्मि नेहो पाउन्भुओ, । तेण हत्थिणा नियकरेण तं वेत्तूण जहामुहं आलिंगित्ता अणिच्छंतो स नियखंधपए से समारोविओ । अन्नुन्नदंसण भासाओ ताणं दुह पि पुव्वजम्मस्स सुमरणं संजायं । अण्णे जुगलधम्मिणो चउदंतगयखंधसमारूं तं इंदं इव पेकिखं । 'संख-कुंद - इंदुविमलं गयं आरूढो' तओ मिहुणगनरेहिं 'इमो विमलवाहणोति नामेण वृत्तो । विवाहो जाईसरणाओ न जाणो पयईए भदओ रूवंतो य इइ सव्वजणेहिंतो अन्महिओ संजाओ । कियंते काले गए कप्पतरूणं पहावो संजमभद्वाणं जईणमिव मंदीभूओ । तहा तारिसकालाणुभावेण मिहुणगनराणं १. अनग्नाः । २. उदकानि ।
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए कप्पतरूमुं ममतं संजायं, अण्णेण अंगीकयं कप्पतरुं जया अण्णो गिण्हेज्जा, तया पुवजुगलियनरस्स महंतो पराभवो होत्था । ते तहा परिभवं परुप्परं असहमाणा अप्पणो अहिगगुणवंतं विमलवाहणं सामित्तणेण अंगीकुणित्था । स थविरो विमलवाहणो जाइस्सरगनाणेण नीइजाणगो जुगलिगनराणं कप्पपायवे विभइऊण देइ । तत्थ जो जो परकप्पतरुगहणेण मज्जायं अइक्कमेइ स तरस सिक्खणत्थं हक्कारनीइं ठवित्था । 'तुमए हा ! दुक्कर्ड' ति एरिसदंडेण वारिहिवेलाजलाणि इव मज्जायं ते मिहुणगनरा न अइक्कर्मिसु । तेण हक्कारदंडेण ते जुगलिआ दंडाईहिं घाओ वरं, न उ हक्कारतिरक्कारो ति मण्णिसु । तस्स विमलवाहणस्स छम्मासपमिए आउसस्स अवसेसे समाणे चंदजसा भज्जा एगं मिहणं पसवित्था । ते इत्थीपुरिसा असंखेज्जवरिसाउसा पढमसंघयणा पढमसंठाणा सामवण्णा अधणुसउस्सया मायापियरेहिं 'चक्खुमंतो चंदकंता य' त्ति दिग्णनामा वढिउं पयत्ता । छम्मासे जाव तं पुत्तजुगलं पालित्ताणं जरारोगरहिआ मच्चु लद्धण विमलवाहणो सुवण्णकुमारेसु चंदजसा य नागकुमारेसु समुववण्णा । सो करिवरो बि निआउं पालिउआणं तत्थिच्चिअ नागकुमारे उप्पण्णो । पढमकुलगरो समत्तो १।
__ अह चक्खुमंतो वि विमलवाहणो इव हक्कारनीईए जुगलियनराणं मज्जायं वट्टावित्था । पत्ते चरमकाले चक्खुमंत-चंदकंताणं जसंसी अ सुरूवा य जुगलरूविणो पुत्ता समुववण्णा । ते वि पुन्वमिव संघयण-संठाण-वण्णसरिसा पुव्वओ मणयं ऊणाउसा कमेणं घुइिंढ पत्ता । सया सहयरा दित्तिमंता सत्तधणुसय-उस्सया ते मिहुणगनराणं मज्झे तोरणथंभविलासं लहिंसु, अह ते वि कालकमेण कालधम्म उवागंतूण चक्खुमंतो सुवण्णकुमारेसुं चंदकंता य नागेसुं उप्पण्णा । बीओ कुलगरोत्ति २ । तओ जसंसी पिउणो इव सवाई मिहुणगाइं गोवालो गावीओ इव सलीलं पालित्था । अह मिहुणगनरा कमेण हक्कारं नीई उल्लंघिउं पउत्ता, ताई सासिउं जसंसी कुलगरो मक्कारनीइं अकासि, 'एगोसहाऽसज्झे रोगे हि ओसहंतरं दायव्वं चित्र' । स महामई अप्पे अवराहे पढमं नीइं, मज्झमे बीयं, महंते अवराहे दुण्णि वि नीईओ सुंजित्था। पज्जते जसंसिणो सुरूवाए य मणयं नृणाउसा जुगलरूवा इत्थीपुरिसा सह संजाया। तेहि चंदुव्य उज्जलत्तणेण पुत्तस्स अभिचंदो ति पुत्तीए पियंगुसमाणवण्णत्तणेण पडिरूव त्ति नाम कयं । पिउत्तो अप्पाउसा सइढछधणुसउच्चा कमेण ते बुढूिंढ उवित्था ।
१ उच्छ्रयाः- उच्चाः
For Private And Personal
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुलगराणं उत्पत्ती ॥ परिपुण्णाउसो जसंसी उदहिकुमारेसु सुरूवा य नागकुमारेसु उप्पण्णा । तइओ कुलगरुत्ति ३ । अभिचंदो वि पिउणो इव सव्वे जुगलियनरे तीए मज्जायाए हक्कारमक्कारनीईहिं सासिस्था । अंतकाले पडिरूवा वि मिहुणगं पसवित्था । मायपियरेहि पुत्तस्स अभिक्खा पसेणई पुत्तीए य चक्खुकंत त्ति ठविआ । ते वि मायापिअरेहितो नूगाउसा तमालसामलप्पहा छधणुसय-उस्सेहं धरंता कमेण वढित्या । अभिचंदो वि पज्जते मरणं लदधणं उदहिकुमारेसु, पडिरूवा पुणो नागकुमारेसु समववण्णा । चउत्थो कुलगुरुत्ति ४ । पसेणई मिहुणगनराणं तहेव नाही होत्था, 'महापुरिसाणं हि पुत्ता पाएणं महापुरिसा चेव जायते' । जह कामपीलिआ नरा हिरि-मज्जायाओ अइक्कमेइरे, तह तया जुगलियनरा हक्कारनीइं मक्कारनीइं च वइक्कमिन्ति । तओ पसेणई अगायार-महाभू-उत्तासगमंतऽक्खरोवमं धिक्कारनीइं अण्णं करित्था। स नीइकुसलो ताहिं तीहिं नीईहिं सयलमिहुणगलोग पसासित्था । तो पच्छिमकाले चक्खुकंता वि किंचि नृणाउसं पण्णासाऽहिगपंचधणुसय-ऊसयं मिहुणगं पसवीअ, तं पि सह चिअ बुढिउं पयत्तं । पुत्तो मरुदेवो नाम नंदणा य सिरिकंता नामेण ते दुणि लोयम्मि पसिद्धिं पत्ता । पियंगुवण्णत्तीए सुवण्णप्पहो मरुदेवो नंदणवणतरुसेणीए कणयायलो इव सोहित्था । ते वि पज्जते मरणं पाविऊण पसेणई दीवकुमारेसु चक्खुकता पुणो नागकुमारेसु उववज्जिसु । पंचमो कुलगरोत्ति ५ । मरुदेवो वि तेण च्चिअ नीइकमेण सव्वे जुगलिए नरे पसासित्था । पज्जते मिरिकता नामेणं नाभिं मरुदेवं च जुगलगं पसवित्था, ते पणवीमाऽहिग-पंचधणुसउस्सया सह च्चिअ बुइिंड पाविंसु। पियंगुसंनिहा मरुदेवा जंबूणयवण्णसरिसो य नाही मायपियरगुणेहिं ताण पडिबिंबभूया इव सोहित्था । सिरितारुदेवेहितो ताणं आउसं मणयं नृणं संखिज्जपुचपमाणं होत्था। अह मरुदेवो कालधम्म उवागच्छिअ दीवकुमारेसुं, सिरिकंता वि तक्कालं चित्र नागकुमारेसुं गच्छिन्था । छठ्ठो कुलगरो समत्तो ६ । मिहुगगनराणं सत्तमो कुलगरो नाभी संजाओ। सो वि पुष्यमिव जुगलियनरे तीहिं नीईहिं पसासिउं पउत्तो।।
तया तइआरगसेसे संखाए चउरासीइपुव्वसयसहस्सेसु सनवासीइएक्खेसु समाणेसु इह आसाहमासस्स किण्ह चउत्थीए उत्तरासादानक्खत्ते चंदे उवागए लिरिवज्जणाहस्स जीवो तित्तीससागरोवम पमाणं आउं परिपालिऊण सवसिद्धश्मिाणाओ चविउआण सिरिनाभिकुलगरस्स भज्जाए मरुदेवीए उयरंमि ओइण्यो । तस्साऽवयारम्मि लोगतए वि पाणीगं दुक्खच्छेआओ खणं सोक्खं उज्जोओ य महतो
१ अभिख्या-नाम । २ °उत्सेधम् । ३ पत्न्या ।
For Private And Personal
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए संजाओ। तत्थ अवयाररयणीए वासभवणे सुहसुत्ताए मरुदेवीए चउद्दस महासुमिणा दिहा। तत्थ पड़मे सिओ पीणक्खंधो दिग्घसरलपुच्छो सुवण्णखिखिणीमालाविराइओ वसहो १, चउदंतो सेयवण्णो कमुण्णओ झरंतमयरेहिरो गयवरो २, पीअनयणो दिग्घरसणो लोलकेसरो सीहो ३, पउमदहकमलवासिणी पुष्णचंदविलोयणा दिसिगईदोरुपीवरकराभिसिच्चमाणी सिरिदेवी ४, नाणाविहाऽमरतरुपुप्फपरिगुंफिअं दामं ५, नियाऽऽणणपडिच्छंदमिव आणंदजणगं पहापूरुज्जोइअ--दिसामंडलं चंदमंडलं ६, तमपडलविद्वंसगो निसाए वि वासर-भमकारगो रस्सिसहस्ससोहिरो सूरो ७, खिखिणीजालसोहिरीए पयलंतीए पडागाए रायमाणो महाधओ ८, जच्चकंचणुज्जलंतरूबो समुद-महणुग्गच्छंत-सुहाकुंभ-सहोयरो पुण्णकुंभो ९, भैमरनिणाईहिं पउमेहिं पढमतित्थयरं थुणिउं अणेगाणणभृओ इव महंतो पउमसरो १०, भूमीए *वित्थरिअसरय-मेहमालासोहाचोरेहिं वीइनियरेहिं मणाभिरामो खीरसागरो ११, देवत्तगे जत्थ भयवं 'उसिओ होत्था, तं इहावि पुज्यनेहेण आगयं "पिव अमिअपहाविराइअं विमाणवरं १२, महियलपइडिओ उड्ढे गगणमंडलंतं पभासयंतो तारगाणं गणो 'कओ वि एगत्थमिलिओ इव पुंजीभूआऽमलजुई महंतो रयणपुंजो १३, तिलोगीमज्झहिआणं तेयंसीणं पयत्थाणं संपिंडिओ तेओ इव धूमरहिओ सिही १४। एवं एए चउदस महासुविणा सरय-ससिवयणाए मरुदेवीए मुहपंकए कमेण पविसिसु । निसाविरामसमए सामिणी मरुदेवी वि सुमिणते विम्हइआणणा विवोहित्था । तओ सा मरुदेवी हियए अमायंतं हरिसं उग्गीरंती इव कोमलक्खरेहि तहेव ते सुमिणे नाभिकुलगरस्स कहित्था । मरुदेवं पइ नाहिकुलगरस्स इंदाणं च सुमिण-फलकहणं
हे देवि ! तुम्ह उत्तमो कुलगरो पुत्तो होहिइ त्ति कहिऊण नाभिकुलगरो अप्परसरलयाणुसारेण सुविणाणं अत्थं वियारिउ ‘पयत्तो । तया इंदाणं आसणाई थिराई पि तया कंपियाई, 'अकम्हा अम्हाणं आसणाणं पकंपणं किं !' ति इंदा ओहिनाणेण उवओगं दाऊण तं वियाणिसु । तंमि समए भयवओ माउस्स सुविणाणं अत्थं आसंसिउं कयसंकेआ वयंसा इव सिग्यं तत्थ आगच्छिंसु । तओ विणएण कयंजलिणो ते सुमिणाणं अत्थं फुडं अहिंसु-हे सामिणि ! सुमिणे वसहदसणाओ तव पुत्तो मोहपंकमग्ग-धम्मरहुद्धरणसमत्थो होही १ । गयवरदंसणाओ तव तणओ गुरुयराणं पि गुरुयरो महावीरिइक्कधामं २ । सीहदसणाओ धीरो सम्वत्थ भयरहिओ सूरो १ क्रमोन्नतः । २ नमरनिनादिभिः । ३ विस्तीर्ण । ४ उषितः । ५ इवार्थे । ६ कुतोऽपि । ७ प्रवृत्तः ।
For Private And Personal
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाई जिणजम्ममहसवो
४७ अक्खलियविकमो पुरिससीहो होहिइ ३ । सिरिदेवीदंसणेण ते पुत्तो 'लोगत्तइस्सरियसिरिनाहो ४ । सुमिणे दामदंसणाओ सबलोगस्स पुप्फमाला इव सिरसा उन्बहणिज्जसासणो होही ५। पुण्णरयणीयरदसणाओ जगनयणाऽऽणंदगरो कंतो तुम्ह नंदणो भविस्सई ६। रविदंसणेण मोहंधयारविद्धंसगो जगभावुज्जोयकारगो य ७ । महाधयदंसणाओ महावंसपइडिओ धम्मधओ होहिइ ८ । पुण्णकुंभदंसणे सयलाऽइसयपुण्णभायणं ९ । पउमसरोवरेण संसारकंतारपडियाणं जंतूणं तावं हरिस्सइ १० । खीरसागरदसणेण अपरिभवणीओ आयरणिज्जो होही ११ । विमाणदरिसणेण तव अंगओ तिभुवणपई वेमाणियसुरेहिं पि सेविहिइ १२ । फुरंतकंतिरयणपुंजदरिसणेण तव अंगओ सव्वगुणरयणागरो सिया १३ । निद्धमवन्हिदंसणेण तव सुओ अन्नतेयंसीणं तेयं दूरं काहिइ १४ । हे सामिणि ? एएहिं चउद्दसेहिं सुमिणेहिं तुम्ह अंगओ उद्दसरज्जुपमाणलोगस्स अग्गभागे ठाहिइ त्ति समुइयफलं, इअ सुमिणाण अत्थं कहिऊण मरुदेविं च सामिणि पणमित्ता सुरेसरा नियनियठाणमुवागया । इंदेहिं सुविणत्थकहणाऽमएण सिंचिया सा वारिधरेहिं वसुहा इव समूससिआ जाया । गन्भप्पहावो उसहजिणजम्मो अ
तेण गभेण सा मरुदेवा सूरेण मेहमालाइव, मुत्ताहलेण सुत्ती इव, सीहेण गिरिकंदरा इव सोहित्था। निसग्गओ पियंगुसामवण्णा वि सा सरएण मेहमाला इव पंडुरत्तणं पत्ता, । तेलुकिकमहासारं गम्भं सा धारयंती वि खेयं न पत्ता, 'गम्भवासीणं अरिहंताण एसो हि अणुवमो पहावो चिय' । मरुदेवाए उयरंमि सणियं सणियं गम्भो निगूढं वढित्था । भगवओ पहावाओ सामिणी विसेसाओ वीसवच्छला जाया । नाभिकुलगरो वि सव्वेसि जुगलियनराणं पिउत्तो वि अहियं माणणीओ संजाओ, कप्पतरुणो वि सामिणो पहावाओ विसिद्वाणुभावा अभविंसु, 'जओ हि सरयकालाणुभावाओ चंदकिरणा अहिगसिरिणो जायंते' । जह पाउसागमे सबओ हि संतावा उवसमंति, तह भगवओ पहावओ भूमी वि उवसंत-तिरिय-मणूसवइरा जायइ । तओ सा मरुदेवा नवसुं मासेसुं अहमदिणेसु य गएसु महुमासस्स बहुलट्ठमीदिणे मज्झरत्तीए गहेसु उच्चद्वाटिएसु उत्तरासाढाए चंदे उवागए जुगलियं पुत्तं पसवित्था । तया दिसाओ हरिसेण इव पसणं पत्ताओ, लोगो कीलापरो जाओ। उववायसेज्जाजायदेवो इव जराउ-सोणिअप्पमुहकलंकपरिवज्जिओ सयणिज्जे सो विराइत्था । तया कय
१ लोकत्रय वर्यश्रीनाथः । २ समुच्छ्वसिता-उल्लासं प्राप्ता । ३ चैत्रकृष्णाष्टमीदिने ।
For Private And Personal
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४८
सिरिउसहनाहचरिए जगनयणचमकारो अंधयारविणासगो विज्जुपयासो इव उज्जोओ लोगत्तए संजाओ । मेहगहीरझुणी दुंदुही गयणे सयं चिअ वाइउं पयत्ता । तया तिरिय-नर-देवाणं तह य पुव्वं अपत्तसोक्खाणं नेरइयाणं पि खणं सुहं जायए। भूमीए मंद मंद पसतेहिं समीरणेहि किंकरेहि इव मेइणीए रयं अवहरिकं । मेहा चेलुक्खेवं गंध, च परिसिरे, मेइणी य ऊसामं समाससेइ । दिसिकुमारीकयजम्ममहसवो --
अह अहोलोगवासिणीओ पयलियासणाओ अट्ठ दिसिकुमारीओ सज्जो सूइघरंमि समागया । ताओ इमाओ--
भोगंकरा भोगवई, सुभोगा भोगमालिणी।
तोयधारा विचित्ता य, पुष्फमाला अणिदिया ॥१॥ तत्थ पढमं तित्थयरं तित्थयरमायरं च पयाहिणतिगं काऊण वंदिऊण य एवं वयंति-'तुभं नमो जगमायरे ? जगनाणदीवदाइगे !, अम्हे अह अहोलोगवासिणीओ दिसाकुमारीओ ओहिनाणेण तित्थयरस्स पवित्तं जम्मं नाऊण जिण-जम्ममहसवकरणत्थं इहागया, तम्हा तुम्हे हिं न भेयवं' ति वोत्तणं पुव्वुत्तरदिसाए संठिआ थंभसहस्सजु पुनमुहं सूइगाघरं कुणंति । पुणो ताश्रो सूइगाधरं परिओ जोयणभूमिपज्जंतं सकरा ---कंटगाइअं संववारण अवहरिति, संवटवायं च संहरिऊण भगवंतं च पणमिअ तयासण्णनिसण्णाओ भगवओ गुणे गायंतीओ अवचिट्ठति । तहेव उड्ढलोगवासिणीओ वि अट्ट मेरुगिरिसंठिअ-दिसिकुमारीओ आसणकंपेण जिणजम्मणं णाऊण तत्थ आगयाओ, ता इमाओ--
मेहंकरा मेहबई, सुमेहा मेहमालिणी ।
सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥२॥ ताभो जिणं जिणजणणिं नच्चा थुणिचा य गयणे मेहपडलं सिग्धं विउविति, विउविऊण ताओ सुगंधिवरतोएण जोजणं जाव सूइघरस्स संमंतओ रयसमूहं पसमेइरे, तओ वसुंधराए पंचवण्णपुप्फेहिं जाणुपमाणं वुहिं पकुव्वंति, तहेव
१ समाश्वसिति ।
For Private And Personal
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहजम्ममहूसवो ॥
४९ तित्थयरस्स निम्मलयरे गुणे गायंतीओ हरिस-पगरिस-सालिणीओ जहोइअट्ठाणे चिटंति । पुव्वरुयगपव्ययाओ अह दिसाकुमारीओ वि विमाणेहिं सह तत्थ आगया । ताओ इमाओ----
नंदा य उत्तराणंदा, आणंदा नंदिवरणा ।
विजया वेजयंती अ, जयंती चापराइआ ॥३॥ एआओ पहुं मरुदेवं च नमिऊण पुव्वं व कहिऊण दप्पणहत्थाओ मंगलाई गायतीओ पुनदिसाए चिटंति । दाहिणरुयगगिरिसंठिआ अट्ठ दिसाकुमारीओ हरिसेण तत्थ समागयाओ, ता इमाओ---
समाहारा 'सुपयत्ता, सुप्पबुद्धा जसोहरा ।
लच्छीवई सेसवई, चित्तगुत्ता वसुंधरा ॥४॥ ताओ जिणिदं जिणजणणिं च पणमित्ता पुव्वमिव निवेइऊण भिंगारपाणीओ जिणगुणे गायंतीओ दाहिणदिसाए अवचिटंति । पच्छिमरुयगगिरिवासिणीओ वि अट्ठ दिसाकुमारीओ भत्तीए परुप्परं फद्धं कुणंतीओ आगया, ता इमाउ --
इलादेवी सुरादेवी, पुढवी पउमावई । एगनासा 'नवमिगा, भहा सीयत्ति नामओ ॥५॥
इमा जिणवरं जिणारस्स मायरं च पणमित्ता पुव्वं व विण्णविऊण विजणइत्थाओ जिर्णिदगुणे गायंतीओ पच्छिमदिसाए चिट्ठति ।
उत्तररुयगगिरित्तो अट्ठ दिसाकुमारीओ वि सिग्धं आभिओगियदेवविउव्वियविमाणेहिं सह तत्थागया, ता इमा
'अलंबुमा मिस्सकेसी, पुंडरीगा य वारुणी ।
हामा सव्वप्पहा चेव, सिरी हिरि ति नामओ ॥६॥ इमाओ जिणिदं जिणिदस्स अंबं च नमिऊण पुव्वमिव कहिऊण गायंतीओ चामरहत्था उत्तरदिसाए चिट्ठति । रुयगणिरिणो विदिसाहितो चउरो दिसाकुमारीओ समायाया, ता इमा
१ पइण्या य-सुपा० । २ भोगवई- सुपा० । ३ स्पर्धाम् । ४ ऽनवमिगा भद्दाऽसोगा य अट्ठमा-सुपा० । ५ वारुणी पुंडरीगा य, मिस्सकेसी अलंबुसा-सुपा० ।
For Private And Personal
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५०
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए
चित्ता चित्तकणगा सएरा सोत्तामणी तहा ।
ताओ जिणं जिणमायरं च पणमिउआण तदेव विष्णवि दीवहत्था जिणगुणगायंतीओ ईसाणाइविदिसामु चिद्वेति । पुणो चउरो दिसाकुमारिगाओ रुपगदीवाओ समागया, ताओ-
"वा वासिगा यावि, सुरुवा स्वगावई ॥७॥
इमाओ चउरंगुलं वज्जिऊण जिणवरस्स नाहिनालं छेत्तूणं खाभयरे खिति, तं विवरं रयणेहिं पूरिऊण तस्स उवरिं दुरुवाए पीढिगावधं कुणेइरे, पुणो ताओ जिणवरजम्मणघराओ पुत्र - दाहिण - उत्तरदिसामु तिष्णि सिरिगेहाणीव केलीघराई विउब्विरे, पत्तेगं ताण मज्झमि सीहासणविहूसिअं विसालं चउस्सालं विव्वंति । तओ ताओ जिणं करंजलीए ठविऊण मायरं च दासीओ इव दिष्णबाहूओ दाहिणउस्सामि निंति । जिणं जिणमायरं च सीहासणंमि निवेसिऊण ताओ सुगंधिणा लक्खपागतेल्लेण अभंगणं कुणेइरे, तओ अमंदाऽऽमोयपमोइआ ताओ दिव्वेण उच्चट्ट
ण दुण्णि उव्वति, तओ पुञ्चचउरसालंमि नेऊण सीहासणंमि य ते दुण्णि निवेसिकण निम्मले हिं सुगंधेहिं जलेहिं हावेरे । अह गंधकसायवत्थेहिं तागं अंगाई पमज्जंति, ओ गोसीसचदंणरसेहिं चच्चेइरे, देवदुसवसणाईं विज्जुष्पगासस रिसाई विचित्ताऽऽहरणाई च ते दुष्णि पहिराविंति । अह उत्तरचउस्सालंभि नेऊण सिंवासणोवरिं भयवंत भगवंतमायरं च निसीआविंति तओ खुल्लहिमवंतगिरिणो गोसीसचंदणकट्टाई आभियोगियदेवे आणविंति । तओ अरणिकद्वेहिं अग्गिं उप्पाइत्ता गोसीसचंदणेहिं होमं काऊण तेण *वन्हिमप्पेण रक्खापोटलिंगं ताणं बंधति, 'पव्वयाउसो भवाहि' त्ति वोत्तूण ताओ पहुणो कण्णपासंमि दोणि पाहाणगोलगे परुप्परं अष्फालिति । तओ पहुं मरुदेवं च सूइगाभवमि सयणिज्जे ठविऊण मंगलाई गायंतीओ ताओ चिति । एयाओ दिसिकुमारीओ च सहस्सामाणिअदेवेहिं चऊहिं च महत्तरादेवीहिं, सोलससहस्संगरक्खगेहिं, सत्तर्हि सेण्णेहिं, सतहिं सेणाहिवईहिं, अण्णेहिं महीदिहिं देवेर्हि, आभियोगिदेवविउच्चियोयण पमाणविमाणेहिं सह जिगजम्मगभवणे समागच्छंति ।
For Private And Personal
इअ सिकुमारिगाकयजम्ममहूसवो ।
१ सतेरा सौत्तामणी । शतोरा वसुदामिनी - कप्प० । सुतेर सोयामणी नामा - सुपा० । २ रुया रुयंसा सुरुया रुयगावई नामा - सुपा० । ३ आनाययन्ति । ४ वह्निभस्मना ।
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउस नाहजम्ममहूसवो ॥
सोहम्माहिणो जिणजम्मणघराओ जिणं घेत्तणं मेरुम्मि गमणं
अह तथा सासयवटागं रणरणारवो सग्गविमाणेसुं संभूओ । तेण सेलमूलाणीव अाणि far maणाई कंपिआई, संभ्रमाओ हिययाई च । तओ सोहम्भाहिबई harstaraणतो 'डालपट्टघडियभिउडी वियडाणणो अहरं पेप्फोरंतो, एगेण far आस थिरं काउं इव ऊससंतो 'अज्ज कयंतेण कस्स पत्ते उक्खित्तं' ति बुवंतो वज्जं गि । तथा कुद्धकेसरिसरिसं सक्कं पेक्खित्ता सेणाहिवई तं नच्चा विण्ण वेइ-हे सामि ! मइ सेवगे समाणे किं एरिसो आवेसो ?, समादिसमु तव कं सत्तुं हम ? | as fagaाहियो ओहिणाणेण पढमजिणवइणो जम्म जाणिऊण विगलियकोहो खण पसरणमणो 'मए अगुइअं चितियं, मम धिरत्थु मिच्छा मे दुक्कडं' ति
For Private And Personal
५१
तो वासवो सीहासणं चएइ, चइत्ता तित्थयराभिमुहे सत्त अट्ठ पयाईं गंतूणं, मत्थए अंजलिं कारणं, वामं जागुं भूमीए अलगं ठवेइ दाहिणं च जाणुं धरणियलंसि निवे - सित्ता, तिक्खुत्तो मत्थयं धरणियले निवेसिऊण अरिहंत नच्चा रोमंचियदेहो थुई कुणेइ
"हे तित्थनाह ! तिलोगनाह ! किवारससागर ! सिरिनाभिनंदण ! हे भयत्रं तुम्हें नमो, जम्मओ आभिणिवोहियाइनाणत्तएण तुमं सोहसे, हे देव ! इमं भारहवासं तेल्लुक्कमउलिरयणेण तुमए अलंकरिज्जइ, तेण अज्ज सग्गाओ वि अइरिच्चइ | हे जगनाह ! तुम्ह जम्मल्लाणमसवपवित्तिओ वासरो वि तुममिव आसंसारं वदणिज्जो, हे पहु ! तुम्ह जम्मकम्मुणा नेरइयाणं पि सुहं जाय, 'अरिहताणं हि उदयो केसिं संतावहारगो न सिया ? ।' हे विहु ! तुम्हाणं चरणसरोयं पाविऊण अहुणा के भवोदहिं न तरिस्संति ? । रणमि कप्पतरू इत्र मरुभूमीए नइप्पवाहो इव हे भयवं ! लोगोणं पुण्णेण भारहवासे तुमं ओइण्णो असि" त्ति भयवंतं थुणिऊ सोहम्माहिई हरिणेग्मे सि पाइत्ताणीयाहिवई एवं वयासी- जंबूदीवे दाहिणड्ढभर मज्झखंडे मज्झभूमिभागे नाभिकुलगरस्स पत्तीए मरुदवाए नंदणी पढमतित्थयरो संजाओ, तेण तस्स जम्मणमहसवहेयवे सव्वे सुरा आहविज्जंतु । तओ सो सेणाहिवई जोयणपरिमंडलपमागं अच्चन्भुयसरं सुघोसाभिक्खवंटं तिखुत्तो उल्लालितो ares, तओ तीसे घणघोसपडिरववसेणं सोहम्मदेवलोगस्स अन्नाण वि घंटाणं एगूणा बत्तीस सयसहस्सा रणरणारखं काउं पारद्वाई, तप्पडिवो वि समगं समुच्छलिओ | तया पंचविहविसयपसत्ता देवा तेण सण 'किं एयं' ति संभंता सावहाणयं पाविआ | सावहाणेसु देवेसु अह सो सेना हिवई मेहनिग्बो सगहीरेण वएण सुररायसास कहे - भो भो देवा ! देवीपमुहपरिवारजुयाणं तुम्हाणं सव्वेसिं अलंघणिज्जसासणो सोहम्मदेवलोग हिवई सक्को इअ आदिसह - 'जंबूदीवस्स दाहिण१ ललाटपट्टघटितभृकुटीविकटाननः । २ प्रस्फोरयन् - प्रकम्पयन् । ३ आहूयन्ताम् । ४ वचसा ।
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२
vvvv४
सिरिउसहनाहचरिए ड्ढभरहे मज्झखंडे नाभिकुलगरस्स गेहे पढमतित्थयरो संजाओ, तत्थ तस्स पहुणो जम्मकल्लाणमहसव विहाणिच्छाए गंतुं अम्हाणं इव तुम्हे तुवरेह-'अओ परं अण्णं अहिगं किच्चं न' इअ हरिणेगमेसिवयणाओ पहुणो जम्ममहं नाऊण केवि अरिइंतं पइ भत्तिभावओ, केवि इंदस्स आणाए, केवि दारेहिं उल्लासिआ, केवि मिनाणुवत्तणाओ देवा नियनियविमागवरेहिं सक्कसंनिहिमि समागच्छंति। तओ सक्को वि पालगं नाम आभियोगियं देवं 'अणुवन विमाग करिज्जउ' त्ति आदिसइ, पालगदेवो सामिनिदेसपरिपालगो तंमि समए लक्खजोयणवित्थारं पंचसयजोयणुच्चं इच्छाणुमाणगमणं पालकं नाम विमाणं विउव्वेइ, तस्स विमाणस्स तिणि सोवाणपंतोओ संति, ताणं पुरओ विविहवण्णरयणमयाई तिण्णि तोरणाई, तस्स विमाणस्स अभंतरा भूमी समवित्ता राएइ । एयस्स मज्झभागे रयण निम्मिओ पेक्खाभंडवो अस्थि । मंडवस्स अमंतरम्मि चारुमाणिकनिम्मिया अहजोयणविखंक्भाऽऽयामा पिंडओ य चउजोयणा पंकयस्स कण्णिगा विव पीढ़िया अत्थि, तीए उवरिं असेसतेयसारधुजनिम्मिध पिव एग रयणसीहासगं अत्थि, तस्स सीहासगस्स वायच-उत्तर--उत्तरपुरच्छिम दिसासुं चउरासीइसहस्तसामाणियदेवाणं तावंताई भदासणाई, पुवदिसाए अट्ठई अग्गमहिसीणं अट्ठ, दाहिणपुव्वदिसाए अभतरपारिसज्जदेवाणं दुवालसभदासणसहस्साइं, दाहिणदिसाए मज्झपारिसज्जदेवाणं चउदससहस्साणि, दाहिणपच्छिमदिसाए बाहिरपारिसज्जदेवाणं सोलस भदासणसहस्साई, पच्छिमदिसाए सत्तण्हं अणिआहिवईणं सत्त भदासणाई सति, तस्स सकस्स सव्वासु दिसासु समंतओ चउण्हं चउरासीईणं आयरक्खदेवसहस्साणं तावंताई भद्दासणाई संति, एवं परिपुण्णं विमाणं विरइऊण आभियोगियदेवा देविंदस्स विष्णविंति । पुरंदरो वि तंमि समए अच्चम्भुयं स्वं विउव्वेइ, विउव्वित्ता अर्हि महिसीहिं सह वासवो पुवसोवाणमग्गेण पयाहिणं कुणंतो विमाणं आरोहेइ, माणिक्कभित्तिसंकतमुत्ती सहस्संगा इव सहस्सक्खो नियभदासणे पुव्यमुहो उवविसेइ, तह सकसामाणियदेवा उत्तरसोवाणेहि विमाणमज्झे पविसित्ता नियनियभदासणे उवविसंति । एवं अण्णे वि देवा पच्छिमाइ सोवाणपंतीए पविसिऊण नियनियासणेसु उवविसंति । सिंघासणनिसण्णस्स सकस्स पुरओ दप्पणप्पमुहाई अट्ठ मंगलाई विरायंति, उवरि सेयच्छत्तं, उवसप्ता हंसाविव 'धुव्वंता दोणि चामरा सोहेइरे, तह विमाणस्स अगाको विविहपडागाहि सोहमाणो सहस्सजोयणुच्चो महिंदज्झ भो सोहइ । तओ कोडि संखेहि सामाणिआइदेवेहि परिवरिओ सको
१ समवृत्ता । २ अष्टयोजनविष्कभायामा । ३ पिण्डतः बाहल्यतः । ४ उपरि ५ । सहस्राक्षः इन्द्रः । ६ धूयमानौ ।
For Private And Personal
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सरिउसहनाहजम्ममहूसवो॥ पवाहेहिं सागरो इच रारह । तं च महाविमाणं अन्नमुराणं विमाणेहिं परिवढियं समाणं मूल वेइ परिहिचेइएहिं इस उच्चरण विरायइ । तओ मागहाणं जयजयसदेहिं ददाहिनिस्सणेहिं च गंधव्वाऽणीग-नहाऽणीगवाइयरवेहिं देवाणं च कोलाहलेण य सद्दमइयं विमागं इन्दइच्छाए सोहम्मदेवलोगस्स उत्तरओ तिरियमग्गेण उत्तरंतं जंबूदीवस्स ढक्कणाय भायणमिव लक्खिज्जइ । तया सीहवाहणो हस्थिवाहणं कहेइ-इओ दूरं गच्छ हि, अण्णह मम सीहो न सहिस्सइ, एवं महिसवाहणो आसवाहणं, वग्यवाहणो भिगवाहणं, गरुडवाहणो सप्पवाहणं वएइ । देवा कोडाकोडीहिं अन्नदेवत्रिमाणेहिं बहुविहअण्णवाहणेहिं च वित्थिपणो वि नहमग्गो तया अइसंकीण्णो संजाओ। तं विमाणं गयणतलाओ उत्तरंतं समुदे महाझयपडं जाणपत्तमिव राएइ, एवं असंखिज्जदीवसमुदे कमेणं उलंधिताणं नंदीसरदीवे समागच्छेइ, तत्य दो दाहिणपुञ्चदिसार गंतूग रइगरपव्वए तं विमाणं संखिविऊण तओ वि दीवसागरे उल्लंयंतो कमेण तं विमाणं संखिवंतो जेणेव जंबूदीवस्स दाहिणद्धभारहं खितं, जेणेव मज्झखंड, जेणेव पढमतित्थयरस्स जम्मभवगं तेणेव समागच्छेइ, दिव्ववरविमाणेण जिगजम्मण ध्रुवस तिकवुत्तो आयाहिणपयाणि काऊ तओ विमाणाओ उत्तरिऊणं पसण्णमाणसो सको अहिं अग्गमहिसीहिं चुलसीसहस्ससामाणियदेवेहिं संजुत्तो जत्य तित्ययरो जिगनणणो य तत्थेव आगच्छइ, दिद्विविसए पहुं पणमेइ । तो समायरं भयवंत तिपयाहिणपुव्ययं पुणो वि नमंसेइ,नमंसित्ता मुद्धम्मि निबद्धंजली भत्तिमंतो सको मरुदेवासामिणि संयुगेइ-हे देवि ! रयणकुक्खिधरे ! जगदीवपदाइगे! तुम्हं नमोत्यु, जगनायर ! तु धण्णा पुग्गवई असि, तुभ चिय सहल जम्मा असि, तुममेव उतमलक्खगा, पुत्तवईमु तुमं चेव भुवणत्तए पवित्ता सि, जीए अभंतर-तम-पसर-निरंभणिककदिणनाई पढमजिणिदं वरपुलरयगं जणिऊण संपयं पुवा जणणी खज्जोयपसविणी इव कया। हे देवि ! आं सोहम्मदेविंदो तुम्ह पुत्तस्यास्स अरिहंतस्स जम्मगमहिमहूस काउं इह आगओ अम्दि, 'भवंतीए नेव भेयव्वं ति कहिऊण इंदो जिगजगणीए 'अवसोवणी नि दलिऊण जणणिपासे वेउब्धियजिणपडिरू ठविऊगं सयमेव इंदो पंच सरीरे विउविऊण एगेण रूवेणं पिट्ठगो जिगस्त मत्थए छत्तं धरइ, दोहिं च उभयपासेसु सेयवरचामरे ढालए, एक्कम पुरो सास्यरविमंडलं व दिसावलयं उज्जोत वज्ज धरेइ, पुगो एगे रूवेगं हरिसवसुल्लसियरोमंचो सकको सुरहिगोसीस पंदणचच्चियकरकमले जिणवां धरेइ, इअ पंचहि रूवेहि सव्वं पि नियकायव्यं काउं भत्तिभरकलिओ बहुदेवदेवी कोडीहिं परिवुडो अपागं पुण्णमंतं मण्णतो आखंडलो मन्दरसेलानिमुहं चलेइ, तया उक्कंठियदेशाग दिट्ठीओ जिशिंददेहे निवडियाओ, केइ अग्गगामिणो देवा पिट्ठगे
१ अवस्वापिनीनिद्रां दत्त्वा । २ वीजयति ।
For Private And Personal
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४
सिरिउसहनाहचरिए देवे, पिट्ठगा य देवा पुरओ गच्छंते देवे पसंसेईरे, अग्गेयणा केइ अमरा पहुणो अच्चभुयरूवं ददटुं पिट्ठवट्टीणि नेत्ताई इच्छंति। पक्खगामिणो केइ अमरा पहुं दटुं अतित्ता समाणा थभियाई इव नयणाई अन्नओ नेउं न पारिति, एवं पहुमुहदसणूसुगदेवदेवीगणपरिवरिओ परमेणं पमोएणं दिव्यगईए गयणमग्गेण गच्छंतो देविंदो कमेण मेरुमहीधरं संपत्तो। तत्थ पंडगवणम्मि चूलिगाए दाहिणदिसाए नीहारहारधवलाए अइपंडु बलसिलाए मणिरयणकिरणजलक्खालियतवणीयमइय-सिहासणम्मि उच्छंगठवियजिणणाहो हरिसवसवियसियनयणजुगी पुवाभिमुहो सक्को उवविसइ । ईसाणकप्पाइइंदाणं मेरुसिहरे समागमणं
__एत्यंतरम्मि महाघोसाघंटानायपडिवोहियअट्ठावीसविमाणलक्खवासिदेवेहिं परिवरिओ मूलधरो वसह पाहणो पुप्फगनामाभियोगियदेवकयपुष्फगविमाणेण ईसाणकप्पाहिवई ईदो ईसाणकप्पस्स दाहिणओ तिरियमग्गेण निगंतण नंदीसरदीवे उत्तरपुरत्थिमिल्ले रइकरपव्वए आगंतूण सोहम्मिंदो इव विमाणं पडिसंहरित्ता सुमेरुसिहरम्मि सिग्धं जिणीसरपासम्मि उवागच्छेइ । एवं दुवालसविमाणलक्खवासिसुरगणसंजुओ संगकुमारदेविंदो मुमणोविमाणेण, अट्ठलक्खविमाणत्थिअदेवेहि परियरिओ महिंदो सिरिवच्छविमाणेग, चउलक्खविमाणवासिअमरेहिं परिवुडो बम्हिदो नंदावत्तविमाणेण, पण्णाससहस्सविमाणवासिदेवेहिं जुओ लंतर्गदेविंदो कामगवविमाणेण, चत्तालोससहस्साणं विमाणाणं अमरगणेहिं परिवरिओ सुकिंदो पीइगमविमाणेण, छसहस्सविमाणवासिदेवे हिं सह ‘सहस्सारिंदो मणोरमविमाणेण, चउसयविमाणटिअसुरगणेहिं संजुत्तो आणय-पाणयवासवो विमलेण विमाणेण, तिसयविमाणाहिवई "आरण-अच्चुयदेवराओ य सबओभदविमाणेण मेरुगिरिवरम्भि जिणपायपासंमि उवागया । तया रयणपहापुढवीए अभंतरनिवासिभवण-वंतरदेविंदाणमवि तहेव आसणाई पि कंपिंसु, तत्थ असुरिंदस्स चमरचंचारायधाणीए सुहम्माए सहाए. चमराभिहसीहासगंमि निसण्णो असुरेसो "चमरिंदो वि ओहिणाणेण जिणजम्मं नच्चा देवाणं जाणणत्थं दुमेण अणीयाहिवइणा ओहसरं घंटं वायावेइ, एसो विचउसद्विसहस्ससामाणियदेवेहिं तेत्तीस-तायत्तीसग-देवेहिं पंचहिं अग्गमहिसीहिं तीहिःपरिसाहिं सत्तहिं अणीएहिं सत्तहि अणीयाहिवईहिं, पइदिसं अप्परक्खगागं चउसद्विसहस्सेहिं परमरिद्धिमंतेहिं देवेहि अवरेहिं .असुरकुमारेहिं च परिवरिओ पण्णाससहस्सजोयण वित्थर्ड पंचजोयणसयउच्चं महज्झयविसियं आभियोगियदेवविउब्वियं विमाणं समारोहिऊण जिण
१ शक्नुवन्ति । २ उत्सुक०-उत्कण्ठित० ।
For Private And Personal
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहजम्ममहसवो ॥ जम्ममहसवसमायरणत्थं सक्को इव नंदीसरदीवम्मि विमाणं संहरिऊण चमरिंदो मेरुसिहरं समागओ। एवं बलिंचंचानयरीए "बलिंदो असुरेसरो महादुमेण सेणावइणा महोइसरं घंट वाएइ, सो वि सहिसहस्ससामाणियदेवेहि, चउग्गुणेहिं च आयरक्खगदेवेहि तायत्तिसगाइदेवगणेहिं च परियरिओ चमरो विव मंदरायलमागओ । एवं "धरणनागिंदो पत्तिसेणावइणा भदसेणेण मेहसराघंटावायणेण पडिबोहिएहिं छसहस्स सामाणियदेवेहि चउगुणेहिं आयरक्खगदेवेहि छहिं महिसीहिं अन्नेहिपि नागकुमारदेवेहिं परिवुडो पणवीसजोयणसहस्सवित्थरं सद्धदुजोयणसयतुंगं इंदज्झयविराइयं विमाणरयणमारोहित्ता भयवंतदंससुगो खणेण मंदरायलसिहरमागओ। "भूयाणंदो वि नागिंदो पायत्ताणियवइदक्खेण मेहसराघटाए पताडणेण पबोहिएहिं सामाणियदेवबुंदेहिं परिवुडो आभियोगियदेवविउब्बियविमाणवरमारोहिउआण जगत्तयनाहपवि. त्तियं सुरगिरिंदं समागो । एवं विज्जुकुमाराणं "हरी "हरिसहो दोणि इंदा, सुवण्णकुमाराणं "वेणुदेवो "वेणुदारी, अगिकुमाराणं "अग्गिसिहअँग्गिमाणवा, वाउकुमाराणं "वेलंब-भजणा, थणियकुमाराणं "सुघोस-मैंहाघोसा, उदहिकुमाराणं "जलकंत"जलप्पहा, दीवकुमाराणं "पुण्ण-"विसिट्ठा, दिसिकुमाराणं "अमिय अमियवाहणा दोण्णि पुरंदरा । एवं वंतरेसु पिसायवासवा "काल-"महाकाला, भूयपुरंदरासुरूव*पडिरूवा, जक्खरायइंदा पुण्णभद"माणिभद्दा, रक्खसाणं इंदा भाम महाभीमा, निराण महीसरा किंनर "किंपुरिसा, किंपुरिसिंदा"सप्पुरिस महापुरिसा, महोरगपुरंदरा अइकाय"महाकाया, गंधवाणं इंदागीयरइ“गीयजसा, एए सोलस वंतरिंदा । तह अणपन्नियपणपन्नियाइवाणवंतरअट्ठनिकायाणं पि सोलस इंदा उवागया । से य इमे-'अणपन्नियाणं "सन्निहिय समाणगा दोण्णि इंदा, 'पणपन्नियाण महीसरा धाया”विधाया य, इसिवाइयाणं "इसि-"इसिपालगा, भूयवाइयाणं ईसरो "महेसरो य, कंदियाणं वासवा "सुवच्छो "विसालगो य, महाकंदियाणं इंदा "हास“हासरइणो,कोहंडाण" सेय महासेयपुदरंरा, पावगाणं वासवा "पवगो "पवगपई अ। जोइसियाणं असंखेज्जा"चंद"आइच्चा इंदा मेरुसिहरे पढमजिणस्स पुरओ समागया, इअ मंदरगिरिवरमुदम्मि जिगजम्मणमहूसवकरणहं इंदाणं चउसट्ठी उवागच्छंति । अच्चुयकप्पाइंदकयाभिसेगमहसवो--
अह अच्चुयवासवो आभियोगियदेवे जिणजम्मणाभिसेगोवगरणाई आणेअह त्ति आदिसेइ । पहिचित्ता ते देवा उत्तरपुरच्छिमदिसाए किंचि अवकम्मिऊण खणेणं वेउ
१५ हरिकान्तो हरिस्सहः बृहत्सं। १७ वेणुदाली । १९ अग्निशिखः । २३ घोष इति बृहत्सं० २७ । पूर्णविशिष्टो, पुण्य-वशिष्ठो-बृहत्सं। २९ अमित अमितगति-वृहत्सं । १ अणपर्णिकानाम् अप्रज्ञप्तीनाम् ।
२ पणपर्णिकानाम-पञ्चप्रज्ञप्तीनाम् ।
For Private And Personal
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५८
सिरिउसहनाहचरिए बियसमुग्धाएणं उत्तमपोगलाई आकड्ढिऊण अहोत्तरसहस्सं सुवण्णकलसाणं, अहोत्तरसहस्त रुप्पकलसाणं, अहोत्तरसहस्सं रयणकलसाण, एवं मुवण्णरुप्पकलसाण सुवण्णरयगकलसागं रुपस्यणकलसाणं सुषण्णरूप्परयणकलसागं भोमेयगागं कलसाणं आहोत्तरसहरसं विउबिति ।तह य भिंगार-दप्पण-रयगकरंडग-'सुपट्टग-थाला पतिगा-पुप्फचंगेरियाइ पूओवगरणाई कलसाणमिव सुवण्णाइमयाई पत्तेगं अठुत्तरसहरसं विउविरे। ते अभियोगियदेवाते कलसे घेत्तणं खीसरमुद्दे गच्छंति, तस्स जलं पुंडरीग-उप्पल कोकणयाई च पोम्मविसेसाई, पुक्खरसमुद्दे उदगं पुक्खराइं च, भरहेरवयाईणं मानहाइतित्थेमु जलं मट्टियं च, गंगासिंधुपमुहवरनईणं सलिलाई, खुड्डगहिमवंतपब्वयस्स सिद्भत्थ-पुप्फ-वरगंबे सम्बोसहीओ य पउमदहस्स जलं विमलाइं च सुगंधाई पंकयाई गिण्हेइरे, एवं सव्ववासहरवेयइह-वक्खार-पव्वएमु देव -उत्तरकुरूमुं अंतरनई भदसाल--नंदण-सोमणसपंडगवणेसुय जलाइं पंकयाई गोसीस-चंदण-कुसुमो-सहि-फलाइं च गिण्हंति, तओ ते गंधगारा इव एगत्थ गंधदव्यं जलाइं च मेलिऊण सिग्धं मंदरायलसिहरम्मि समागच्छति । ते विणयपणया ताई गंधदबाई खीरोयाइसलिलपडिपुण्णपुण्णकलसे य अच्चुय-सुराहिवइणो समप्पिति । अह सो अच्चुयदेविंदो अभिसेयसब्वसामगि दठूण जायहरिसो आसणाओ उहित्ता दसहि सामाणियसहस्से हि, चत्तालीसाए आयरक्खदेवसहस्सेहिं, तेत्तीसाए तायत्तीसेहिं, तीहिं परिसाहिं, चउहि लोगपालेहि, सत्तहिं महाणीएहि, सत्तहिं अणियवईहि सबओ संपरिबुडो तेहिं विमलतित्थुप्पण्णखीर-नीरपरिपुण्णेहिं विमलकमलपिहाणेहिं गोसीसचंदणपमुहपहाणवत्थुजुत्तेहिं सव्वोसहिरससहिएहिं बहुसहस्ससंखेहिं महप्पमाणेहिं विउब्बिएहिं साभाविरहिं च कलसेहि परमेण पमोएण भगवओ भुवणिक्कवंधवस्स पढमतित्थयरस्स जम्मालिसेगमहूसवं काउं समुवडिओ।
तत्तो असीमभत्तिभरो कय उत्तरासंगो अच्चुयदेविदो विकसियपारिजायाइपुप्फंजलि गिण्हेइ, गिण्हिऊण सुगंधिणा बहुलधूवधूमेण तं कुसुमंजलिं वासिऊण तिलोहनाहस्स पुरओ मोएइ । अह अच्चुयदेविंदो सामाणियदेवेहि सह अठुत्तरसहस्सं कलसे घेत्तण नियमत्थयमिव ते मणयं नमावितो तिहुवणनिक्कारणबंधवस्स पढमतित्थयरस्स जम्माभिसेयं कुणई, तथा समकालं सयलकलसेहिंतो सारयससिमऊहजालं पिव गयणसुरसरियाजलपडलं व तुसारहारधवलं खीरोयहिजलं जिणोवरि निवडियं, एवं च पवट्टमाणे जिणाभिसेए सुरेहिं चउब्धिहआउज्जाइं ताडिज्जति । जहा सिरिमहावीरचरिए--
१ 'सुप्रतिष्ठक०-पात्रविशेषः । २ पात्रिका । ३ सिद्धार्थ० - सर्षपः ।
For Private And Personal
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५७
सिरिउसहनाहजिणजम्मूसबो
दुंदुही पडह-भंभा-हुडुक्काउलं, वेणु-वीणारखुम्मिम्सहयमद्दलं । झल्लरी-करड-कंसाल-रव-बंधुरं, घोरगंभीरभेरीनिनायुद्धरं ॥१॥ काहलारवसंबद्धखरमुहिसरं, पूरियाऽसंख-संखुत्थरवनिम्भरं ।। पलयकालेव गज्जतघणवंदयं, ताडियं सुरेहिं चाउम्विहाउजयं ॥२॥
केवि सुरा चउचिहाई आउज्जाई वायंति, केवि देवा गंधवसमिलिय भसलोहसुमणोहर-मंदार-पुप्फाई मुंचंति, केवि मल्ला इव कमदद्दरं सज्जंति, अवरे सुहकंठरवसुंदरं गायंति, केवि उत्तालतालाउलं रासयं कुणंति, एवं केवि देवा हरिसपगरिसवसेणं करनच्चियं; केवि मयविहलं गयगज्जियं, केवि सुइबंधुरं हयहेसियं,केवि गलदरं कुणंति, अन्ने मुट्ठीहि धरणीयलं पहरंति, केवि कंठीरवनायं कुव्वंति, केवि तक्खणेण तियसा इंदस्स अतियं कलसे उवणिति । इअ निहणियविग्घेण सुरवइसंघेण सव्वायरेण भवभयभंजणे पढमजिणवरमज्जणे किज्जमाणे मारिसेण मंदबुद्धिणा किं वणिज्जइ ।
जिणाभिसेगे य वट्टमाणे परमहरिसभरपुलइयसरीरा सव्वेवि सुरिंदा ध्रुवकडुच्छय-सेयचामर-विसालछत्त-सुहपुप्फ-वरगंधहत्था पुरओ चिटंति । अच्चुयसुरेसरे जिणं हविऊण विरए पाणयपमुहा बासही वि देविंदा नियनियपरिवारपरियरिया महाविभूइए सोहम्माहिवइं मोत्तूंण कमेण पढमजिणं अभिसिंचंति, अंगरागं अच्चणं च कुणं ति । तयणंतरं च ईसाणदेविंदो सोहम्मपुरंदरुव्व नियरूवं पंचहा विउव्वित्ता एगेण रूवेण भयवंतं उच्छंगे धरंतो सिंहासणे निसीयइ, बीएण सेयच्छत्तं धरेइ, दोहिं च उभयपासेसुं वरचामरेहिं जिणीसरं वीएइ, एकेण य पुरओ हत्थम्मि मूलं उल्लालितो पुरओ चिट्टइ। सोहम्मकप्पिंदकयाभिसेगमहूसवोअह सोहम्माहिवई वि तित्थयरस्स चउदिसिं चत्तारि धवलवसहे संखदलुज्जले रमणिज्जसरीरे विउव्वइ, तेसिं च अट्ठसिंगग्गेहितो अट्ठ खीरोयसलिलधाराओ उड्ढे गयणंगणगामिणीओ पुणो अहोनिवडणेण एगीभूयाओ काऊण जिणुत्तमंगे खिवेइ, अन्नेहिं च बहुएहिं खीरोयकलससहस्सेहिं अभिसिंचइ, एवं कमेण निव्वत्तिए मज्जणमहूसवे परमपमोयभरपुलइयंगो मोहम्मसुरनाहो सुकुमालगंधकासाईए जिणदेहं लूहिऊण गोसीसचंदणुम्मीस-(सिणेणं अंगं आलिंपइ, सियसुरहिकुसुमेहिं पूया वित्थरं विरएइ । अह सको
१ करटः-वाद्यविशेषः । २ 'भ्रमरौघ० । ३ क्रमदर्दरम्-पादप्रहारम् । १ सिंहनादम् । ५ गन्धकाषायिकया-सुगंधिकषायरंगना वस्त्रवडे। ६ 'घुसणेन-केशर ।
For Private And Personal
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए रयणमयपट्टम्मि सारयससिकरधवलेहिं अखंडेहिं रुप्पतंडुलेहिं दप्पण-भदासण-वद्धमाण-कलसमच्छ-सिरिवच्छ-सत्थिय-नंदावत्त-लक्खणाई अट्ठमंगलाई आलिहेइ। तओ सो सव्वालंकारविभूसियं करेइ-तिलोगवइणो मुद्धम्मि वइरमाणिक्कमउडं ठवेइ, कण्णेसु सुवण्णकुंडलाई, कंठकंदले 'दिव्वमुत्तालयं, वाहूसु अंगए, मणिबंधेसुं मोत्तियमणिकंकणाई, कडिदेसम्मि सुवण्णकडिसुत्तं, पाएसुं माणिकपायकडगे संठवेइ, एवं जगगुरुणो अंगाई सचदेहालंकारहिं विभूसेइ । तओ इंदो भत्तिवासिय-मणो वियसिय-पारिजायाइमालाहि. परमेसरं पूएइ । बहुविहकुसुमनियरं च आजाणुमेत्तं मुयइ । नाणाविहमणि-भत्ति-विचित्त-दंडेणं वइरामयकडुच्छुएणं पवरगंधाभिरामं धूवं उक्खिवइ, पज्जलंतदीवियाचक्वालमणहरं आरत्तियं तह य वरमंगलनिलयं मंगलपईवं उत्तारेइ । एवं च सबकायव्वे कयंमि तओ सुरासुरेहिं सव्वायरेण पढमजिणपुरओ पणच्चियं । तओ तियसपुंगवो सद्धालूहिं सुरवरेहि सामिणो पइण्णगकुसुमायरं उत्तरावेइ, तओ सकको सक्कत्थवेण परमेसरं वंदिऊण पुलइयदेहो भत्तीए थुणिउं समारंभेइसक्ककयजिणिदथुई
नमो तुम्हें जगन्नाह !, तेलुक्कंऽभोयभक्खर ।
संसारभरुकप्पडु !, बोसुद्धरणबन्धव ! ॥ १ ॥
जय भुवणत्तयवंदिय ! भवकूवमज्झनिवडंत जंतुउद्धरणसमत्थ !, जयसु परमेसर ! सरणागयदव जांजर ! वम्महकुरंगकेसरि ! मोहतमपसरदिवसयर !, हे जिर्णिद ! जं तुज्झ मजणे एवं उवयरिया अम्हे तेण अच्वंतं अविरइपरायणं पि अप्पाणं अइपुण्णवंत मण्णेमो । हे नाह ! जत्थ तुम जम्मं पाविओ तस्स भारहखित्तस्स भई होउ । सा धरणी वि वंदणिज्जा, जा तुज्झ कमकमलं वहिहिइ । हे जिणवर ! ते मासा खलु धण्णा चिय, जे तुमं अहोनिसं पेक्खिस्संति । जहसमयं ददुणो अम्हे केरिसा? ।
जह तुह पयसेवाए, जिणिंद ! फलमथि ता सया कालं । एवंविहपरममहं, अम्हें पेच्छंतया होमो ॥२ ॥ नाहं बोत्तुं समत्थो म्हि, सन्भूए वि ते गुणे ।
चरमसागरे माउं, जलाई नणु को खमो ! ॥ ३ ॥
इअ जगनाहं थुणिऊण हरिसपुण्णमाणसो सको पुव्वमिव पंचहारूवं विउव्वित्ता ईसाणदेविंदस्स उस्संगाओ जिगवई घेतूण नियामरगणेहिं परिवरिओ जिणजम्मणघरंमि
१ दिव्यमुक्तालताम् ।
For Private And Personal
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहजिणजम्मूसवो ॥ समागो, तित्थयरपडिरूवं उपसंहरिऊण जणणीए अंतियंम्मि पहुं ठवेइ, तओ मरुदेवाजणगीए तं ओसोवणिं निदं अवणेइ। पहुणो ऊसीसगमूलंमि एगं पवरं देवदूसजुयलं रयणकुंडलजुयलं च ठवेइ, तो पुरंदरो विचित्तरयणहारअद्धहारजुयं सुवण्णपायारनिम्पियं हेमभासुरं एगं 'सिरिदामगंडं पहुणो अबरि दिडिविणोयाय उल्लोए मुंचेइ, जं अवलायंतो तित्थेसरो सुहेण सचक्खुविक्खेवणं कुणेइ, सिरिमहावीरचरिएलंबतमुत्ताहलावचूलयं 'लंबूसयं भगवओ अभिरमणनिमित्तं अवलोयंमि ओलंबेइ ति कहियं । तओ सक्को वेसमणं आणवेइ-जहा भो सिग्यमेव बत्तीसं हिरण्णकोडीओ बत्तीसं सुवण्णकोडीओ, बत्तीसं रयणकोडीओ, बत्तीसं नंदासणाई वत्तीसं भदासणाई अन्नाणि य वत्थ-नेवत्थपमुदाई महग्याई विसिहवत्थुणि भगवओ जम्मणभवणे उवणमेहि । कुबेरदेवोऽपि जंभगदेवेहिं सव्वं तं सिग्य कारवेइ । पुणरवि सक्को आभियोगियदेवेहिंतो सव्वत्थ एवं उग्घोसावेइ-भो भो भवणवइ-वंतर-जोइसिय-वेमाणिया देवा देवीओ य भवंतो सुणंतु-जो किर तित्थयरस्स तित्थयरजणणीए वा अमुहं अणिहं काउं चिंतिस्सइ तस्स अवस्सं अज्जग-मंजरिब उत्तिमंग सत्तहा तडित्ति फुद्दिहिइत्ति एवं उग्योसाविऊण तओ देविंदो पहुस्स अंगुट्ठम्मि नाणाहाररसमइयं अमयं ठवेइ । जओ अरिहंता थणपाणं न कुणंति, किंतु खुहोदर समाणे सयं चिय अमयरसज्झरणसहावं अंगुटुं मुहंमि पक्खिवंति । पहुणो धाइकम्माणि सव्याणि काउं इंदो पंच अच्छ. रसाओ आदिसइ । नंदीसरदीवे इंदाइकयअाहियामहूसवो - __अह य जिणमज्जणमहसवाणंतरं सुमेरुसिहराओ बहवो सुरा नंदीसरदीवं गच्छंति । मोहम्मिदो वि सिरिनाभिनंदणजम्मणधराओ निग्गच्छिऊण नंदीसरदीवे लहुमेरुप्पमाणुच्चे पुबदिसाए संठिए नामेण देवरमणे अंजणगिरिम्मि अवयरेइ, तत्थ अइसुंदरमणिपीढिगाचेइयतरु-महिंदज्झयविराइए चउदुवारंमि चेइए पविसेइ, तत्थ रिसहपमुहाओ सासयजिणपडिमाओ अहाहियामहूसवपुवयं पूएइ, तस्स य गिरिणो चउदिसासंठियवावीसु फलियमइयदहिमुहपव्वएमुं चऊसु वि चेइएसु सासयतित्थयरपडिमाणं अद्वाहियामहसवं सक्कस्स चउरो लोगवाला कुणंति । एवं इसाणिदो उत्तरदिसापइट्ठिए रमणीए नाम अंजणपबए ओयरेइ, तस्स य लोगपाला उत्तरगिरिणो वावीदहिमुहपयएमु ओयरिऊण अहदिणयज्जतं महसवं कुणंति । चलरिंदो दाहिणदिसावदिए रयणपहाभासिए निच्चुज्जोयाहिक्खे अंजणपब्बए ओयरेइ, तस्स
१ शोभायुक्तमालानां समूहम् । २ कन्दुकाकाराभरणविशेषम् । ३ नित्योद्योताऽभिख्ये ।
For Private And Personal
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
सिरिजहनाहचरिप
योगाला दाहिणंजणपच्चयस्स वावीमज्झट्ठियदहिमुहपच्चएस आगच्छति, तह अट्ठदिणं जाव महुस्सवं कुणेइरे । बलिंदो वि पच्छिमासा संठियायंपदाभिहे अंजणगिरिम्मि समागंत्रण रिसहाइसास पडिमाणं महूसवं कुणेइ, तस्स य लोगपाला तप्पुक्खरिणीअन्तरवदिहमुहगिरीसु सासयजिणपडिमाओ अट्ठदिणाई जाव अचिंति । एवं नंदीसरदी मि जिणचेइयमहूस काऊण सव्वे इंदा देवा य नियं नियं ठाणं समुवगच्छंति ।
इअ इंदकयमहूसवो समत्तो ॥
Acharya Shri Kailashsagarsuri Gyanmandir
'उस' ति नामकरणं वंसठवणं च
अह संपबुद्धा सामिणी मरुदेवा वि देवागमणाइराइययुतं नाभिकुलगरस्स कहे । जं पहुणो उरुपएसम्म उसलछणं, अण्णं च माऊँए सुमिणम्मि पढमो उसहो निरिक्खिओ तत्तो मायवियरा सुहम्मि दिणम्मि तस्स बालगस्स नाम महूसव पुरस्सरं 'उसहो' त्ति कुणेइरे, तथा सहजावाए कण्णाए वि सुमंगल त्ति जहत्थं नाम विहियं । बालतणम्मि पहू निय-अंगुम्मि सक्कसंकमियं मुहारसं जहकालं पिवइ । इन्द्रेण आइट्ठा पंचावि धाइसरुवाओ देवीओ परमेसरं महामुणि समिईओ इव संरक्खन्ति । पहुणो जम्माओ किंचि ऊणे संवच्छरे जाए समाणे सोहम्मिदो वंसठवणढं उवागओ 'भिच्चेण रिहत्थेण सामिणो दंसणं न कायव्वं' ति वियारिता महई इक्खुलट्ठि घेत्तूर्णं नाभिकुलगरुस्संग निसण्णस्स सामिस्स पुरओ समागओ । पहू ओहिनाणाओ इन्दस्स संकं नचा तं इक्खुलट्ठि गहिउं करिव्व करं पसारेइ । विहुभावविण्णायगो सक्को पहुं सिरसा पण मत्ता तं इक्खुलट्ठि पाहुडमिव अप्पे | सामिणा जं इक्खू गहिओ ओ 'इक्खागु' त्ति सामिणो वंसं ठविऊण सक्को सगं गओ । जिणस्स देहाइणो अइसया देवहिं च सह कीलणं
――
For Private And Personal
जुगा नाहस्स देहो सेआऽऽमयमलरहिओ सुगंधी तवणिज्जारविंद मित्र सुंदरागारो य, मंससोणियाई गोक्खीरधाराघवलाई दुगंधरहियाई, आहारनीहारविही लोयणाणं अगोयरो, वियसियकुमुपाऽऽमोयसरिसो सुरहिंसासो, एए चउरो अइसया तित्थयरस्स जम्मेण सह हुंति । वइररिसहनारायं संघयणं धरितो पहू भूमिपडणभयाओ इव पाएहिं मंद मंद चलेइ, बालो वि गहीरमहुरझुणी पहू भासेइ, सामिणो समचरं ठाणं अव सोहर, सरिसवया होऊण समागमसुरकुमारेहिं सह तेसिं
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहस्स देहसोहालक्खणाई। चित्ताणुरंजणाय उसहसामी कीलेइ। धूलोधूसरसम्बंगो घग्घरमालं धरंतो कीलंतो पहू अभंतरठियमयावत्थाकलहो इव विराएइ। सामी जं किंचि लीलाए हत्थेण गिण्हेइ तं उद्दालेउं महडिढओ वि देवो न खमो । जो पहणो बलं परिक्खि अंगुलिं पि गिण्हेइ, सो 'सासपवणेणावि रेणुव्व दूरओ गच्छेइ । केई सुरकुमारा विचित्तगेंदुगेहि भूमीए लोट्टमाणा गेंदुया इव पहुं रमाविति, केइ रायसुगा होऊण जीव जीवत्ति नंद नंदत्ति वारंवारं वयंति । केइ सुरा मोरा भविऊणं केकासदं कुणता सामिस्स पुरओ नच्चिरे, केइ हंसवधरा गंधारसदं रवंता पासम्मि चरंति, केवि कोचरूवधरा मज्झिमारावं कुणंता पुरओ रसंति, धरियकोइलरूवा केवि सुरा पहुमणविणोदाय सामिसंनिहिम्मि पंचमसरं गायंति, केवि सुरा पहुवाहणेण अप्पाणं पवित्तिउं इच्छंता तुरंगा हविऊण हेसारवेण धेवयझुणिं कुणंति । केवि कलहरूवधरा निसायसरं रसंता अहोमुहा होऊण करेण पहुस्स चरणे फरिसंति । के वि वसहरूबधरा रिसभसरछज्जिरा सिंगेहिं तडीओ तालिंतो सामिणो नयणविणोयं पकुव्वंति, के वि अंजणायलसंनिहा महिसीहोऊण मिहो जुज्झमाणा भत्तुस्स जुद्धकीलं दंसेइरे । के वि पहुणो विणोयटुं मल्लरूवधारिणो सुरा मुहं मुहुँ भुए अप्फालिता मल्लजुद्धभूमीसुं परुप्परं बोल्लाविति, एवं देवकुमारेहिं विविहविणोयपयारेहिं सययं उवासिज्जमाणो ताहि च धाइरूवधराहिं देवंगणाहिं लालिज्जमाणो विहू कमेण वुढि पावेइ । अंगुट्टामयपाणावत्थाए परओ वयंमि संठिआ अवरे अरिहंता गिहवासे सिद्धं अण्णं मुंजेइरे, भयवं नाभिनंदणो उ देवाणीअ-उत्तरकुरुखेत्तफलाई भुंजेइ, खीरसमुदजलं च पिवेइ, एवं पहू बालत्तणं उलंधिऊण विभत्तावयवं बीयं जोव्वणवयं पावेइ ।
जिणज्जोवणकाले देहसोहा देहलक्खणाई च--
जोव्वणवयंमि पत्ते पहुणो पाया मउआ रत्ता कमलोयरसरिसा कंपसेयरहिया उण्हा समतला य संजाया । सामिस्स लच्छीलीलागेहाणं पायाणं तलम्मि संखकुंभचिण्हाई तह पण्हीए सत्थिओ विरायति । सामिस्स अंगुट्ठो मंसलो वटुलो तुंगो भुजंगमफणुवमो वच्छो इव सिरिवच्छलंछिओ, पहुणो नियाय-निकंप-सिणिद्धदीवसिहोवमाओ निरंतराओ उज्जूओ अंगूलीओ पायपउमाणं दलाई इव सोहेइरे । जगगुरुणो पायंगुलितलेसुं गंदावत्ता सोहंति, जाण पडिविंबाई पुढवीए धम्मपइटाणहेउत्तणं पाति । अंगुलीणं पव्वेमुं जवा जगप्पहुणो जगलच्छीविवाहाय उत्ता इव
१ श्वासपवनेनापि । २ ऋषभस्वरबन्धुराः । ३ वत्सः । । उप्ताः ।
For Private And Personal
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
mm
सिरिउसहनाहचरिए भासेइरे । पहुस्स 'पण्हा पायकमलस्स कंदो इव 'वत्तुलाऽऽयया विस्थिण्णा य, अंगुहअंगुलिफणीणं नहा फणामणिसंनिहा रायंति । सामियायाणं दुणि गूढा गुप्फा हेमारविंद-मउलकण्णिागागोलगसिरिं वित्थारिति । पहुणो पाया उवरिभागम्मि कुम्मो व उण्णया अदिस्ससिरा निद्धच्छविणो लोमविवज्जिया संति । सामिणो सेयाओ जंघाओ अभंतरमग्ग अस्थि-पिसियपुक्खलाओ कमवटुलाओ एणीजंघासोहाहारिणीओ। सामिस्स जाणूई मंसपूराई वटुलाई, उरुणो य मउआ निद्धा अणुपुत्वेण पीवरा पोढ-कयली-थंभ-विन्भमा, 'मुक्खा य गूढा समटिइणो, पुरिसचिन्हं च जच्चतुरंगस्स इव अइगृढं । सामिणो कडी आयया मंसला थूला विसाला कढिणा, मज्झभागो य तणुत्तणेण "कुलिसोदरसरिसो, नाभी गंभीरा सरियावत्तविलासधरा, कुच्छीओ निद्ध-मंसल-कोमल-सरल-समाओ । पहुणो वच्छत्थलं सुवण्णसिलाविसालं उण्णयं सिरिखच्छरयणपीढअंकियं सिरिलोलावेदिगासिरिं धरेइ । भगवओ खंधा दिइपीणुण्णया वसह-कउह-सण्णिहा, कच्छाओ अपलोमुण्णयाओ गंधसे यमलरहियाओ, बाहाओ आजाणुलंबिराओ पीणाओ हत्थफणच्छत्ताओ, जगवइणो हत्था नव-अंबपल्लवारुणतला 'निकम्मकक्कसा सेय-च्छिदरहिया उण्हा तह य दंड-चक्क-धणुहमच्छ-सिरिवच्छ-वइर-अंकुस-झय-कमल-चामर-छत्त-संख-कलस-समुद-मंदर-मगररिसह-सीह-तुरंग-रह-सत्थिय-दिसिगय-पासाय-तोरण-दीवप्पमुहसुहलक्खणेहिं पाया इव सोहिरा । सोणपाणिजाया अंगुट्ठो अंगुलीओ य रत्ता सरला य सोहेइरे। सामिणो अंगुट्ठपव्वेसु जवा जस-वरतुरंगस्स पुट्टिविसेसहेपवो फुडं सोहंति । पहणो अंगुलिमुद्धेसु दाहिणावत्ता सब्वसंपत्तिसंसिणो दाहिणावत्तसंखसोई धरंति । करकमलमूलम्मि तिण्णि रेहाओ लोगत्तयं उद्धरिलं संखालेहा इत्र रायंते । विहुणो कंठो वत्तुलो अणइदीहो रेहातयपवित्तिओ गहीरझुणी संखविडवणं करेइ । पहुणो वयणं विमलं वत्तुलं कंतितरंगियं लंछणवज्जिओ अवरो चंदोव्व विरायइ । सामिस्स"मसिणा मंसला निद्धा कवोला सहाऽऽवासियलच्छीसरस्सईणं सुवण्णमइया "आयंसा इव संति, कण्णा अभंतरावत्तसुहगा खंधावलंबिणो, ओट्ठा विवफलोवमा, बत्तीसं दंता कुंदपुप्फसरिसा, नासा कमओ वित्थिण्णा कमेणुत्तुंगवंसा य । पहुणो चिबुझं "अहस्सदीहं मंसलं वत्तुलं मउयं, 'मंसुं च सामलं बहलं निद्धं कोमलं सिया । विहुस्स जीहा पच्चग्ग-कप्पतरु-पवालारुण-कोमला अणइयूला दुवालसंगपवयण-अत्थ-पयंसणी। सामिगो नयणा मज्झमागे किण्ह-धवला,
१ पाणिः-पगनी पानी । २ वर्तुलायता । ३ °मुकुलम्-अर्धविकसितम् । ४ जङ्ग्रे-पादपिण्डिके । ५ हरिणी । ६ मुष्की । ७ वज्रमध्यभागसदृशः। ८ निष्कर्मकर्कशौ । ९ शोणपाणिजाताः-रक्तहस्तोत्पन्नाः । १. मसूणौ-स्निग्धौ । ११ आदशौ-दर्पणौ। १२ अह्नस्वदीर्धम् । १३ श्मश्रु ।
For Private And Personal
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देहसोहालक्खणारं ।
६३
अन्तभागे रत्ता, अओ नीलमणि - फलिहरयण-सोणमणि- विनासमइया इव ते सोहिरे, तह कण्णे जाव 'विस्संता कज्जलसामपम्हा ते लोयणा वियसियतामरसे निलीणालिकुलमित्र रायते । जगनाहस्स सामलाओ कुडिलाओ भुमयाओ दिट्ठिपुक्खरणीतीरसमुभिण्णलया सिरिं वहेइरे । भुवणपणो विसाल मंसल वत्तुलं कठिणं मसिणं समं भालं अमीमयंग - सोहं धरेइ । भुवणसामिस्स अणुक्रमेण समुण्णयं सिरं अहोमुहीभूयछत्तवरसारिक्खमिव । तित्थयरस्स पारमेसरत्तणसूयगमत्थर वत्तुलं उत्तुंग उन्हीहं कलससिरिं पावेइ, मुद्धम्मिय भसलसामा कुंचिया कोमला निद्रा केसा जँउणाए तरंगा इव रेहते । पहुणो देहम्मि तथा गोरोयगगभगउरा निद्धनिम्मला सुवण्णदवविलित्ता इव विभाइ । पहुसरीरम्म मउआई भमरसामाई लोमाई मुगालतंतुव्त्र तणू छज्जिरे, एवं अणण्णाऽसाहारणविविलक्खणेहिं लक्खओ पहू रयणेहिं रयणागरुव्व कास सेवणिज्जो न होज्जा ? ।
पहुणो देवकय संगीय पेक्खणं
महिंदेश दिणहत्थो जक्खेदि उक्खित्तचामरो धरणिदेण कयदुवारपालत्तणो वरुणेण धरियच्छतो जीव जीव त्ति बोलिरेहिं देवगणेहिं समंतओ परिवरिओ गव्वरहिओ जगगुरू जासु विहरे | बलिंद - ऊसंगठविभचरणो चमरिंदूसंग - पलिअंकविन्नसिउत्तरदेो देवाणीयासणानिमण्णो हत्थसाडयपाणीहिं अच्छराहि उभयपासओ उवासिज्जमाणो आसत्तिरहिओ दिव्वं संगीयं पेक्खेइ । अण्णया बालभावाणुरूवकीलाए मिहो की ंत किंचि वि मिगुणगं तालरुक्खस्स हिमि गयं, तया चिय दइव्वदुज्जो - गाओ मिहुणगस्स नरमुद्धमि महतं तालफलं एरंडे विज्जुदंडो इव पडे, कागतालीयनाएण मुर्द्धमि पहओ सो मिहुणगदारगो पढमेण अकालमच्चुणा विवण्णो समाणो मंदकसाय
ओस गओ । पुरा हि मच्चुपत्तमिहुणगसराराई महापक्खिणो उप्पाडिऊण सज्जो समुदम्मि पक्खिवित्या, ओसपिणीए हि हीयमाणसहावाओ तयाणिं तं कलेवरं तहच्चिय थि । अह सजाया बीआ बालिगा सहावओ मुद्धा अवसिट्ठा सा तरलियनयणा थि । ती जगमिहुगगं तं वालिगं वेत्तूण पालेइ, पुणो तीए नाम 'सुणंद 'ति विणिम्मियं | कमि कालंमि गए तीए मायपियरा वि मरिऊण सगं पाविया । किंकायव्यमूढा सा विबालिगा चंचललोयणा जूहभट्ठा हरिणीव एगागिणी वर्णमि भ, सा सव्वावयवा पुण्णलायण्णामयसरिया वणमज्झमि एगागिणी संचरंती arcara fares | गया मिहुणगाई तं एग गिणि मुद्धं दद्दूणं किंकायञ्वविमूढाई
१ विश्रान्ता कज्जलश्यामपक्ष्मणी । २ भ्रुवौ । ३ उष्णीषम् - शिखाम् । ४ त्वचा ।
For Private And Personal
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए ताई सिरिनाभिकुलगरस्स पुरओ उवाणिति । नाभिकुलगरो एसा रिसहनाहस्स धम्मपत्ती होउत्ति वियारित्ता नयणकइरवकोमुई तं गिण्हेइ । सक्ककयविवाहपत्थावो -
एत्यंतरे इंदो ओहिनाणेण सामिणो विवाहसमयं नचा तत्थ समागच्छेइ. पहुस्स पायपंकयाई पणमिऊग सेवगो इव अग्गो ठाऊग सक्को कयंजली एवं विण्णवेइ-जो अन्नाणी नाणसागरं नाहं साऽभिप्पारण बुद्धीए य कज्जेसु पयहाविउं इच्छेज्जा सो हि उवहासपयं पावेइ, सामिणा महापसाएण सया पेकिखया ते च्चिय भिच्चा कयाइ वि किंचण सच्छंद पि जप्पंति, पहुस्स अभिप्पायं जाणिऊग जे वयंति ते चिय सेवगा कहिज्जति। हे नाह ! अहं तु अभिप्पायं अगच्चा जं बवेमि, तत्थ अपसायं मा कुगसु । अहं मण्णेमि-भयवं गब्भवासाओ पारब्भ वि वीयरागो अन्नपुरिसत्थाणं अणवेक्खाए चउस्थमोक्खपुरिसत्थाय तप्परो होज्जा । तह वि हे नाह ! लोगाणं ववहारमग्गो वि तुमए चिय मोक्खमग्गो इव सम्मं पयडाविस्सए । तम्हा लोगववहाराय तुमए विहिज्जमाणं पाणिग्गहणमहूसवं इच्छामि, सामि ! पसीअसु । हे विहु ! भुवणभूसणाओ नियाणुरुवाओ रूववईओ सुमंगल-सुणंदाओ देवीओ तु विवाहिउँ अरिहेसि । सामी वि ओहिणा पुबलक्खाणं तेसीइं जाब निकाइयं भोगफलं नियकम्मं अम्हाणं भोत्तव्वं अत्थि त्ति जाणेइ, इमं कम्मं अवस्स भोत्तव्वं ति मत्थयं कंपमाणो सामी तया सायंतणे सरोयमिव हिट्ठमुहो चिट्ठइ । अह पुरंदरो पहुणो अभिप्पायं उवलक्खित्ता विवाहकम्मारंभाय सिग्धं आभियोगियदेवे सदावेइ । आभियोगियदेवकयमंडववण्णणं --- ___अह ते आभियोगियदेवा इंदस्स सासणाओ सुहम्मसहाए अणुयंपिव मंडवं रयति । तत्थ सुवण्ण-माणिक्क-रययर्थभा मेरु-रोहण-वेयड्ढ़-चूलिगा इव पयासेइरे । उज्जोयगरा सुवण्णकुंभा तत्थ चक्कवहिणो कागिणीरयणभंडलाई इत्र छज्जिरे, अण्णतेय-असहाओ सुवण्णवेइगाओ आइच्चपयासं पराभवंतीओ विरायंति, अभंतरे पविसंता मणिसिलाभित्तीसुं पडिबिंबिया के के परिवारत्तणं न जंति ? । रयणथंभावत्थियाओ सालभंजियाओ संगीयकरणपरिसंतनत्तगीओ इव भासेइरे, सबदिसासुं कप्परुक्खपल्लवेहिं कयतोरणाई कामदेवेण सज्जियाई धणुहाई इव सोहंते, फलिहमयदुवारसाहासु नीलमणितोरणाई सरयमेहपंतिमज्झ
१ अज्ञात्वा ।
For Private And Personal
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहुणो विवाहसमारंभो ।
६५
थिअयुग-सेणिसंनिहाई भासेइरे । सो मंडवो कत्थई फलिहबद्धपुढवी निरंतर किरणेहिं कीलापेऊस सरसभमं, कत्थ वि पोम्मरागमणि किरणनिचएहिं दिव्वको सुंभअंसुगसंस, कत्थइ नीलमणिरस्सिपवाहेहिं वैवियमंगलियजव - अंकुरसोहं, कत्थइ मरगयमणिरस्सिदंडेहिं अद-उवनीयमंगलियचंससंकं जणे । सेय - दिव्व-अंसुग-उल्लोयच्छलेण सो मंडवो गनगठिया गंगाए समस्सिओ इव होत्था | उल्लोयंमि लंबमाra मोत्यमालाओ अहं दिसाणं हरिसहसियाई विव छज्जते । तत्थ देवीहिं परिवियाओ अब्भंहिग्गभागाओ चउरो रयणकलससेणीओ रईए निहाणाई इव विरायति । कुंभावर्द्धभदाइणो अदवसा विस्साऽवद्वंभदायग - सामिसवुढिसूयगा इव सोहंते ह य विवाहोयम्मंमि हे रंभे ! मालाओ आरंभसु, हे उव्वसि ! दुरुव्वाओ सज्जे, हे या ! वरस्स अग्वदागडं घयदहिआई समाइराहि, हे मंजुघोसे ! मंजुघोसेण धवलमंगलाई गाय, हे सुगंधे ! सुगंधी वत्थूई पगुणीकुणसु, हे तिलो - मे ! दुवार देसंमि उत्तमे सत्थिए रएसु, हे मेणे ! विवाहसमय-समागयजणे सम्माणे, हे सुसि ! बहूवराणं कए केसाभरणं धरेहि, हे सहजपणे ! ' जण्णजत्तागयनणं ठाणं पयंसेहि, हे चित्तले हे ! माइघरंमि विचित्तं चित्तं आलिहसु, हे पुण्णणि ! पुणवत्ताई पगुणीकुण, हे पुंडरीए ! पुंडरीएहिं पुण्णकलसे विभूसाहि हे "अंबि लोए ! वरमंचियं जहट्ठाणं ठवेहि, हे हंसैपाइ ! बहुवराणं पाउगे मुंच, हे पुंजिगाय ले ! वेइगाथलिं छगणेहिं सिम्बं लिंपसु, हे रामे ! अण्णहिं किं रमसे ?, हे हेमे ! कि हेमं पेक्खसि ?, हे 'कउत्थले ! पत्ता इव किं विसंथुला असि ?, हे मारी ! किं चिंसि, हे सुमुहि ! किं उम्मुही होसि, हे गंधवि ! अग्गओ किं न चिट्ठसि ? हे दिव्वे ! मुहा किं दिवसि ? नणु लग्गवेला आसण्णा वह, ओ सव्वष्णा निय-निय - करणिज्जंमि तुवरेह त्ति नामग्गहण पुव्वयं मुहं मुहुं आएस दिंतीणं देवीणं परुप्परं संभमाओ महंतो कोलाहली सजाओ ।
अच्छराहिं सुमंगला - सुनंदाणं पउणीकरणं
तओ काओ अच्छाओ मंगलमज्जणनिमित्तं सुमंगलं सुणंद च आसणंमि निसीआविंति । अह सुंदर वलमंगले गिज्जमाणे सुगंधिणा तेल्लेण ताणं सव्वंगे अभंग कुति । तभ उवणिज्जवण्णयमुहुमण्णेहिं ताणं उच्चणं कुणेइरे । ताणं पाएसं
१ शुकश्रेणि-कीरपंक्ति । २ उप्तमङ्गल्ययव । ३ घृताचि ! - देव्यभिधानम् । ४ जन्ययात्रागतनराणाम् - जानैयामां आवेल माणसो । ५ अम्लोचे ! ६ हंसपादि ! । ७ पादुकाः । ८ क्रतुस्थले । ९ दीव्यसि ।
९
For Private And Personal
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६६
सिरिउसहनाहचरिए जाणूसुं हत्थेसु खंधेर्मु भालंमि य नव छुहाकुंडे इव तिलगे करंति । पुण ताओ देवीओ 'तक्कु-ट्ठिअ-कोसुंभ-मुत्तेहिं समचउरंससंठाणं पेक्खिउं पिच ताणं वामदाहिण-पासेसुं अंगं फासेइरे, सोहणगत्ताओ ताओ कण्णाओ 'वण्णगंमि ठवियाओ, तो ताओ हरिसुम्मत्ताओ तेण चिय विहिगा उवण्णयपि समायरंति, पुणो अण्णंमि य आसणे निवेसिऊण नियकुलदेवया इव सुवण्णकलसजलेहिं ताओ पहाविति । तो गंधकासायवत्थेणं ताणं अंगं लुहंति । अमलेण य वत्थेणं केसे वेढेइरे, तओ य ताओ आसणंतरम्मि ठवित्ता खोमवत्थाई च परिहाविऊण केसे हितो जलं निकासित्ता इसिं *अल्लकुंतले दिव्वधवेण धवेज्जा। ताणं चलणे अलत्तरसेण मंडेइरे, अंग चारुणा अंगरागेण विलिंपन्ति । गीवाए हत्थ-अग्गभागे थणेसुं कपोलदेसेसुं च मयणस्स पसत्थीओ इव पत्तवल्लीओ लिहंति, "णिलाडंमि चंदणेण चारुतिलगं नेत्तेसु च अंजणं कुणंति, वियसिअपुप्फमालाहिं धम्मिल्लं बंधेइरे, लंबमाणदसिगा-सेणि-रेहिराइं विवाहजोग्गवत्थाई पहिराविति, ताणं मत्थयोवरि विवाहमणिभासुरे मउडे ठवेइरे, कण्णेसु मणिमयकण्णाहरणाई निवेसेइरे, कण्णलयासुं दियाई मोत्तिअझुंडलाइं समारोविंति, कंठे कंठाभूसणं, थणतडे हारं, भुयासु रयणमंडिए केऊरे हत्थमूलेसुं च मुत्तामइयककणाई पहिराविति, कडिभागमि कणंतकिंकिणीसेणिविराइयाओ मणिमयकंचीओ ठविति, पाएK झणझणारावं कुणंताई रयणनेउराई समारोवेइरे, एवं ताओ कन्नाओ सज्जिऊण देवीगणेण उप्पाडिण माइघरस्स अभंतरम्मि नेऊण सुवण्णासणे उववेसाविति । इंदेण विवाहसज्जीभवणाय अईव निबंधा विण्णविज्जमाणो वसहलंछणो पहू 'लोगम्मि ववहारठिई सणिज्जा, मम य भोत्तव्यं भोग्गकम्मं अत्थि' ति चितिऊण इंदवयणं अणुमण्णेइ । सज्जियस्स सामिणो विवाहमंडवे आगमणं, देवोहिं कथविवाह उवयारो
अह सकेण सामी हविऊण विलिंपित्ता य जहाविहिणा भूसणाइणा भूसिओ, दुवारपालेण विव इंदेण सोहिज्जमाण-अग्ग-मग्गो, अच्छरागणेहिं उभयपासेसु उत्तारिज्जमाणलवणो, इंदाणीहिं गिज्जमाणधवलमंगलो, सामाणियाइदेवीहिं 'किज्जमाणोयारणविही, गंधव्यबुंदेहि हरिसेण वाइज्जमाण- आउज्जो सामो दिव्वेण वाहणेण मंडवदुवारदेसंमि समागओ । अह सामी तिदसनाहेण दिण्णहत्थो जाणाओ उत्तरिऊण मंडवदुवारभूमीए संठिओ। मंडवठियदेवीओ दुवारे तडतडत्तिकुणंत-लवणाऽनलग___ १ तर्कुस्थित । २ पीठीचोळवानुं स्थान । ३ उद्वर्णकम्-पीठी चोळवी । ४ आर्द्रकुन्तलान्-आर्द्रकेशान् । ५ ललाटे । ६ क्रियमाणावतारणविधिः ।
For Private And Personal
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहुणो विवाहमहूसवो । भियं सरावसंपुडं मुयंति । कावि दुबाइ-मंगलियदवलंछियं रुप्पगथालं अग्गे धारेइ, कावि कोसुंभवसणा अग्यदाणहं पच्चक्खं मंगलमिव 'पंचसाहेण वइसाहं उक्खेवित्ता अग्गे संठिया । हे अग्यदाइणि ! 'अग्योइयवराय अग्ध देसु, खणं मक्खणं उक्खेवसु, थालाओ दहि उड्ढे धरेसु, । सुन्दरि ! नंदणवणाऽऽणायचंदणदवं 'उण्णेसु, भहसालवणपुढवीए आहरियं समटियं दुरुत्वं उद्धराहि, गणु मिलंतलोगनयणसेणीहिं जायजंगमतोरणो एसो जगत्तयउत्तमो उत्तरीअच्छाइयाऽसेसदेहो गङ्गातरंगंतरिअ-रायहंससरिसो वरो तोरणदुवारंमि उद्धं चिट्ठा । पधणेण अस्स पुप्फाई पडंति, चंदणं च मुस्सइ, तम्हा हे सुंदरि ! चिरं कुणेहि, दारंमि वर मा धरसु मा धरसु । अह सा सुंदरी देवनारीहिं उच्चएहिं गिज्जमाणेमु धवलमंगलेसु तिजग-पूयणिज्जस्स वरस्स अग्धं देइ। एगा सुन्दरी कणंतभुयकंकणेहिं सह मंथाणेण तिखुत्तो तिजगपइणो भालं चुंबेइ।। पहुगो विवाहमहसवो____ अह पह सपाउगेण वामेण पाएण हिमखप्परलीलाए सवन्हि सरावसंपुडं दलेइ। तओ तीए अग्घदाइपीए कंठम्मि पक्खित्तकोसुंभवत्थेण आकढिज्जमाणो पहू माइहरं जाइ । तत्थ मयणफलेण उवसाहियं हत्यमुत्तं वहूवराणं हत्थेसु बंधेइ । अह मेरुसिलाए केसरी इव माउदेवीणं पुरओ उच्चए सुवण्णासणे सामी अच्छेइ । तओ देवीओ समीआसत्थ-छल्लीओ पिसिऊण कण्णाणं हत्थेमुं :हत्थाले कुणंति । तो अबाउलो पहू सुहलग्योदयंमि ताणं कण्णाणं हत्थालेवजुए हत्थे हत्थेहिं गिण्हेइ । तया हत्थसंपुडमझत्थहत्थालेवस्स अभंतरे इंदो तत्थ मुद्दियं निक्खेवेइ । तया उभयहत्थगहियाहिं ताहिं कण्णाहिं सह विहू साहादुग-लग्गाहिं लयाहिं पायवो इव विराएइ। तारामेलगपव्वमि वहूवरदिहीओ सागर सरियाणं जलाइं इव अण्णुण्णं अहिमुहं निवडंति । तयाणि च ताणं वाउरहियजलं पिव निच्चला दिट्ठी दिट्ठीए सह, मणो य मणसा सह मुंजित्था। तया अण्णोऽण्णं नयणतारासु पडिबिंबिया ते अणुरागओ हियएमु अण्णुण्णं पविसंता इव छज्जिरे। इओ य सामाणियाइणो देवा अणुचरा भविऊण पहुणो पासेसु चिट्ठति। उवहासकम्मंमि कुसलाओ वहूर्ण पासचराओ इत्थीओ कोउग-धवलमंगलाइं गाउं एवं आरंभन्ति-जरपीलिओ सागरजलं सोसिडं इस इमो 'अणुवरगो लड्डुए खाइउं केण मणसा नणु सद्धालू जाओ ?, 'कंदोइयस्स कुक्कुरो इव इमो अगुवरगो मंडगेसुं थिरदिहिओ केण मगसा नणु अभिलसिओ ?, रंकबालो इव आजम्मणाऽदिहपुव्वो एस अणुवरो वडगाई खाइउं केण मणसा नणु सदहइ ?, जलाणं बप्पीहो इव
१ पञ्चशाखेन-हस्तेन, वैशाखम्-मन्थनदण्डम् । २ अर्कोचितवराय। ३ उन्नय-ऊर्ध्व नय । ४ मातृगृहम् । ५ विवाहप्रसंगे वरस्स अणुचरगा अणवर त्ति कहिज्जति । ६ कान्दविकस्य । ७ चातकः ।
For Private And Personal
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहाइपुत्ताणं उप्पत्ती।
तओ सामी अणासत्तो वि दोहिं भज्जाहिं सह भोगाई भुंजमाणो चिरं विहरेइ । सायावेयणिज्ज पि हि कम्मं अश्रुत्तं न झिज्जइ ।
जिणस्स भरहाइपुत्ताणं उप्पत्ती
अह विवाहाणतरं ताहिं सह पंचिंदियविसयसुहाई भुंजंतस्स पहुणो किंचि ऊणेसुं छपुबलक्खेसु गएसु सव्वट्ठसिद्ध विमाणाओ पाहुजीव-पीढजीवा चविऊण सुमंगलादेवीए कुच्छीए जुगलत्तणेण समुवण्णा, तह य सुवाहु-महापीढजीवा सवठ्ठसिद्धाओ चवित्ता सुणंदादेवीए कुच्छीए ओइण्णा । तया सुमंगला गम्भप्पहावसंसिणो चउद्दस महासुमिणे मरुदेवी इव पासेइ । अह सा सुमंगलादेवी नियसामिस्स पुरओ तं सुविणसरूवं कहेइ, पहू वि तुम्ह चक्कवट्टी नंदणो भविस्सइ ति वएइ । अह समये सुहदिवसे सुमंगला सामिणी पुव्वदिसा आइच्च-संझाभो इव नियपहापयासियदिसामुहं भरह-बंभीरूवं अवच्चजुगलं पसवेइ,तह सुणंदादेवी पाउसो बारिय-विज्जूओ इव सुंदरागिइजुयं बाहुबलि-सुंदरीरूवं अवच्चजुगलं जणेइ । अह कमेण सुमंगलादेवी एगुणपण्णासं पुत्तजुगलाई पसवेइ । तओ एए महातेयंसिगो महसाहा विंझगिरिम्मि कलहा इव रममाणा कमेण वइिंढसु । उसहपहू समंताओ तेहिं अबच्चे हिं परिवरिओ भूरी हिं साहाहिं महारुक्खो इव सोहइ । तया हि पच्चूसकालम्मि पदीवाणं तेओ इव ओसप्पिणीदोसाओ कप्पतरूणं पहावो झिज्जइ, तेण मिहुणगनराणं कोहाइणो कसाया सणियं पाउब्भवति । अह ते मिहुणगनरा हक्कार-मक्कार-धिक्काररूवाओ तिण्णि दंडनीईओ अइक्कमेति, तो ते संमिलिऊण उसहनाहस्स समीवं उवागच्छिऊण तं च जायमाणं असमंजसं विण्णवेइरे । नाणत्तयविभूसिओ जाइस्सरो भयवं एवं वएइ-जे उ मज्जायं उल्लंघते ताणं सासगो राया होइ, पढमं हि उच्चए आसणे उववेसावित्ता अहिसित्तो चउरंगबल उवेओ अखंडियसासणो सो सिया । ते कहिंति-अम्हाणं तुम्हे चिय राया होसु, न उविक्खनु, अम्हाण मज्झम्मि तुम्हसरिसो आरोको वि न सिया । तया नाभिनंदणो भासेई कुलगरोत्तमं नाभिं अभिगंपूर्ण अभत्थेह, सो तुम्हाणं रायाणं दाहिइ । तेहिं मिहुणगनरेहिं नाभिकुलगरो रायाणं पत्थिो सो 'भवंताणं उसहो राया होउ' ति ताणं कहेइ । अह ते मिहुणगा पमुइया समुवेइत्ता नाभिणा अम्हाणं तुम चिय राया अप्पिओ असि त्ति पहुं कहिति । तओ ते जुगलियनरा सामिणो अभिसेगकरणत्यं जलाणयणाय गया।
१ समुपेत्य ।
For Private And Personal
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए
www.vwwvvv
wwwwwwwwwwwwwwwwwww
सुरवइकओ जिणस्स रज्जाभिसेगो
तया सुरवइणो सिंघासणं च कंपियं, सो ओहिणाणेण पहुणो रज्जाभिसेगसमय विण्णाय तत्थ आगच्छेइ, आगच्छिऊण कंचणमइयवेइगं निम्मविऊण तत्थ सीहासणं ठवेइ । तत्थ पहुं ठविऊण सुराणीयतित्थजलेहि सोहम्मकप्पाहिवई पुरोहिओ व उसहसामिणो रज्जाभिसेगं विहेइ। अह वासवो निम्मलगुणेण चंदजोण्हामयाई दिव्ववत्थाई सामिणा परिहावेइ, जग-ललामस्स पहुणो अंगम्मि जहहाणं किरीडाइणो रयणालंकारे निवेसेइ । एयम्मि समये मिहुणगनरा वि कमलदलेहिं जलं घेत्तूणं आगया, सव्यालंकारेहिं च विभूसियं पहुं पासमाणा अग्धं दाउं इव पुरओ ते चिट्ठति । दिन-नेवत्थ-वत्थाभूसालं. करियस्स पहुणो सिरंमि निक्खिविउं न जुत्तं ति वियारिऊण पाएमुं जलं निक्खिवंति ।
विणीया नयरी निम्माणं--
___ एए साहु विणयगुणसंपण्णा, तओ पुरंदरो पहुणो विणीयाभिक्खं नयरिं निम्माउं कुबेरदेवस्स आदेसं दाऊण देवलोगं गो । सो कुरो दुशलसजोयणायामं नवजोयगविस्थिण अउज्झत्ति अवरनामं विणीयं पुरि रएइ । सो जक्खराओ तं निम्मविऊण अक्खयवस्थनेवत्थ-धग-धण्णेहिं पूरेइ । तहिं नयरीए भित्तिं विणा वि गयणमि वइर-इंदनील-वेरुलिय-मणिमइयपासाय-कब्बुर-रेस्सीहिं चित्तकम्मं विरइज्जइ । तत्थ उच्चहि सुवण्णमयपासाएहिं झयच्छलाओ मेरुपञ्चयसिहराई अभिपत्तदंसगलीलब्ध वित्थरिज्जइ । तीए नयरीए वप्पम्मि उदित्त-माणिक्क-कविसीस-परंपराओ खेयर-इत्थीणं जत्तेणं विणा आयंसत्तणं पावंति । तत्थ हट्टग-पासाएसु समुस्सियरयणरासिणो दणं अयं रोहिणायलो तस्स पुरओ अवयरकूडो त्ति तकिज्जा। तत्थ घरवावीओ जलकीलारयललणाणं तुट्टियहार- मोत्तिगेहिं तंबपण्णीसरियासोहं वितणेइरे । तत्थ सेटिंणो तारिसा संति, जाणं कास वि इक्कयमरस सो वणियपुत्तो ववहरि समागओ किमु एसो कुबेरो त्ति मण्णेमि, तत्थ रत्तीए चंदकंतमणिनिम्मिय-मित्ति-पासायझरतवारीहिं साओ पसंतरयाओ रत्थाओ किज्जत्ति । सा नयरी सुहासरिसजलेहिं वावी - कूव-सरोवरलक्खेहि नवसुहाकुडं नागलोगं परिभवेइ । जम्माओ पुज्वलक्खाणं वीसाए गयाए तोए नयरीए पयाओ पालिउं सामी नरिंदो होत्था । मंताणं जैकारो इव निवाणं पढमो निवो सो नियं संतइमिव पयाओ पालेइ ।
१ रश्मिभिः । २ पत्रदर्शनलीलेव । ३ आदर्शत्वम् । ४ अवकरकूटः । ५ ताम्रपर्णीनदी ।
For Private And Personal
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अग्गिणो उत्पत्ति ।
सो पहू असा सासणे साहुपालणे य कुसळे मंतिणो नियाई अंगाई पिव निउंजेइ,
७१
जिणस्स रज्जंगसंगहो -
तह
तह सहलछणो सो चोरिक्काइरक्खणे दक्खे आरक्खगे वि इंदो लोगपाले इव विहे । देहस्स उत्तमंगं इव सेणाए उक्किमंगमिव रज्जद्विइहेउं हत्थिणो सो गिव्हेइ । स उ सहज्झओ आइच्च तुरग - फद्धाए इव उदधुरकंधरे बंधुरे तुरंगे धरेइ । नाभिनंदणो सुसिलिकट्टवडिए रहे भूमित्थिआई विमाणा इव निम्मवेइ । स नाभिसुणू निगarraged इव सुपरिक्खिअविरियाणं पाइकाणं च परिग्गहं कुणेइ, तत्थ नविअमहारज्जपासायस्स थंभे इव महाबलवंते सेणाहिवइणो ठवेइ, तदुवओकुसलो जगवई गावी - वसह - करह- महिस - आसयर - पमुहं संगिण्हेइ । तया कप्पतरुसुं समुच्छिणे जणा कंदमूलफलाई भुंजंति । तह य तिणव्व सयं चिय समुप्पण्णाओ सालि - गोहम-चणग- मुग्गपमुहाओ ओसहीओ अपक्काओ खायंति । तंमि आहारे "अजीरमाणे तेहिं जुगलियनरेहिं विष्णविओ विहू वएइ - ' हत्थेहि ताओ मद्दिऊण तयं च अवणीअ अडणा खाएह' तं च सोच्चा जगपहुणो उवएसाणुसारओ तहा भुंजमाणाणं पिओसहीणं कठिणभावाओ सो वि आहारो न जीरइ । पुणोवि तेहिं विण्णत्तो सामी कहेइ - ताओ हत्थेहिं संघसिऊण जलेहिं तिमिऊण पत्तपुडंमि धरिकण खाएह । ते तह कुति, तहवि अजिण्णाहारवेयणा तारिसा होइ, तओ तेहिं विण्णत्तो जगणाहो एवं आदिसेइ - 'पुवक हियविहिं किच्चा तओ ओसहीओ मुट्ठीए आयवंमि कक्खासु य खिवित्ता तहा मुहं भक्खेह' ।
अग्गिणो उप्पत्ती
For Private And Personal
तत्थ वि अजिण्णाहारेण पीलिए जणेसु, अह मिहो साहावंसणाओ तरुखंडम्मि अग्गी उडिओ | तिणकट्ठाई उर्हतं तं दणं दिप्पमाणरयणभमेण ते मिहुणगनरा धावित्ता हत्थेहिं घेतुं पारंभेइरे । तेण अग्गिणा डज्झमाणा ते भीया समाणा पहुं उवेच्चा 'किंपि नूयणं अच्चभूयं भूयं समुप्पणं' ति निवेयंति । सामी वएइ - 'निद्धaraकालजोगेण अग्गी पयडिओ अस्थि, एगंतरुक्खकाले एगंतनिद्धकाले य अग्गी न हो' । अस्स अग्गणो पासंभि ठाऊण पज्जंतद्विअ-तिणा इणो अवसारणेण तओ तं गिरहेह, तओ पुच्वुत्तविहिणा इमाओ ओसहीओ सोहिऊण जलगंमि पक्खिविऊण, पइऊण य खाएह । मुद्धा ते तह कुणंति, वन्हिणा ताओ ओसहीओ दखाओ, पुणावि
१ सुपरीक्षितवीर्याणाम् । २ अजीर्यति । ३ जीर्यति ।
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७२
सिरिउसहनाहचरिए सामिणो पासंमि समागंतूण कहेंति-हे सामि ! 'बुहुक्खिो एसो अम्हाणं किंचि वि न देइ उयरंभरीव एगो खित्ताओ सव्वाओ ओसहीओ भक्खेइ । तयाणि पहू वि गयखंधाधिरूढो होत्था, स तेहिं अल्लगं मट्टियापिंडं आणावेइ । सिंधुरकुम्भथलंमि महियापिंडं ठविऊण हत्थेण वित्थारिता भायणं निम्मवेइ । एवं सिप्पाणं पढसं कुंभगारसिप्पं पहुणा ताणं पयंसियं । सामी वएइ-‘एवं अवराई पि भायणाई निम्मविऊण, अग्गिणो उवरि ताई विण्णसिऊण, तर्हि ओसहीओ पयावेह, तओ पच्छा खाएह' । ते वि सामिसासणाणुसारेण तहेव कुणंति । तयाइओ कुम्भगारा पदमसिप्पिणो संजाया ।
जगवइणो सिप्पकलाइपयंसणं--
जगप्पहू गेहाइनिम्मवणत्यं वैड्ढइ-अयगारे निम्मवेइ, महापुरिसाणं सिडीओ हि विस्सस्स मुहसंपायणर्ट चिय सिया । लोगाणं विविहचित्तकम्मकीलाविणोयर्ट गिहाइचित्तकम्मकरणाय स पहू चित्तगरे निम्मवेइ। लोगाणं वत्थनिम्मवणटुं कुविंदे कप्पेइ, तया हि सव्वकप्पदुमथाणे पहू च्चिय कप्पदुमो । लोमाणं नहाणं च वुड्ढीए अच्चंतं वाहिज्जमाणे लोगे जगपिया हाविए कप्पेइ । एवं एयाई पंच वि सिप्पाई पत्तेग वीसइभेयो भिण्णाई सिप्पाणं सयं लोगम्मि सरियाणं पवाहा इव पसरिअं, तह य तिणहार-कटहार-किसि-वाणिज्जाई पि कम्माइं लोगाणं आजीविगानिमित्तं दंसियाई । जगववत्थानयरी-चउपह-सरिसं साम-दाण-भय-दंडनीइचउक्कं कप्पेइ । सो पहू बावत्तरिकलाओ भरहं सिक्खावेइ, सोवि भरहो नियभायरे पुत्ते अन्ने य वि सम्मं 'अज्झयावेइ, सुपत्तम्मि हि दिण्णा विज्जा सयसाहा होइ । नाभिनंदणो बाहुबलिं हत्थि-तुरग-इत्थि-पुरिसाणं बहुसो भिज्जमाणाई लक्खणाई च विण्णवेइ, बंभीए अट्ठारस लिवीओ दाहिणहत्थेण, सुंदरीए पुणो 'सव्वेण पाणिणा गणियं दंसेइ । सयलवत्थुगय-माणु-म्माण-अवमाण-पडिमाणाई, तह य मणिपमुहाणं पोयणविहिं च पयट्टावेइ । वाइ-पइवाईणं सामिणा आइट्टो ववहारो राय-पहाण-कुलगुरुसक्खीहिं सह संजायइ । नागाईणं अच्चणं धणुहवेयकला चिगिच्छासत्थं जुद्धकला अत्थुवायसत्थं बंधवह-घाय-गोट्ठीओ य तओ होत्था। तओ आरंभिऊण जणाणं इयं मे माया, अयं मम पियो भाया य, इमी मह भज्जा, इमं च मे घरं धणं ति ममया समुप्पण्णा । विवाहपसंगे पहुं वत्थेण पसाहियं अलंकारेहि अलंकियं च दट्टणं लोगो वि
१ बुभुक्षितः । २ वर्द्धक्ययस्कारान्-तक्ष-लोहकारान् ३ सृष्टयः-उत्पत्तयः । ४ नापितान् । ५ अध्यापयति । ६ सव्येन-वामेन ।
For Private And Personal
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहप्पहुणो वसंतूसवपेक्खण तओ परं अपागं पसाहेइ अलंकरेइ य, तया पहुकयं पढमं पाणिग्गहणं दणं लोगो वि अज्ज वि तह विवाहविहिं कुणेइ, 'महापुरिसेहिं पवडिओ मग्गो धुवो भवइ' । पहुविवाहाओ अणंतरंदिण्ण कण्णाए परिणयणं संजायं। 'चूलो-वणयण-विज्जा-आपुच्छाओ वि तओ पट्टिया, एयं अपणो कायव्वं ति जाणमाणो सामी एयं सव्वं सावज्ज पि लोगाणुकंपाए पयट्टावेइ । पहुणो उवएसपरंपराओ अज्जाऽवि जयम्मि सव्वं कलाइयं इमं विउसेहि सत्थरूवेण निबद्धं पयट्टइ । सामिणो सिक्खाए समग्गो वि लोगो दक्खो होत्या, 'उवएसगं विणा नरा वि पसुब्ब आयरंति ।'
जगवइणो रज्ज-यवस्था
जगटिइनाडगसुत्तहारो सामी तया उग्ग-भोग-रायण्ण-खत्तियभेएहिं चउबिहे जणे ठवेइ, तत्थ उग्गदंडाहिगारिणो आरक्खगपुरिसा उग्गा, इंदस्स तायत्तीसगा इव पहुस्स मंतिपमुहा भोगा, पहुणो समाणाउसा जे ते रायण्णा संजाया, अवसेसा परिसा खत्तिय ति होत्था । एवं नवीणं च ववहारववत्थं निम्मवित्ता विहू नवं रज्जसिरि भुंजइ । वाहिचिइच्छगो चाहिजुत्तजणेसु जहा ओसढं देइ तह पहू दंडणिज्जलोगेमें जहावराहं दंड पउंजेड़, तओ दंडभीया लोगा चोरिकाइगं नहि कुणंति, जओ एगा चिय दंडनीई सव्वाऽणीइसप्पवसीकरणजंगुलिमंतसरिसा सिया । मुसिक्खिओ लोगो पहुणो आणमिव कासइ खेतु-ज्जाण-गेहाईणं कोवि मज्जायं न अइक्कमेइ । जलहरो गज्जच्छलाभो जगप्पहणो नायधम्म थुणमागो सस्सनिप्फत्तिकए काले वरिसेइ । तया रास्सखेतेहिं इक्खुवाडेहिं गोकुलेहिं च परिपुण्णा जणा नियरिदीए पहुणो महिढिपयंसमा विरायंति । हेय-गेज्झ-विवेगनाणकुसलीकएहिं लोगेहिं पहू पाएण विदेहखेत्तसंनिहं भर खित्तं कुणे । रज्जाभिसेगाओ पारंभिऊण पुढवीं पालमाणो तिसद्धिं पुव्वलक्खाई नाभिनंदणो अइवाहेइ । उसहप्पहुगो नसंत्सवनिरिश्वणं ---
एगया पहू मयणकयावासे वसंतमासे समागए समाणे परिवाराणुरोहाओउज्जाणम्मि गच्छित्था । तत्थ पुप्फाहरणभूसिओ जगप्पहू पुप्फवासगेहे देहधारी पुप्फमासो
१ "चूडोपनयन । २ राजन्याः । ३ पुष्पमासः-वसन्तकालः ।
For Private And Personal
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४
सिरिउस नाहचरिए
1
Fast | तया वसंतलच्छी गुंजमाणेहिं फुल्लमाद - मयरंदुम्मत्तममरे हिं जगवणो सागयं कुणमाणो इव राएइ । मलयाऽणिललासगो पंचमसरभणिरकोइलेहिं आरम्भमाण पुव्वरंगे इव लयानिच्चं दंसेइ । मिगनयणाओ कामुकाणं इव कुरुवगा - सोग - बउलागं 'आसिलेस - पायवाय-मुहासवे दिति । पचलाऽऽमोय - पमोइयमहुगरो तिलगतरू जुवाणभालथलिमिव वणत्थलिं सोहावेइ । बहुणा पीण - थणभारेण किसोयरिव्व लवली-लया पुष्पगुच्छमारेण नमेइ । मलयाऽणिलो दक्खो कामुगो इत्र मंदमंदं सहयारलयं मुद्रं मित्र आसिलिसेइ । जंबूग- कयंत्र - मायंद - चंपगा - सोगलही हिं पज्जुण्णो द्विधरो इव पावासुए हंतुं समत्थो होइ । पच्चरग - पाडला - पुण्फ संपेकेण सुरहीओ मलयमारुओ जलमिव कस्स हरिसं न देइ । महुरसेहिं अब्भंतरसारो महुगतरू उवसंत महुरेहिं महुपत्तमिव कलकलाउलो किज्जइ । कुसुमसरेण गोलिगाघणुहअवभासं काउं कलंबकुसुमच्छलाओ गोलिगाओ सज्जियाओ इव मण्णेमि । वावी - कूव - पवा पिएण वसंतेण 'भसलपहियाणं वासंतीलया मयरंदपवा इव पकप्पिया । अच्चंतकुसुमामोय पण सिंदुवारेण घाणविसेण इव पावासूणं महामोहो किज्जइ । वसंतुज्जाणपालेण चंपगे नियाइआ महुगरा आरक्खगा इव निस्संकं भमंति । जोव्वणं इत्थि - पुरिसाणं इव वसंतो उत्तमाऽणुत्तमतरु-लयाणं सिरिं देइ । मिगनयणाओ महातिहिणो वसंतस्स अयं दाउं ऊसुगा इव तत्थ उज्जाणे कुसुमाणं अवचयाय आरंभन्ति । कुसुमसरस्स अम्हासुं आउहभूयासुं किं अण्णेहिं आउहेहिं इअ बुद्धीए कामिणीओ कुसुमाई अवचिणेइरे । उच्चिणिएसुं पुष्फेसुं तन्त्रि ओग- पीला - पीलिआ वासंती मंजुगुंजंतमहुगरेण वे इव | काई इत्थी मल्लिगं उच्चिणिऊण गच्छंती तल्लग्गवसणा 'अण्णहिं मा गच्छाहि' त्ति तीए निसिज्झमाणा इव तत्थ चिह्न | काई इत्थी चंपगं चिणमाणा नियाssसयभंगेण कोहेण इव उड्डेंतेण भमरजुवगेण डसिज्जइ । कावि इत्थी उक्तिबाहुला बासूलनिरिक्खणपरागं जुनगाणं मणेण सद्धिं अच्चुच्चाई पुप्फाई हरेइ । नूयणपुष्पगुच्छहत्था पुष्फगाहिगाओ जंगमा वल्लीओ इव रायंति । पुष्फुच्चयhtseera ratस पडिसाहं विलग्गाहिं इत्थीहिं "साहिणो संजायइत्थियफला इत्र सोर्हति । को पुरिसो सयं उच्चिणिएहिं "मलिगाको रगेहिं मुत्तादानविडंबगं सव्वंगिगाभरणं कामणीए कुइ । कोवि जवाणो नियहत्थेण वियसिय कुसुमेहिं पियre धम्मेल्लं पुप्फसरस्स तूणीरमिव पूरे । कोत्रि पुरिसो पंचवण्णकुमुमेहिं सयं
Acharya Shri Kailashsagarsuri Gyanmandir
१ लासकः - नृत्यकारः । २ आश्लेषः । ३ मुखमदिरा । ४ वृक्षविशेषस्य लता । ५ पाटलापुष्प - पाटलावृक्षस्य पुष्पविशेषः । ६ भ्रमरपथिकानाम् । ७ प्राणविषेणेव । ८ प्रवासिनाम् । ९ निजाश्रयभङ्गेनस्वस्थान विनाशेन । १० शाखिनः - तरवः | ११ मल्लिकाकलिकाभिः ।
For Private And Personal
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहप्पहुणो वेरग्गं विडं विय-इंदधणुहं मालं गंठिऊण दाऊण य पियं परितोसेइ । को वि पियाए सलीलं पक्खित्तं पुप्फगेंदों किंकरो पसायं पिव हत्थेहिं पडिच्छइ । काओ मिगलोयणाओ दोलाअंदोलणेण गमगागमणाई कुणंतीओ सावराहे पइणो इव पाएहिं पायव-अग्गे हणेइरे । कावि दोलारूढा नवोढा पियनामं पुच्छंतीणं सहीजणाणं लज्जियाणणा लयाघाए सहेइ । को वि संमुहत्थिय-कायरनयणाए सद्धिं दोलारूढो तीए गाढालिंगणिच्छाए दोलं गाढं अंदोलेइ । के वि जुवाणा उज्जाणरुक्खेमुं पडिसाहं लंबमाणदोला-अंदोलणलीलाए पवंगा इव रेहिरे । उसहप्पहुणो वेरग्ग____ अह तत्य उजाणे एवं खेलिजमाणेसुं पउरजणेसुं सामी झाएइ--अन्नहिं कत्य वि एरिसा कीला दिट्ठा किं ? । अह सामी ओहिनाणेण सयं च भुत्तपुव्वं उत्तरुत्तरं अणुत्तरदेवलोगसुहपज्जतं सग्गसुहं परिजाणेइ। भुजो वि विगलंतमोहवंधणो सामी चिंतेइ- विसयवामूढो एसो जणो अप्पणो हियं न जाणेइ, तस्स घिरत्यु। अहो ! एयंमि संसारकूवमि जीवा कम्मेहिं अरहघडीनाएणं गमणागमणकिरियं कुणंति । धि द्धी ताणं मोहंधमणाणं पाणीणं, जाणं इमं जम्मं सुत्ताणं रयणीव सबहा वि मुहच्चिय गच्छेइ । एए रागदोसमोहा जीवाणं उदयंत धम्मं मूसगा पायवं व मूलाओ केत्तेति । अहो ! मूढेहिं कोहो नग्गोहरुक्खो इव वड्ढिज्जइ, किंतु सो 'नियबुड्ढिपावगं पि मूलाओ भक्खेइ । गयारूढा हत्थिपगा इव माणारूढा मज्जायालंघिणो इमे माणवा किंचि वि न गणेति । कवियच्छवीय-क्रोसिमिव उवतावकारिणिं मायं दुरासया इमे सरीरिणो निच्चं न चयंति । । खारोदगेण दुद्धं इव, अंजणेण सियवसणमिव एगेणं लोहेणं निम्मलो बि गुणग्गामो दृसिज्जइ । जओ उत्तं
रतिधा य दियंधा, जायंधा माय-माण-कोवंधा। कामंधा लोहंधा, कमेण एए विसेसंधा ॥ भव-कारागारंमि चउरो कसाया जामिगा इव णेया । जाव पासत्थिआ ते
जागरंति ताव नराणं कत्तो मोक्खो ?, भूयगहिया इव अंगणाऽऽलिंगणवाउला देहिणो समंती झिज्जमाणं पि आउसं न जाणेइरे । ओसढेहिं सिंहारुगं पिव तेहिं तेहिं विविहेहिं आहारेहिं अप्पणा अप्पणो अणकए उम्माओ कुणिज्जइ । इमं सुगंधि किं अग्याएमि, इमं सुगंधिं किं अग्याएमि त्ति ? सुगंधमूढो लोगो भसलो व्व भमंतो
१ कृन्तन्ति-छिन्दन्ति । २ निजवृद्धिप्रापकम् । ३ उन्मादः ।
For Private And Personal
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७६
सिरिउसहनाहचरिए जाउ रई न लहइ । कीलणगेहिं बालं इव लोगो आवायरमणिज्जेहिं सुंदरीपमुहवस्थूहि अप्पाणं पयारेइ । सत्थाणुचिंतणाओ निदालू इत्र वेणु-वीणाइ-सदेसु निरंतरं दिण्णकण्णो नियलाहाओ भंसेइ । वाय-पित्त-सिलिम्हे हिं पिव जुगवं पबलवंतेहिं विसएहिं देहीणं चेयणा लुपिज्जइ, घिरत्थु तागं, एवं असारसंसारवेरग्गचिंतातंतूहिं 'निस्सिविय-माणसो परमेसरो जाव होत्या, ताव बंभलोगंत-वासिणो सारस्सयपमुहा नव लोगंतियदेवा जगपहुणो पायाणं अंतिए समागच्छंति ते इमेलोगंतियदेवाणं धम्मतित्थपवट्टणटं विण्णत्ती
सारस्सय-माइच्चा, वन्ही वरुणा य गद्दतोया य ।
तुसिया अव्वाबाहा, मरुआ तह चेव रिहा य ॥ मत्थए पउम-कोससरिसेहिं निबद्धंजलीहिं अवरकयाभूसणा इव ते लोगंतिय देवा एवं विण्णविति ।
सक्क-चूडामणिपहा-जलमग्गपयंवुय ! । भरहखेत्तनिण्णह-मोक्खमग्गपदीवग ! ॥१॥ लोगववत्था पढभा, जहा नाह ! पहिया ।
पवत्तेसु तहा धम्म-तित्थं किच्चं नियं सर ॥२॥
एवं ते लोगंतियदेवा पहुं विण्णविऊण देवलोगम्मि नियवंभलोगहाणे गया। पव्वज्जगहणाहिलासी सामी वि नंदणुज्जाणमझाओ सज्जो नियं पासायं समागओ।
जम्म-ववहार-रज्ज-हिइ-वेरग्गाइ-दसणसख्यो ।
एवं पहुणो पुण्णो, एसो बोओ वि उद्देसो ॥ इअ सिरितवागच्छाहिवइ --सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीससेहर-आयरिय-विजयनेमिसूरीसर-पटालंकार-समयण्णु संतमुत्ति -
वच्छल्लवारिहि-आइरिस-विजयविण्णाणसूरीसर-पट्टधरे-सिद्धंतमहोदहि-पाइअभासाविसारय विजयकत्थूरसूरिविरइए महापुरिसचरिए पढमवग्गे सिरिउसहपहुजम्म
ववहार-रज्ज-दिइ-वेरग्गाइसरूवो
बिइओ उद्देसो समत्तो ॥
१ जातु-कदाचित् । २ निःस्यूतमानसः । ३ अग्गी तह चेव रिट्ठा यत्ति संगहणीए ।
For Private And Personal
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तइओ उद्देसो उसहपहुणा भरहस्स रज्जदाणं____ अह नाभिनंदणो पहू समंतओ भरहं बाहुबलिपमुहतणए इयरे वि सामंताइणो य आहवेइ । पह भरहं भासेइ-'हे वच्छ ! तुं इमं रज्जं गिण्हसु, अम्हे संजमसामज्ज अहुणा गिहिस्सामो' एवं पहुणो क्यणं सोचा तेण वयसा खणं हिमुहो ठाऊण कयंजली भरहो नमिऊण सगग्गरं एवं वएइ-हे नाह ! भवंताणं पायपउमपीढपुरओ लोहतस्स मम जहा मुहं होइ, न तहा रयणसिंहासणम्मि समासीणस्स । हे विहु ! तुम्हाणं अग्गओ पाएहिं धावंतस्स मम जं सुहं होज्जा, न तं सलीलहत्थिखंधाधिरूढस्स । हे सामि ! तुम्ह चरणकमलच्छायानिलीणस्स जं सुहं जायइ तं सियच्छत्तच्छायच्छाइयदेहस्स नो मम होइ । तुमए विरहियस्स मम कि सामन्जसंपयाए ?, तुम्हकेरसेवासुहखीरसमुदस्स मम रज्जसुहं हि बिंदुव्य विभाइ । सामी वएइ-अम्हेहिं रज्जं उज्जियं, नरिंदाभावे पुढचीए मच्छसरिसो नाओ पयट्टेज्जा । हे वच्छ ! तओ इमं पुढविं जहजोग्गं परिपालेहि, तुं आएसकारगो असि, अम्हाणं अयं चिय आएसो अस्थि । सो भरहो पहुणो सिद्धाएसं लंघिउं असमत्थो 'आम' ति वोत्तूणं सामिणो आणं अंगीकुणेइ, गुरूसु य एसच्चिय विणयथिई । तओ विणयनमिरो भरहो मत्थएण पहुं पणमित्ता पिउणो उण्णयं वंसमिव सीहासणं अलंकरेइ । अह पहुनिदेसाओ अमच्च-सामंत-सेगावइपमुहेहिं भरहस्स अभिसेगो देवेहिं पहुणो इव कओ। तया भरहमुद्धमि पुण्णिमाचंदसरिसं छत्तं सामिणो अखंडसासणमिव सोहइ । तस्स य उभयपासंमि वीइज्जमाणा चामरा भरहड्ढदुगाओ समागच्छिस्समाणीणं सिरीणं आगया दोणि दुआ इव सोहंते । स बसहनंदणो कत्थेहिं मुत्तालं. कारेहि पि अच्चंतनिम्मलनियगुणेहिं पिव छज्जेइ । महामहिमभायणं स नवो नरिंदो रायवग्गेण अप्य कल्लाणवंछाए चंदुव्य नमंसिओ । अह पहू अण्णेसि पि य बाहुबलिप्पमुहपुत्तागं जहोइयं देसे विभइत्ता देइ । तो पहू कप्पदुमो इव नराणं नियमणपत्थणाणुरूवं संवच्छरियं दाणं देइ । संवच्छरिअदाणं
'जो जस्स अत्थी सो तं गिण्हेउ' इच्वेवं उग्योसणं पहू चउप्पह-चच्चर-पओलीपमुहठाणेमुं करावेइ । वासवनिविट्ठ-कुबेर-पेरिआ जंभगदेवा चिरभट्टाई नढाई पहीण
For Private And Personal
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७८
सिरिउसहनाहचरिए सामिगाई अंइपणहसे ऊई गिरिकुंजगयाइं मसाणट्ठा गगूढाई घरंतरंमि य गुत्ताई रययसुवण्ण-रयणाइधणाइं सव्वओ समाहरिऊण दितस्स भत्तो मेहो जलाई इव पूरिति । नाभिनंदणो दिणे दिणे आइच्चोदयाओ भोयणखणं जाव सुवण्णस्स अट्टलक्खसहियं एगकोडिं देइ, संवच्छरेण उ हिरण्णस्स अट्ठासीइकोडिजुयं कोडिसयतिगं असीइलक्खं च दाणं अप्पेइ । जओ उत्तं --
तिन्नेव य कोडिसया, अट्ठासोई य हुंति कोडीओ। असिहं च सयसहस्सं, एयं संवच्छरे दिन्नं ॥
सामिस्स पनज्जागहणसवणेण जायसंसारवेरग्गा जणा सेसामेत्तं गिण्डेडरे. इच्छादाणे वि न अहिगं गिण्हंति । अह संवच्छरियदाणते चलियासणो इंदो भत्तीए अवरो भरहो इव भगवओ समीवंमि उवागच्छइ । सो जलकलसहत्थेहि सुरवरेहि सम जगवइणो रज्जाभिसे गुब्ध दिक्खामहूसवाभिसेगं कुणेइ ।
उसहपहुणो दिक्खामहूसवो
___ तओ इंदेण सिग्वं उवणीय दिव्ववत्थालंकाराई जगविहू परिहाइ । इंदो पहुस्स करणं अणुतरविमागाणं विमाणं इव सुदंसणं नाम सिविमं निम्मवेइ, महिंदेग दिण्णहत्थो पहू लोयग्गपासायस्स पढमसोवाणमिव तं सिविगमारोहेइ । सा सिविगा पढमं रोमंचंचियदेहेहि मच्चेहिं पच्छा य अमच्चेहि अप्पणो सक्खं पुण्णभारो इव उद्धरिया । तया सुरासुरेहिं बाइज्जमाणाई उत्तममंगलाऽऽओज्जाइं नाएहिं पुक्खलावट्टयमेहा इव दिसाओ पुरिति, जिणवइणो उभयपासंमि चामरदुगं परलोग-इहलोगाणं मुत्तरूवं निम्मलतणमिव विराएइ, बंदिणवंदेहिं पिव वुदारगवुन्देहिं नराणं पीणिअ-सवणो जयजयारवो सामिणो किज्जइ, सिविगारूढो पहंमि गच्छतो नाहो वि देवविमाणसंठियसासय-पडिमसंनिहो राएइ, तहाविहं आगच्छमाणं भयवंतं दणं सव्वे वि पउरजणा संभमाओ बालगा पियरमिव अणुधावंति, मऊरा जीमूयं इव दूरओ पहुं दटुं केइ नरा उच्चयतरुसाहामु आरोहंति, के विय पहुं दट्टुं मग्गपासाएK आरूढा पचंडं आइच्चायावं चंदायवमिव मन्नेइरे, केवि कालक्खेवाऽसहिरा आसे न आरोहंति किंतु सयं चिय पहमि तुरियं आसा इव पेंवमाणा गच्छंति, के वि जलेसु मच्छा इव लोगाणं
१ अतिप्रनष्टसेतूनि । २ बन्दिवृन्दैः । ३ प्रीणितश्रवणः । ४ जीमूतम् मेघम् । ५ प्लवमानाः ।
For Private And Personal
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७९
उसहपहुणो दिक्खामहसवो अभंतरंमि पविसित्ता सामिणो दंसणिच्छाए पुरओ पाउभवंति, काओ वि अंगणाओ वेगेण धावंतीओ तुट्टियहारेण लायंजलिं पिव तिहुवणाहीसं पइ मुंचेइरे, पहुदंसणूसुगा कडिथिअबाला काओ वि ललणाओ आगच्छंतस्स भत्तुस्स अग्गंमि आरूढवानरा लयाओ इव चिट्ठिन्ति, थगकुंभमरालसा काओ वि अंगणाओ उभयपासंमिसंठियाणं दुण्हं सहीणं हत्थे अवलंबिऊग पैक्खे काऊण इव पहुदंसणाय आगच्छंति, काओ वि मिगनयणाओ सामिपेक्षणमहसबछाए गइभंगकरे भारभूयनियनियंचे निदेहरे, काओ रायमग्गपासायकुलंगणाओ सुहकोसुंभवसणाओ इंदु-संझासरिससोहं धरतीओ पुण्णपत्ताई धरंति, काओ वि चवललोयणाओ पहुस्स आलोयणंमि चामराई इव पाणिप उमेहिं अंचले वालिंति । काभो वि नारीओ निब्भरं अप्पणो पुण्णबीयाई ववंतीओ इव नाभिनंदणं अभि लाए निखिवंति, काओ वि पहुकुलसुवासिणीओ इव उच्चएहिं 'चिरं जीव चिरं नंद'त्ति आसीवयणाई दिति, काओ वि पुरललणाओ चंचलच्छीओ वि निच्चलच्छीओ मंदगाओ वि सिम्यगमणसीलाओ समाणाओ पहुं पासंतीओ अणुगच्छंतीओ हवंति।
अह नहमि महाविमाणेहिं महीयलं एगच्छत्तं कुणमाणा चउबिहा देवा अवि समागच्छति, ताणं केई देवा मयनवरिसेहि कुंजरेहिं आगच्छंता गयणं मेहमइयं इव विरयति, केइ देवा अइवित्थिण्ण गयण-वारिहिणो तरंडसरिसुत्तमतुरंगमेहिं कसा नावादंडसहिया सामि पेक्खिळ आवडंति, केवि देवा साइसयवेगेण मुत्तिमंतेहिं पवणेहिं पिव रहेहिं नाभिनंदणं उवागच्छंति । केवि मुरा परुप्परं वाहण-कीला-पइण्णाय-पणा इव मित्तंपि न पइक्खन्ते, अयं सामी अयं सामी एवं मिहो कहिंता सुरा पत्तनयरा पहिगा इव गहणाई थिरीकुणति, तया विमाणपासाएहिं गएहिं तुरगेहिं संदणेहिपि नहंमि बीया विगीया नथरी होत्था, चंदाइच्चेहि माणुसुत्तरगिरीव पगिट्ठ-सुर-माणवेहिं जयनाहो परिवरिज्जइ, उसहनाहो उभयपासेसु भरह-बाहुबली हिं उबसेविओ रोहेहि जलही इव सोहेइ, इयरेहिं अट्ठाणउईए विणीएहि तणएहिपि जगसामी गएहिं जूहनाहो इव अगुसरिज्जइ, माया भज्जाओ पुत्तीओ य अण्णाओ वि अंसुवईओ इत्थीओ 'ओसायाणजुया पउमिणीओ इव पहुं अणुगच्छति । एवं तिलोगनाहो पुब्वभवस्त सव्वट्ठसिद्धविमाणं पिव नामेगं सिद्धहमुज्जागं आगच्छेइ, उवागच्छि ऊण तत्थ असोगतरुणो तलंमि भवाओ इव सिविणारयणाओ नाभिनंदणो उत्तरेइ, उत्तरिऊण सव्वओ कसाए इव
१ लाजाञ्जलिमिव-आर्द्रतण्डुलाञ्जलिमिव । २ पक्षान् । ३ लाजान्-आर्द्रतण्डुलान् । ४ स्यन्दनैः-रथैः । ५ रोघोभ्याम् -तटीभ्याम् । ६ अवश्यायकणयुताः ।
For Private And Personal
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए ताई वत्थाई पुष्फमल्लाई भूसगाई च सिग्ध उज्झेइ । देवरामो पहुणो खंघदेसंमि चंदकिरणेहिं 'वूयंपिव कोमलं धवलं सुहुमं देवदूसं ठवेइ । अह चइनबहुलठुमी र उत्तरासादानक्खत्ते चंदजोगमु ागर दिवसस्स पच्छिमे भागे संजायमागजयजयारावकोलाहलच्छलाओ हरिस उग्गिरंतेहिं पिव नरामरेहि पेखिज्जमाणो पहू चऊसुं दिसामु सेसं दाउं इच्छंतो इव चऊहिं मुट्ठीहिं सिरस्स केसे लंचेइ। सोहम्माहिबई वत्थंचलंमितरतंतुमंडणकारिणो पहुणो ते कुंतले पडिच्छेइ । अह नाहो पंचमेण मुहिगा अवलेसे कर लुतो इंदेण एवं पथिओ-हे सामि ! तुम्हाणं सुवण्णप्पहखंधेनुं वायाऽऽणीया एसा केसक्लरी मरगयसनिहा विराएइ, तओ एयार लंचणेग अलं, 'एमा तहेव चिहउ' त्ति इंदनिबंध. वसाओ पर तं केसवल्लरिं तहेव धारेइ, सामिणो हि एगंतभत्ताणं पत्थणं न खंडेइ । सोहम्मबई ते केसे खीरसमुदंमि पक्खिऊण उवेच्च य मुट्ठिसन्नाए रंगायरिओ इव तुमुलं रक्खेइ ।
अह नाभिनंदणो कयछट्ठतवो सिद्धाणं नमो काऊण देवासुरमणसाणं समक्ख 'सव्वं सावज्जनाग पच्चक्खामि' ति उदीरंतो मोक्खपहस्स रहमिव चारि पडिवज्जइ । सामिदिक्खागहणसमयंमि नारगाणं पि सरयाऽऽयवतत्तजगाणं अमछाहीए इव खणं मुहं संजायं, तया सामिस्स पवज्जागहणसंकेयं पिव मणूसखेत-घट्टि-संणि-पंचिंदिय पाणिमणोदव्यपयास मणपज्जवनाणं समुप्पज्जेइ ।
कच्छ-महाकच्छपमुहाणं दिक्खा
मित्तबग्गेहिं वारिज्जमाणा, बंधूहिं रुधिज्जमाणा भरहनरिंदेण वि मुहं मुहुं निसिहिज्जमाणा कच्छ-महाकच्छपमुहा चत्तारि सहस्सा निवा सामिणो अइसयवंतं पुव्वपसायं सुमरंता, छप्पया इव पहुपायपोम्मविरहाऽसहा पुत्तकलताई रज्जं च तिणमिव चिचा 'जा पहुस्स गई सच्चिय अम्हाणं' ति निच्चयं काऊणं हरिसेण दिक्खं गिण्हंति, सेवगाणं हि एसो कमो उइओ । अह इंदप्पमुहा देवा आइणाहं पणमित्ता विरइयंजलिगो एवं थुई कुणेइरे-'हे नाह ! तुम्ह जहत्थियगुणे वोत्तुं अम्हे असमत्था, तहवि अम्हे थुणिमो, तुम्हाणं हि पुण्णपहावाओ अम्हाणं पण्णा अइसयवई संजायइ, हे सामि ! तस-थावर-जंतूणं हिंसापरिहाराओ सव्वजीवाऽभयदाणिक सत्तागारस्स भवओ नमो, सव्वहा मूसावायवज्जणेण हिय-सच्च-पिय-बयण-मुहारस-साग--
१ व्यूतम् । २ कचान् । ३ सत्रागारस्य-दानशालासदृशस्य ।
For Private And Personal
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहुणो आहाराभावे कच्छमहाकच्छाईणं चिंता । रस्स तुम्ह नमो, हे भयवं ! अदिण्णाऽऽदाण-पच्चक्खाणरूवसुद्धपहमि पढमपहिगस्स तुम्हें नमो, हे जगवइ ! वम्महं-ऽधयारमहणस्स अखंडिय-सुद्ध-बम्हचेर-तेयभाणुस्स तुम्हें नमो, हे नाह ! एगपए पुढवीपमुह-सवपरिग्गरं पलालव्य चत्तवंतस्स निल्लोहसरुवस्स तुब्भं नमो, हे पहु ! पंचमहव्ययभारवहणवसहस्स संसार सागर-तरणपेत्तहस्स महप्पणो तुम्हं नमो, हे आपणाह ! पंचण्हं महब्बयाणं पिच पंच वि सोयराओ समिईओ धरितस्स तुम्हं नमो, अप्पाऽऽरामिकचित्तस्स वयणजोग-संवरणरेहिरस्स सव्वकायचेहानियदृस्स तिगुत्तिमुत्तस्स तुम्हं नमो' इअ आइणाहं संथुणित्ता देवा जम्माभिसेगुव्व नंदीसरदीवे गंतूण अहाहियामहूस किच्चा जहहाणं गया, तह य भरहबाहुबलिआइणो वि नाहं पणमित्ता अमरा इव कहंचि नियनियट्ठाणं गच्छित्था । पहू वि मउणवयधरो अणुपव्वइएहिं कच्च्छ-महाकच्छाइनरवरेहिं अणुसरिओ पुढवि विहरिउं पउत्तो। उमहपहुणो अण्णमुणीणं च आहारस्स असंपत्तो
भयवं पारणादिवहे कत्थइ भिक्खं न पावेइ, तया हि एंगतरिज्जु-लोगो भिक्खादाणविहिं न अभिजाणेइ, ते हि लोगा नाहं पुव्वमिव रायं चिय मण्णेइरे, तओ भिक्खटुं समागयस्स भगवओ के वि वेगपराभूयाऽऽइच्चाऽऽसे तुरंगमे, अवरे परक्कम-निज्जिय-दिसागए नागकुंजरे, के विरूवलायण्ण-विणिज्जिय-देवंगणाओ कण्णगाओ, केइ विज्जु-विब्भमकराई आहरणाई, केयण संझब्भाणि इव नाणावण्णवसणाई, के वि य मंदारदामफैद्धाकारगाई मल्लदामाई, केइ मेरु-सिहर-सहोयरं सुवण्णरासिं च, अह अन्ने रोहणायलचूलासंनिहं रयणकुडं दिति । सामी भिक्ख अलहमाणो वि अदीणमणो जंगमं तित्थं पिव सइ विहरमाणो "पिच्छिं पवित्तेइ, सत्तधाउरहियदेहो इव सुत्थिओ भयवं छुहा-- पिवासाइणो परिसहे अहिसहेइ, संयं दिक्खिआ ते रायाणो पोया पवणं पिव सामि अणुगच्छंता तहेव विहरंति । अह तत्तनाणविवज्जिया तवंसिणो छुहापिवासाईहि किलामिया ते राइणो नियबुद्धि-अणुसारेण वियारिति । कच्छमहाकच्छाईणं चिंता
__एसो मामी किंपागफलाई मिव महुराई पि फलाई न खायंति, खारजलाणि इव साऊईपि पयाइं न पिवंति, परिकम्माऽणविक्खो न हाइ न य विलिंपइ, भारुव्व
१ प्राप्तार्थस्य-अतिकुशलस्य । २ एकान्तऋजुलोकः । ३ वेगपराभूतादित्या वान् । ४ °स्प । ५ पृथ्वीम् । ६ पयांसि ।
For Private And Personal
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए वत्थालंकार-मल्लाइं च न गिण्हेइ, सेलो इव पवणुद्धयपह-धुलीहिं आलिंगिज्जइ, तह य मुद्धंमि तिव्वं भाणुस्स आयवं सहेइ, सयणाऽऽसणाइविहीणो वि परिस्समं नाणुगच्छेइ, गिरिणो वरगयंदो विव सीय-उण्हेहिं न परिकिलिसिज्जइ न हि बुहुक्खं गणेइ, पिवासं पि न जाणेइ, वइरजुत्तखत्तिओ इव निदं पि न सेवेइ, अणुचरीभूए अम्हे कयावराहे इव दिट्ठीए विन पीणेइ, संलावस्स उ का कहा ?, अवि य पुत्त कलत्ताइपरिग्गहपरंमुहो पहू जं किंपि माणसंमि चिंतेइ, तं अम्हे न जाणेमो । अह ते एवं चिंतिऊण भत्तुणो सया आसण्णसेवगा नियबुंदपुरोगमा ते कच्छमहाकच्छा इअ वुत्ता-हे अज्जा ! छुहाविजयपरो एसो सामी कत्थ ? अम्हे य अण्णकीडगा कत्थ ? । विजियपिवासो वा अयं कत्थ ? जलदरा अम्हे कहिं ?, एसो य आयावविजई कत्थ ? अम्हे छायामंकुणा कत्थ?, सीएण अपरिभूओ अयं कत्थ ?, सीअकविणो अम्हे कत्थ ? । निद्दारहिओ य अयं कत्थ ! निहाए पराभूया अम्हे कत्थ?, निच्चं अणासीणो अयं कत्थ ? आसणे पंगुसरिसा अम्हे कत्थ ?, गरुलस्स समुहलंघणविहिम्मि कागेहि पिव अम्हेहिं सामिस्स वयगहणमि अणुगमणं एवं पारद्धं । आजीविगानिमित्तं कि नियाई चिय रज्जाई गिण्हामो ?, अहवा ताणि भरहेण गहियाणि, अओ कत्थ गच्छिज्जइ ? अदुवा जीवणनिमित्तं भरहं चिय किं वच्चामो!, पहुं चइत्ता तत्थ गयाणं अम्हाणं तम्हा चिय भयं सिया, तत्तो हे अज्जा ! पुरा वि तुम्हे पहणो निच्चं आसण्णवट्टिणो भावजाणगा होत्था, तत्तो कज्जविमूढाणं अम्हाणं किं कायव्वं ? तं अज्ज वएह । ते वि एवं भासंते-जइ मयंभूरमणसमुदस्स थाहो आसाइज्जइ तया सामिस्स भावो वि नज्जइ । अग्गे वि सामिणा आदि चिय कज्जं निचं अकरिंसु, अहणा उ विहियमउणव्वओ एसो किंचण न आदिसेइ । जह तुम्हे नेव जाणेह, तहेव हि अम्हे विन जाणेमो, सव्वेसिं समाणा गई, तुम्हे बवेह-अम्हे किं कुणेमो ?। अह सव्वे वि ते संभूअ आलोइऊण गंगा-तीरवणाइं गया,तत्थ सइरं कंदमूलफलाई भुंजिउं पउत्ता। तओ कालाओ आरंभिऊण वणवासिणो जडाधारिणो कंदमूलफलाहारिणो इह पुढवीए तावसा संजाया । नामिविणमीणं आगमणं
अह कच्छ-महाकच्छतणया विणयजुआ नमि-विणमिनामाणो पहुदिक्खागहणकालाओ पुव्वं सामिणो आणाए दूरदेसंतराइं गया, तओ पच्छा आगया ते नियपियरे वणमझमि पासेइरे, पासिऊण एवं वियारंति-बसहणाहे वि नाहे समाणे अणाहा इव अम्हाणं एए पियरा किं एरिसं अवत्थं पता ?, कत्थ तं चीणंसुगं?
१ छायामत्कुणाः । २ स्ताधः-तलः । ३ स्वैरम् ।
For Private And Personal
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामिणो पुरओ धरणिंदस्स आगमणं । कत्थ इमं 'चिलायारिहं वक्कलं ! । कत्थ देहमि सो अंगरागो !, कत्थ पसुणो जोगं भूमिरयं ? । कत्थ पुप्फमालागब्भिओ धम्मेल्लो ?, कत्थ वडरुक्खस्स इव जडा ? । कत्थ गयंदारोहणं ? कत्थ एसो पाइक्कोव्व पायचारो ?, एवं चिंतमाणा ते पिउणो पणमिऊण सव्वं पुच्छेइरे । ते कच्छमहाकच्छा एवं बवंति-जगनाहो भगवं उसहनाहो रज्जं चइऊण,पुढवि विभइऊण भरहपमुहाणं दाऊण वयं गहित्था, तया अम्हे हैं पि सव्वेहिं सामिणा सद्धि हथिणा इक्खुभक्खणमिव पुवावर-वियारं अकाऊण सहसा वयं अंगीकयं, किंतु खुवा-पिवासा-सी-उण्हाइकिलेस-पीलिएहि अम्हेहिं तं वयं विमुत्तं, जइवि सामिणो इव अम्हे आयारधम्मं पालिउं न सकेमो, तह वि गिहवासं मोत्तूणं एत्थ तवोवर्णमि वसामो । पहुपासम्मि नमि-विणमीणं रज्जमग्गणं धरणिंदागमणं च__एवं सोचा ते-'अम्हे वि सामिणो समीवंमि पुढविभागं पत्थेमु' त्ति वोत्तूण ते नमि-विनमिणो सामिपायाणं समीवं उवागच्छंति, तत्थ गच्चा ‘एसो पहू नीसंगों' त्ति अयाणमाणा ते उभे वि पडिमाए थिअं पहुं नच्चा एवं विण्णविंति-'हे पहो ! अम्हे दूरदेसंतरं पेसिऊण तुमए भरहाइपुत्ताणं विभागं काऊणं पुढवी दिण्णा, अम्हाणं गोप्पयमेत्तावि पुढवी तुमए किं न दिण्णा ?, तओ एहि पि हे वीसणाह ! पसायं काऊण देसु, अहवा देवदेवेणं अम्हासु किं दोसो पेक्खिओ ?, जं अन्नं दायव्वं तं दृरे अत्थु, किंतु उत्तरं पि न देसि' एवं वयंताणं ताणं पहू न किंचि वएइ, 'निम्ममा महप्पाणो हि कास वि एहिगचिंताए न लिंपिजिरे' । जइ वि सामी न बवेइ, तह वि अम्हाणं एसो च्चिय गइ ति निच्चयं काऊण ते पहूं उवसेविडं पउत्ता । सामिस्स समीचंमि रयपसमणनिमित्तं कमलिणी-दलेहिं जलासयाओ जलं आणेऊण वरिसिति, पच्चूसे धम्मचकवष्टिणो पुरओ सुगंध-मत्त-महुगर-बूंद-सेविकं पुप्फपयरं ते मुंचंति, अहोनिसं मेरुगिरि चंद-सूरा इव आकड्ढियाऽसिणो उभयपाससंठिया सामि सेवेइरे, तिसंझं च कयंजलिणो पणमित्ता एवं पत्थेइरे-'हे सामि ! अम्हाणं अवरो न सामी, तुम रज्जपदायगो हो। एगया सामिपायाणं वंदणं इच्छंतो सद्धावंतो नागकुमारदेवाणं अहीसरो धरणिंदो तत्थ उवागच्छेइ, सो नागराओ बालगे इव सरले सामिणो सइ सेवापरे सिरिं च मग्गमाणे ते नमिविणमिणो अच्छेरगेण सह पेक्खइ, पेक्खित्ता सो पेऊससंदिरसरिसगिराए वएइ-'के तुम्हे ? दिदं विरइय-निबंधा किं च मग्गेह ?, जगसामी संवच्छरं जाव किं इच्छिअं महादाणं
१ किरातार्हम् ।
For Private And Personal
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८४
सिरिउसहनाहचरिए दासी तयाणिं तुम्हे कहिं गया होत्था, संपइ सामो निम्ममो निप्परिग्गहो रोसतोस विरहिओ देहे वि निराखो वई' । एवं सोच्चा ते नमिविणमिणो एसो वि कोइ सामिणो सेवगो' ति नच्चा सगउरवं तं नागरायं धरणं कर्हिति-अम्हे सामिणो भिच्चा, एसो अम्हाणं सामी, तया दिक्खागहणाओ पुव्वं कज्जनिमित्तं अम्हे देसंतरगमणर्ट आइट्ठा, सयं सव्वेसिं नियपुत्ताणं विभइऊण रज्जं दाही । दिण्णसव्वधणो वि अयं अम्हाग रज्ज दाही, 'अस्थि नत्थि त्ति का चिंता ?' सेवगेहि सेवा चिय काया। गंतूण भरहं मग्गेह, सामिव्य सामिपुत्तो वि तुम्हाणं दास्सइ ति धरणिदेण वुत्ता ते कहिंति- 'अप्नु जगसामि पाविऊण अण्णं सामि नहि कुणेमो, कप्पतरूं पावित्ता को करीरं निसेवइ, अम्हे परमेसरं विहाय अन्नं न पत्थेमो, पयोधरं विमोतण 'बप्पीहो कि अण्णं जाएइ ? सत्थि अत्थु भरहाईण, एयाए चिंताए कि ?, एयाओ सामित्तो जं होइ, तं होउ, किं अवरेण' ! । अह ताण वयजुत्तीए पमुइओ नागराओ इमं वयणं अब्बवी-अस्सेव सामिस्स किंकरो पायाल-पई एसो अहं अम्हि, हे महाभागा ! महसत्तसालिणो ! 'अयं चिय सामी, न अवरो सेवणिज्जो' ति दिहा पइण्णा तुम्हाण, साहु साहु तुम्हागं । तिभुवणसामिणो अस्स सेवाए रज्जसंपयाओ पासेण आकइिटआओ इव दुभं लोगागं उवसपंति, पलंवमाणफलं व इह नराणं इमस्स य सेवाए वेयइढगिरिम्मि विज्जाहरिदत्तणं अच्चंतसुलहं चिय । पायहिहथिअनिहाणमिव अमुणो सेवामेत्तेण भवणाहिवइसिरीओ जरोण विणा हुंति । इमं च पहुं सेवमाणाणं पुरि साणं कम्मणवसाओ इव अच्वंतवैसंख्या वंतरिंदसिरी उवणमेइ, इमस्स पहुणो सेवगं सयंवरवहू सुहगं पिव जोइसियलच्छी अवि सयमेव सिग्वं वरेइ, अस्स सामिस्स सेवाओ पुरंदरस्स संपयानो वसंताओ विचित्ताओ कुसुम-रिद्धीओ इव जायंते, अस्स च्चि सेवणाओ मुत्तीए कणीयसिं बहिणि पिव दुल्लह पि अहमिंदसिरिं लोगा लहंते, अमुमेव जगनाहं सेवमाणो भव्यजीवो अपुणरावित्तिं सयागंदमयं पयं पावेइ, अस्स चिय सामिणो सेवाए एसो इव देही इह तिहुवगाहीसो परलोगंमि य सिद्धरूवो होज्जा। अमुस्स सामिस्स अहं दासो, तुम्हे वि सेवगा, नागराएण नमिविणमीणं विज्जाहरेस्सरियदाणं -
अओ एयस्स सेवाए फलं विज्जाहरेस्सरियं तुम्हाणं देमि, एयं सामिसेवालद्धं जाणेह, न अण्णहा संकेत्था, जओ भूमिमि अरुणजाभो वि उज्जोओ आइच्चजम्मो च्चिय होइ एवं संबोहिऊण गउरी-पण्णत्ति-पमुहअडयालीससहस्सविज्जाओ पढणमेत्त
१ चातकाक्षी। २ वशंवदा-आधीना।
For Private And Personal
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
येयडूढगिरी। सिद्धिदाइणीयो देइ, आदिसेइ अ वेयइगिरिंमि गंतूण सेणिदुगंमि नयराणि परि? विऊण अक्खयं रज्जं तुम्हे कुणेह । पहं पणमिऊण ते नमिविणमिणो पुप्फाविमाणं विउविऊण आरोहित्ता नागराएण समं चलिया । पुव्वं तु ते नियपियराणं कच्छ-महाकच्छाणं समीवंमि गंतूर्ण सामिसेवातरुफलभूय-नवसंपयासंपत्रिं जाणावेऊण तओ ते अउज्झापइणो भरहस्स नियरिद्धि दंसेइरे, माणिपुरिसागं हि ठाणदंसिआ माणसिद्धी सहला होइ । पच्छा ते नियसयणं सवपरिजणं च विमाणवरं आरोहिऊण वेयइढगिरि पइ निग्गया। वेगड्ढगिरी --
कमेण गच्छंता-ते एरिस वेयड्ढगिरि-‘पज्जंतभागे लवण-समुद्द-तरंग-नियर-- चुंबियं, पुव्यावर दिसाणं माणदंडमिव ठिअं, भरहस्स दाहिणोत्तरभागाणं सीमारूवं, पण्णासजोयणाई दाहिणुत्तरदिसाए विस्थिणं, स कोसछजोयणाई महितलंमि ओगाढं, पणवीसजोयणुर सेहं, दूराओ हिपतनिरिणा पसारियाहि वाहाहि पिव मंगा-सिंधुनईहि समंतओ आसिलिटुं,सरह सिरीए लीलावीसामगेहाओ इव खंडपवाया-तमिस्साऽमिक्खगुहाओ धरंतं, चूलाए सुमेरुगिरिमिव सासयपडिमासहियसिद्धायणकडेण अच्चन्भुयसोहिरं, देवाणं नवगेवेज्जाइं पिच नाणारयणमयाई अचुच्च-लीलाठाणभूयाई नव कडाई घरमाणं, वीसजोयणस्सुवरि दाहिणुत्तरपासेसुं निवसणाई पिव दुण्णि वंतरावाससेढीओ धरंतं, मूलाओ चूलिगं जाव निम्मलयरसुवण्णसिलामइयं पुढवीए चवियं देवलोगरस एणं पायकडगं पिव, पवणकंपियमहातरुसाहा-हत्थेहिं दूराओ आहवंतमिव' ते पासंति, पमुइयमणा य तत्थ पावेइरे । भूमितलाओ दसजोयणाओ अवरिं नमी नरिंदो तहि वेयगिरिमि दाहिणसेणीए पण्णासं नगराई कुणेइरे, एएसि पुराणं मज्झथिय-नयरुत्तमे रहनेऊरचका वालपुरंमि सो अहिवसेइ, तहेव य उत्तरसेढीए विणमी नागरायस्स सासणाओ सिम्यं सर्टि नयराइं निम्मवेइ, एएमुं नयरेसुं पहाणभूयगयणवल्लहपुरंमि सो सगं अहिचिट्टेइ । ताओ य दोणि विज्जाहरसेणीओ महढिआओ हिपडिविविआओ उपरिस्थिअवंतरसेठीओ इव सोहित्था । ते दोण्णि अण्णे वि अणेगे गामे साहानयराइं जहट्ठाणं च जणपए वि ठवंति । जम्हा जम्हा जणवयाओ नेऊण तहिं मनसा ठविया, तत्थावि तीए तीए सणाए तेहिं जणवया कया । तेसं तेसुं नयरेसं ते नमि-विणमिणो हियए इव सहामझंमि नाभिनंदणं पहुं ठविरे । 'विज्जाहिं उम्म ता विज्जाहरा दुण्णयं मा कुणेज्जा' तओ धरणिंदो तेसिं मजायं आदिसेइ -
१ सम्प्राप्तिम् । २ बाहुभिः ।
For Private And Personal
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए
विज्जाहराणं मज्जाया___ जिणाणं जिणचेइआणं तह चरमदेहीणं पडिमापण्णाणं सव्वेसिं च अणगाराणं जे विज्जादुम्मया विज्जाहरा पराभवं लंघणं च करिस्संति, ताणं विज्जाओ पमाईणं सिरीओ इव चःस्संति । तह जे इत्थं नरजुगलं च हणिस्संति ताणं, जे वि य अणिच्छंति इत्थि रमिस्सति ताणं खणेण विज्जाओ चइस्संति' ति नागराओ मज्जायं उच्चएण सुणाविऊण एसा चंद-सूरं जाव सिय त्ति चिंतित्ता तं मज्जायं रयणभित्ति-पसत्थीसं लिहेइ । तओ ते नमिविणमिणो विज्जाहरपइत्तणमि सपसायं निवेसित्ताणं ववत्थं च काऊण सो धरणिदो तिरोहिओ संजाओ । नियनियविज्जानामेहि सोलस निकाया पसिद्धिं पत्ता, ते इमे-गोरीनामविज्जाराहणाए गोरेया, मणुविज्जाणं आराहगा मण, गंधारीविज्जाणं आराहगा गंधारा, माणवीविज्जाराहगा माणवा, 'कोसिगीविज्जाणं उवासगा कोसिगा, भूमितुंडाविज्जाण आराहगा भूमितुंडगा, मूलवीरियविज्जाणं आराहगा मूलवीरियगा, संकुयाविज्जाणं उवासगा संकुगा, पंडुगीविज्जाणं आराहगा पंडुगा, कालीविजाण सेवगा कालिगेया, सवागीविज्जाण भत्ता सवा. गया, मायंगीविज्जाणं उवासगा मायंगा, पव्वई विज्जाणं आराहगा पन्चयगा, वंसालयाविज्जाणं सेवगा वंसालया, पंसुमलाविज्जाणं भत्ता पंसुमूलगा, रुक्खमूलविज्जाणं उवासगा रुक्खमूलग त्ति सोलसहिं विज्जाहि सोलस निकाया संभूया । तओ विज्जाहराणं सोलसनिकाए विभइऊण अट्ट निकाया नमिनरवडणा, अट्ठ य निकाया पुणो विणमिनरिंदेण गहिया । तेहिं नमि-विणमीहिं निय-निय-निकायंमि नियदेहो इव भत्तीए विज्जाहिवइदेवयाओ ठविआओ । तओ ते दुण्णि निच्चं उसहसामि-पडि मापूअणपरा इव धम्माऽणावाहाए कामभोगे मुंजेइरे । कया ते दुवे जंबूदीवजगईए जालकडगंमि पियाहिं सह अवरा सक्किसाणा इव कीलंति, कयाइ सुमेरुगिरिणो उज्जाणेसु नंदणाइवणेसु य सया पमुइयचित्ता पवणो इव अपडिबद्धा विहरिते, कयायण सासयपडिमाणं अच्चणाय नंदीसराइतित्थेसुं गच्छेइरे, सद्धाजुत्तसमणो शासगलद्धलच्छी णं हि इमं चिय फलं, कयाई ते महाविदेहखेत्तेसुं अरिहंताणं समोसरणे गंतूण सव्यण्णुदेसणासुहारसं पिवंति, कयाई ते चारणसमणेहितो धम्मदेसणं उक्कण्णा जुवाणहरिणा गीयमिव सुणेइरे, एवं ते सम्मत्तदंसणवंता अक्खीणकोसा विज्जाहरीबुंदपरिवरिआ धम्मत्थकामाणं अवाहाए रज्जं पालेइरे । ते उ कच्छ-महाकच्छपमुहा रायतावसा गंगाए दाहिणे तडंमि हरिणा इन वणे चरंता जंगमा तरवो इव वक्कलवसणधरा
१ कौशिकीविद्या । २ श्वपाकीविद्या ।
For Private And Personal
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहपहुणो पढमा भिक्खा। उव्वंतमिव गिहत्थाणं आहारं अफासंता चउत्थ-छटाइतवसा परिसोसिअधाउगं किसयरं 'रित्त-भत्थुवमं देहं धरता, पारणदिवहे वि जिण्णपण्णफलाई भुंजमाणा हिययममंमि भयवंत-पाय-पउम्माई झायमाणा अणण्णगइगा चिटंति । उसहपहुणो पढमा भिक्खा, सिन्जंसकुमारस्स पढम दाणं च
भयवंतो वि अज्ज-अणज्जदेसेमु निराहारो मोणेणं संवच्छरं जाव विहरमाणो इमं चिंतेइ-तेल्लेण पदीवा इय, वारिणा तरुणो इव पाणीणं सरीराई आहारेण च्चिय वट्टते । बायालीसभिक्खादोसेहिं अदोसिओ आहारो महुगरीए वित्तीए जोग्गकाले साहुणा गिण्डियव्यो, अइकंतदिणेसु इव अज्ज वि जइ वा आहारं न गिण्हेमि किंतु अभिग्गहेण जइ चिटिस्सामि तया अमुणो कच्छ- महाकच्छाइणो चउरो सहस्सा अभोयण-पीलिया इव अवरे मुणिणो वि सामण्णं चइस्संति एवं सामी मणंसि चिंतिऊण भिक्खत्थं तो चलिओ, कमेण पुरमंडलमंडणं गयपुरनयरं पाविओ ।
तंमि पुरंमि बाहुबलिपुत्तस्स सोमप्पहराइणो तणएण सेसकुमारेण तया सुमिणमझंमि परिओ सामलो सुवण्णगिरी मए खीरकुंभेहिं अहिसिंचिऊण अहिगो उज्जलो विहिओ ति दिटुं। तह सुबुद्धिसेटिणा आइच्चाओ किरणसहस्सं चुकं सेज्जसेण तत्थ निहियं, तेण सूरो वि अइभासुरो संजाओ त्ति पेखिअं । सोमजसेण राइणा एगो मुहडो वहूहिं परेहिं समंतओ रुद्रो परं सेज्जंसकुमारसहेज्जेण जयं पत्तवंतो त्ति विविखयं । तओ ते तिण्णि वि सहाए मझमि अण्णमण्णस्स सुमिणे निदिसंति, ताणं निण्णयं अजाणमाणा ते पुणो नियं नियं ठाणं गच्छित्था । तया सामी तयसुमिणनिण्णयं पयडीकाउं पित्र हत्थिणाउरनयरं भिक्खढे पविसेइ, तया सो उसहपह संवच्छरं निराहारो उसहलीलाए आगच्छमाणो संजायहरिसेहिं पउरजणेहि दिट्ठो, तो तेहिं उहाय उहाय ससंभमं धाविऊण धाविऊण देसंतरागयबंधुव्व सामी वेढिओ । को वि वएइ-हे भयवं एहि, अम्हाणं घराई अणुगिण्हसु, जओ हे देव ! वसंतूसवो इव दीहकालाओ तुमं निरिक्खिओ असि' । कोवि कहेइ-'हे देव ! हवणिज्ज वसणं जलं तेल्लं 'पिद्वायगो य सज्जियं, हे सामि ! पहाएसु, अम्हाणं पसीअसु । कोवि बोल्लेइ-हे नाह ! जच्चचंदण-कप्पूर-कत्यूरी-जक्खकद्दमाइदव्वाणं अप्पणो उवओग-गहणेण मम कयत्थेसु । कोवि साहेइ-हे जगरयण ! अम्हाणं रयणालंकरणाई नियंगाऽहिरोवणाओ अलंकुणेसु, हे सामि ! किवं करेहि । कोवि एवं
१ रिक्तभस्त्रोपमम् । २ पिष्टातकः-केशरादिसुगन्धिद्रव्यम् । ३ कृतार्थय ।
For Private And Personal
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए विष्णवेइ-हे सामि ! मज्झ गेहे समुवविसिकण दुऊलाई पवित्तेसु । कोई एवं बवेइदेव ! अम्हागं देवंगणोवमं कृण्णं गिण्हेसु, हे पहु ! तुम्हाणं समागमाओ अम्हे धण्ण म्ह । कोवि वएइ-हे रोयकुंजर ! कीलाए वि कएण पायचारेण किं ?, इमं सेलसरिसं कुंजरं आरोहेसु । को वि जंपेइ-हे विहु ! आइच्चहयसरिसे मम तुरंगमे गिण्हसु, 'आइत्थाऽगहणाओ अम्हे अजोग्गे कि विहेसि ?। कोवि वोल्लेइ-हे नाह । जच्चतुरंगमेहिं सहिए रहे गिण्डाहि, पायचारिम्मि पहुम्मि इमेहिं णणु किं काय ? । को वि विण्णवेइ-अम्हाणं असई पक्काई सहयारफलाई गहाहि, पणइजणं मा अवमण्णाहि । को वि भासेइ-इमाई तंबोलवल्लीपत्ताई कमुगाई च गिण्हेनु, एगंतवच्छल ! पसीएसु । कोइ एवं भासेइ-हे सामि ! मए किं नु अवरद्धं, जं अमुणंतो इब उत्तरं न पयच्छसि ? इअ पत्थिज्जमाणो अकप्पणिज्जत्तणेण किंपि अगिण्हतो पह चंदो रिक्खं रिक्खं पिव गेहं गेहं उवेइ । तया पच्चूसकाले नियमंदिरसंठिओ सेज्जंसो पक्खीणं पिव पउराणं कोलाहलं सुणेइ । 'किं एयं' ति पुट्टो वेत्तियपहाणो पुरोहोऊण कयंजली इअ विष्णवेइ-जो नरिं देहिं पिव मउडफासियभूयलं पायपीटपुरओ लुढंनेहिं दिढभत्तिमंतेहिं इंदेहिं सेविज्जइ, जेण भाणुणा पयत्था इव लोगेसु इकाणुकंपाए आजी विगोवाय-कम्माई दंसिआई, तया पव्वज्जं गिहिउं इच्छमाणेण जेण नियसेसा इव इमा भूमी विभइत्ताणं भरहाईणं तुम्हाणं च दिण्णा, जो सयं सव्यसावज्ज-परिहारो कम्मट्टग-महाक-सोसणगिम्हाऽऽयवसरिसं तवं गिहित्था,वयाओ आरंभिऊण अयं नाहो नीसंगो ममयारहिओ निराहारो चलणेहिं महिं पावितो विहरेइ । सूरायवाओ नो उबिएइ, छायं नाणुमोएइ, अयं सामी गिरिव्य उभयत्थ वि तुल्लो चिय अस्थि । अयं सीयाओ न विरज्जइ, असीए य न रज्जइ, वज्जदेहो इव सामी जहिं तहिं च अवचिट्ठइ । जुगमेतं निहियदिट्ठी कीडियंपि अमदंतो संसारकरिकेसरी पायचारं एसो कुणेइ । पच्चक्खं निदेसणिज्जो तिजगदेवो अयं तुम्ह पपियामहो सोहगावसाओ इह आगओ अस्थि । अणुगोवालं गावीणं पिव अमुं सामि अणुधावंताणं सयलपउराणं एसो अहुणा महुरो कल-कलसदो मुणिज्जइ । आगच्छंतं पहुं दणं जुवराओ वितंमि खणंमि ‘पाइक्के वि अइलंघमाणो पायचारेण धावेइ, छत्तोवाणहं परिचइता जुवराए धावमाणे छत्तोवाणहरहिया परिसा तस्स छाया इव अणुधावेइरे । संभमाओ उल्ललंत-चवलकुंडलो सो युवराओ सामिणो अग्गे पुणो बाललील कुणंतो इव सोहेइ, गिहंगणसमागय-सामिणो पायपंकए लुढिऊण सो सिज्जंसकुमारो भसल-भमकारीहि केसेहि पमज्जेइ, तओ सो उहाय
१ आतिथ्या' । २ क्रमुकाणि-पूगीफलानि। ३ ऋक्षम्-नक्षत्रम्। ४ वैत्रिक -द्वारपाल । ५ उद्विजते । ६ पदातीन् । ७ छत्रोपानहम्। ८ पर्षद् ।
For Private And Personal
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिज्जंसकुमारस्स पढमं दाणं ।
८९
जगसामिस्स पयाहिणतिगं विहेऊण हरिस- अंसुजलेहिं चलणे पक्खालितो इत्र नमेइ, ओ सो पुरओ उट्ठा ओरो पुष्णिमाचंद मित्र हरिसेण सामिणो मुहपंकयं पेक्खेइ, पेक्खिऊण 'मए एरिसं लिंग कत्थ वि दिट्ठे' ति चिंतमाणो सो विवेगतरुस्स बीयं जाइस्सरणं पावेइ, एवं च णायं जं पुव्त्रविदेहमि अयं वइरनाहो भयवं चक्कट्टी होत्था तया अहं इमस्स सारही संजाओ, तंमि भवंमि सामिणो वइरसेणो नाम पिया एरिसं तित्थयरलिंगं धरितो मए दिट्ठो, तस्स वइरसेणस्स पायपरमंते सो वइरणाभो पव्वज्जं fforcer, अपि इमस पिओ दिक्खं गहियवंतो । वइरसेणस्स अरिहंतस्स मुहाओ अहं इअ सुणित्था एसो वइरणाहो भरहखेत्तंमि पढमतित्थयरो होहि ' । तओ अमुणा सामिणा सह पाणो भवे अह भमिओ । अहुणा एसो सामी मज्झ पपियामहो Es | समत्त जगपाणीणं मं च अणुगहिउँ पच्चक्खं मोक्खो इव समागओ एस सामी अज्ज मए पुण्णोदएण दिट्ठो । एत्यंतरंमि केणइ पुरिसेण नव- इक्खुरस संपुण्णा घडा हरिसेण कुमारस्स पाहुडंमि दिष्णा । तओ जाईसरेण विष्णायसुद्धभिक्खादाण विही सो सिज्जंस - कुमारो पहुं वएइ - 'भयवं ! कप्पणिज्जो अयं रसो गिहिज्जउ । पहू वि अंजलि काऊण पाणिपत्तं घरे, सो वि सिज्जंसकुमारो इक्खुरसकुंभे उक्खिवित्ता उवत्ता भगवंत करपत्तंमि रसं निक्खेवेइ, भगवओ पाणिपत्तमि भूइट्टो वि रसो माइ, परंतु सिज्जंसस्स हियए हरिसो न मायइ । तया सामिणो अंजलिंमि गयणं मि लग्गसिहो इक्खुरसो थिणीभूओ थंभिओ होत्था, 'पहवो खलु अर्चितणिज्जपहावा हुति' । तओ तेण भगवया तेण रसेण पुणो मुरासुरनराणं नयणेहिं भगवतस्स दंस - णाऽमियरसेहिं च पारणं कयं । तया सिज्जस सेयाणं पसिद्धिकरा "वेयालिआ इव गयणे पडणायबुढिपत्ताओ दुंदुहीओ नदति । आणंद- संभूय - जण - नेत्त - अंबुट्टी हिं समं देवकरणबुडीओ सिज्जसमंदिरंमि संजायंति । सामिचरणपवित्तियं पुढवि पूइउं पिव आगासाओ देवा पंचवण्ण पुष्पबुद्धिं पितणेइरे । तया सुरा सयलकप्परुक्खकुसुम-णीसंदिरेहिं पिव संचिएहिं गंधंबूहिं बुद्धिं कुणंति | सुरवरेहिं पयासंतविचित्तअन्भमयं पित्र गयणं कुर्णतो चामरसरिसो वेलुक्खेवो किज्जइ । एवं वइसाहसुक्कतइयाए तं दाणं अक्खयं आसि, तओ 'अक्खयतइय' त्ति पव्वं अज्जावि पवट्टइ । इमाए ओसप्पिणीए भरहखेत्तंमि असेसववहारनयमग्गो जह उसहसामित्तो पत्तो तह अत्र - fe दाणधम्मो सिज्जंसकुमाराओ पयडीभूओ । अह सामिणो पारणाओ देवाणं च "संपायाओ विम्हिया रायाणो अन्ने य पउरा सिज्जसमंदिरे समागया । ते य कच्छ-महा
१ चकोर :- पक्षिविशेषः । २ स्त्यानोभूतः - कठिनीभूतः । ३ श्रेयसाम् । ४ वैतालिकाः - स्तुतिपाठकाः ।
५ सम्पातात् आगमनात् ।
१२
For Private And Personal
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिप
कच्छाइणो खत्तियतावसा सामिपारणवत्तासवणेण अच्चंतहरिसा तत्थ आगच्छति । रायाणो नागरा य अण्णे जणा जाणवया यावि पुलगुप्फुल्लदेहा सिज्जंसकुमारं इमं ववेइरे भो भो कुमार ! धण्णो सि, नराणं सिरोमणी असि, जं तुमए सामिणा इखुरसो गाहिओ। अम्हेहिं सव्वस्सं पि दिज्जमाणं न गहियवंतो, तिणसमं पि न मण्णिय, अम्हासु पह न पसण्णो। संवच्छरं गामाऽऽगरनयराऽड वीओ अडंतो सामी कास वि आतित्थं न गिहित्था, भत्तिबहमाणीण अम्हाणं धिरत्थु, वत्थुगहणं दूरे अत्यु, 'पासाएसु विस्सामो दूरे सिया, अज्ज जाव वायाए वि सामी अम्हे न संभावित्था । पुत्त व्व अणेगसो पुव्वलक्खाइं अम्हाणं जो पहू पालगो होऊण एण्हि अपरिचिओ इव अम्हासु वट्टइ । तया सेज्जंसो ताणं एवं वएइकिं एवं बुच्चइ ?, जो सामी पुन्वमिव परिगहपरो नरिंदो न, इयाणि सामी भवाऽऽवडाओ निवट्टिउं कयनिस्सेस-सावज्ज-वावार-विरई मुणी वट्टइ । जो भोगेच्छू सो सिणाण-अंगराग-नेवत्थ-वत्थाणि अंगीकरेइ, तो विरत्तस्स सामिस्स हि तेहि किं ? । जो कामविवसो जणो सो हि कण्णगाओ गिण्हेइ, जियमयणस्स पहुणो कामिणीओ कामं पाहाणसरिसाओ संति । जो महीरज्जं इच्छई सो हत्थितुरंगाइणो गिण्हेइ, संजम-सामञ्जसालिणो भत्तुणो त दड्ढवत्थं पिव । जो हि हिंसगो सो सचित्तं फलाइयं गिण्हेइ, अयं सामी उ अहिलजंतूणं अभयपदायगो अस्थि । एसो जगवई एसणिज्जं कप्पणिज्ज पासुगं च अन्नाइं गिण्हेइ, परंतु मुद्धा भवंतो तं न हि जाणेइरे । तो ते युवरायं वयंति-युवराय ! पुरा सामिणा जं किंचि वि सिप्पाइअं जाणाविरं तं चिय जणा जाणेइरे, इमं भत्तुणा न जाणावियं, तओ अम्हे न जाणामो, तुमए पुणो जं कहियं, तं कुओ भवया जाणियं ति अम्हाणं संसिउं अरिहेसि । तो कुमारो वाहरेइ-लोगा! गंथदसणाओ बुद्धी इव भगवंतदसणाओ मम जाईसरण समुप्पणं, अमुणा सामिणा सद्धिं किंकरो गामंतराइं इव अहं देवलोगमच्चभवेसुं अटू जम्मतराणि परिअहित्था, इओ भवाओ अइकंततइयभवमि पहुणो पिया महाविदेहभूमीए वइरसेणो तित्थयरो होत्था । तस्स अंतियंमि एसो सामी पच्छा पुणो अहं पि पव्वइओ, तं एयं सयलं जाइस्सरणाओ मए णायं । तह मज्झ तायपायाणं सुबुद्धिसे द्विणो वि य तिहं पि सुमिणाणं फलं अहुणा पच्चक्ख संजाय,-मए सुमिशूमि जं सामो मेरू दिट्ठो खालिओ य, तेण सो हि तवक्खीणो सामी इक्खुरस
१ प्रासादेषु-गेहेषु । २ प्रसन्नो : भूत्वा आनन्दं न समपादयेत् । ३ साम्राज्य । ४ दग्धवस्त्रवत् । ५ क्षालितः ।
For Private And Personal
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बाहुबलिणो वंदण? आगमणं । पारणाओ विराइओ । तह रण्णा अरीहिं सह जुज्झमाणो जो सुहडो सुमिणमि दिट्टो तेण सो सामी मए कारियपारणगसहेज्जाओ परीसहे जिणित्या । तहा सुबुद्धिसेट्ठिणा आइच्चमंडलाओ किरणसहस्सं चुयं जं च दिटुं, मए तं तत्थच्चिय ठवियं, तओ सो अक्को अहिगं भासियवंतो। एत्थ एसो भगवंतो आइच्चो, किरणसहस्सं तु केवलनाणं, भद्रं तं अज्ज मए पारणेण जोइयं, तेण एसो सामी दित्तिमंतो संजाओ' एयं सोच्चा ते सव्वे सिज्जंस साहु साहु त्ति भासमाणा पमुइया नियनियठाणं गया। कयपारणगो सामी सिज्जंसमंदिराओ निग्गंतूणं तओ अण्णत्थ विहरेइ, छउमत्थतित्थयरो हि एगत्य ठाणमि न चिटेज्जा । भगवंतपारणहाणं न को वि अइक्कमेज्ज त्ति चिंतिऊण तत्थ थाणंमि सिज्जंसकुमारो रयणमइअं पीढगं रयावेइ । भत्तिभरनमिरो सिज्जंसकुमारो सक्खं पहुणो पाए इव तं रयणपीढं तिसंझं पि पूएइ । लोगेण किं एयं ति पुट्ठो सोमप्पहतणओ 'इमं आइगरमंडलं' ति तं जणाणं संसेइ। तओ जत्थ जत्थ पर भिक्खं गिण्हेइ तहिं तहिं च लोगो पीढं कुणेइ, तं च कमेण 'आइच्चमंडलं' ति पसिद्धं जायं । उसहप्पहूणो बहलोदेसे गमणं बाहुबलिणो वंदणटुं आगमणं च----
एगया सामी विहरमाणो कुंजरो निउज पिव बहलीदेसे बाहुबलिणो तक्खसिलापुरीए समीवं समागओ।
तीए नयरीए बाहिरुज्जाणे पहू पडिमाए संठिओ । तया उज्जाणपालगो गंतूणं बाहुबलिस्स तं वुत्ततं निवेएइ, अह तक्खणे बाहुबलिनरिंदो पुरारक्खगं आदिसेइनयरमज्झमि विचित्तं हट्टसेणिसोहाई कुणिज्जउ ति । तया नयरंमि पए पए लंबमाण-'महालंवि-चुंविय-पहिय-मउलिया कयली-थंभ-तोरणमालाओ सोहंते, भगवंतदसण-समागय-सुराणं विमाणाणि इव पइ-मगं रयणभायणभासुरा मंचा ठविया संति, तह नयरी परण-अंदोलिय-उद्दामपडाया-सेणिमिसाओ सहस्सहत्थेहि नच्चेइ इव, अभिओ नव्वकुकुंमपाणीयच्छंटाहिं सज्जो रइयमंगलिय-अंगरागा इव पुढवी रेहइ । भयवंतदसणुकंठाससिसंगमाओ तयाणिं तं नयरं कुमुयवणखंडव्व वियसि होइ । पभायंमि सामिदंसणाओ अप्पाणं लोग च पवित्तइस्सामि त्ति इच्छंतस्स बाहुबलिस्स सा रयणी मासोवमा संजायइ । जगप्पर तीए ईसि विभायाए रयणीए पडिमं पारित्ताणं पवणो व कत्थइ अण्णत्थ गओ । पभाए पहुदंसणाय निग्गच्छतो बाहुवलिनरिंदो
१ फलगुच्छचुम्बित-पथिकमौलिकाः ।
For Private And Personal
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९२
सिरिउसहनाहचरिए
भूइट्ठेहिं भक्खरेहिं इव निवद्धमउडेहिं महंतेहिं मंडलेसरेहिं परिओ परिवारिओ, उवायाणं गेहेहिं पित्र सरीरधारि - अत्थसत्येहिं पिव असुरगुरुप मुहसरिसेहिं बहूहिं वरिहिं मंतीहिं वरिओ, गूढपक्खेहिं 'पक्खिराएहिं पित्र जग-लंघण - जंघालु एहि लक्खसंख - तुरंगमेहिं 'वसुं विराइओ, सनिज्झरेहिं गिरीहिं पिव झरंत - मय -जलासार - - समिअपुढविरेहिं उगेहि गयरा एहिं सोहिओ, असूरदंसणिगाहिं पायाल - कण्णगाहिं पिव सहस्ससो वसंतसिरिपमुह - अंतेउरीहिं संवरिओ, रायहंस - सहियाहिं गंगाजउणाहि पैयागुब्व सचामराहिं वारंगणाहिं सेविय-पासओ, पुण्णिमारयणिचंदेण सिहरीव अहमणोहारिउवरित्थिय - धवलच्छतेण सोहिओ, पडिहारदेवेण देविंदो व सुवण्णदंड हत्थेण पडिहारेण अग्गओ सोहिज्जमाणपहो, सिरिदेवीए तणएहिं व रामभरणभूसिएहिं तुरंगारूढेहिं असंखेज्जेहिं पउरेहिं इन्भेहिं अणुसरिज्जमाणो, जोव्वणवंत सीहो पव्त्रयसिलापि पिव सुरिंदसरसो सो भद्दगयरायसंधमा रूढो, चूलाए मंदरो इव तरंगीभूय किरणेण रयणमयमउडेण सिरंमि विरायमाणो, वयणस्स सिरीए जिया जंबूदीवस्स दोण्णि चंदा सेवणत्थं समागया इव मुत्तामइयकुंडलाई धरमाणो, लच्छीए मंदिरंमि वप्पसरिसं थूलमुत्तामणिमइयं हारलट्ठि हिययमि घरंतो, भुयतरुणो उच्चएण दिढं नवलयावेढणं पिव बाहूमूलेतुं जच्च जंबूणय केऊरे धरंतो, लायण्णसरियाए तीरवट्टिण -च्छडासंनिहे मणिबंधेयुं मुत्तामणिमइए कंकणे धरमाणो, फणि- फणस रिसपाणीणं दुण्णि महंतमणिणो इव कंतिपल्लवियगयणे दोण्णि अंगुलायगे धरतो, देहे सिरिचंदणविलेवणाओ अदंसणिज्ज सरीरवसणभेषण अंगलग्गमुहुमसेय-वत्थेण सोहिओ, पुण्णिमामयंको चंदिमं पित्र गंगात रंग-निगर-फद्धं कुणतं पडं घरंतो, नाणा - घाउ - मइअ - भूमीए निसेविओ अयलुव्व विचित्त-वण्ण-रुइरेण 'अंतरिज्जेण रोइओ, सिरीणं आकरिसणे कीलासत्यमिव महाबाहू सो पाणीहिं अंकुसं "वद्यावितो, बंदि - बुंदजयजयाराव - पूरिय - दिसामुहो सो सामिपायप वित्तस्स उववणस्स अंतियं उवागओ | अंबराओ गरुलो व्व सो बाहुबलिनरिंदो करिखधाओ ओरोहिता छत्ता चइऊण तं उज्जाणं पविसेइ, पविसिऊण तं उज्जाणं चंदर हिंयं वोममिव सुहारहियं च सुहाकुंडमिव सामिरहियं पासेइ, तओ पहुमुहचंद दंसणाऽऽउरो नयणाणंददाइणो पूयणिज्जपाया भगवंतो कत्थ संति त्ति सव्वे उज्जाणवालगे पुच्छेइ । ते वयंति - जामिणी safar अग्गे कत्थवि गओ त्ति जाव कहिउं अम्हे आगच्छामो ताव देवो समागओ ।
1
२ पक्षिराजैः- गरुडैः । २ जङ्घालै: - वेगवद्भिः । ३ विश्वकू । ४ प्रयागवत् । ५ वसनभेदेन - वस्त्रभेदेन । ६ अन्तरीयेण - अभ्यन्तरवस्त्रेण रोचितः । ७ वर्तयन् भ्रमयन् ।
For Private And Personal
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
wwwwwwwvvvvvvNHAvvvwww
पहुणो अदंसणम्मि बाहुबलि स्सपच्छायावो । सामिणो अदंसणे बाहुबलिणो पच्छायावो--
एयं सोचा 'तम्मंतो तक्खसिलावई हत्यविण्णसियचिवुओ बाहंचियलोयणो इमं चिंतेइ-परिजणेहि समं पहुं पूइस्सामि ति मम मणोरहो हिययंमि ऊसरे बीयं व मुहा जाओ। लोगाणुग्गहकरणिच्छाए चिरं कयविलंबस्स मम धिरत्थु, निय-अत्थभंसेण इयं मुक्खया जाया। सामिपाय-पउमावलोयणे अंतरायकारिणी इयं वइरिणी रत्ती, तं धिरत्यु, समए य एरिसी मई समुवण्णा तं पि धिरत्थु । जओ सामि न पासामि तओ विभायंपि अविभायं, स भाणू वि अभाण, नेत्ता वि अनेत्ता चिय । एत्थ उज्जाणे तिभुवणेसरो पडिमाए संठिओ, अयं पुणो बाहुबली उ निल्लज्जो पासायंमि सुवइ । अह चिंता-संताण-संकुलं बाहुबलिं दणं मंती सोग-सल्लुद्धरणसमत्थवायाए वएइइह आगयं सामि न पासीअ त्ति किं सोएसि ?, जओ तुम्ह हिययंमि सो पहू निच्चं वसिओ एव, तह इह कुलिसंऽकुस-चक्क-कमल-ज्ज्ञय-मच्छाइलंछिएहिं सामि-पायविन्नासेहिं दिटेहिं भावओ सामी दिट्ठो चिय इअ मंतिवयणं सोचा अंतेउरपरिवारसहिओ सुणदातणओ सामिणो ताई पाय-पडिविंबाई भत्तीए वंदेइ, एयाई पयाई मा कोवि अइक्कमेउ त्ति वियारिऊण बुद्धीए तत्थ बाहुबली रयणमइयं धम्मचक्कं विहेइ, तं च अट्ठजोयणवित्थारं एगं जोयणं उच्चयं सहस्साऽरं सहस्सकिरणस्स अवरं वि पिव भाइ । बाहुबलिणा कयं तं धम्मचक्कं अइसयसालिणो तिजगपहुणो पहावाओ देवाणंपि दुक्करं जणेण दिडं, सो बाहुबली नरिंदो तं धम्मचक्कं सव्वओ आणीएहिं पुप्फेहिं तह पूएइ, जह पउरेहिं पुप्फाणं गिरी इव संलक्खिज्जइ, तत्थ पवरसंगीयनाडयप्पमुहेहिं उब्भडं अट्ठाहियामहूसवं नंदीसरे सक्को विव सो कुणेइ, तत्थ आरक्खगे पूअणकारगे य स बाहुबलीनरिंदो आइसिऊण धम्मचक्कं नमसिऊण य नियं नयरिं गच्छेइ । उसहसामिणो केवलणाणुप्पत्ती--
__ भयवंतो वि पवणो इव अपडिबद्धो अक्खलंतो नाणाविहतवनिरओ विविहाभिग्गहोज्जो मउणवयधरो जवणा-ऽडंब-इल्लाइमिलेच्छ देसेसु अणज्ज-पाणिणो दंसणेणावि कल्लाणं कुणंतो उवसग्गेहि अफासिज्जमाणो परीसहे य सहमाणो वरिसाणं एगं सहस्सं दिवसलीलाए पुढवीए विहरेइ । विहारकमेण सो उसहज्झो भयवंतो अउज्झामहापुरीए पुरिमतालाभिक्खं उत्तमं साहानयरं समागच्छेइ, तस्स उत्तरदिसाए बीयं नंदणं व सयडमुहं उज्जाणं सो पहू पविसेइ, तत्थ नग्गोहतरुणो हिलुमि
१ ताम्यन् । २ हस्तविन्यस्त । ३ बाष्पाश्चित ।
For Private And Personal
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए कय-अट्ठमतवो पडिमासंठिओ अपमत्ताभिहाणगुणहाणं पविसेइ, तओ य अपुव्यकरणमारूढो पढमं पुहुत्त-वियक्कजुयं सवियारं मुकज्झाणं पडिवज्जेइ, तओ अनियटिगुणद्वाणे बायरकसाए खयं नितो तत्तो अ सुहमसंपरायगुणवाणे सुहुमलोहं खयंतो खणेण जगगुरू खीणकसायत्तणं पावेइ, खीणमोहगुणट्ठाणस्स चरिमसमए बीयं एगत्तवियकजुयं अवियारं सुक्झज्झाणं खणाओ आसासेइ तेण झाणप्पहावेण पंच नाणावरणाई सणावरणचउक्कं पंच अंतराए यत्ति सेसघाइकम्मं विणासेइ, अह वयाओ परिससहस्से गए फग्गुण-किण्ह-एगारसीए उत्तरासाढानक्खत्तेण सद्धिं चंदे जोगमुवागए पभायकालंमि असेसं भुवणत्तयं करत्थियमिव पयासमाणं तिकालविसयं केवल नाणं पहुस्स समुप्पज्जेइ । एयंमि समए
दिसा पसण्णमावण्णा, वायवो सुहृदाइणो। नारगाणमवि तया, खणं संजायए सुहं ॥
अह सामिकेवलनाणमहसवकम्मकरणहूँ ताणं पेरिउ पिव असेसाणं इंदाणं आसणाई कंपेइरे, तओ नियनियविमाणवासिदेवाहवणढे दुईओ विव इंदलोगेमुं सज्जो महुर-सदाओ महा-घंटाओ नदंति । सामिपायपउमगमणेच्छुसकस्स पुरओ एरावणो देवो चिंतामेत्तेण उवचिढेइ, तया सो सामिणो मुहचंददंसणटं जंगमत्तणं पत्तो मेरू इव लक्खजोयणपमाणदेहेण विरायंतो, हिमधवलाहिं अंगप्पहाहिं समंतओ चंदणचच्चियमिव दिसं विलिपंतो, अइसुगंधीहिं गंडस्थलगलंत-मय-जलेहि सगं-ऽगणभूमि कत्थरीगुच्छ-चिन्हियं समायरंतो, 'तालविंटेहि पिव लोल-कण्ण-ताले हिं कवोल-तल-समावडंतगंधंऽधीभूय-भसलपति निवारितो, कुंभत्थल-तेय-पराभूय-बाल-मायण्ड-मंडलो, आणुपुब्बी-पीण--बट्ट-सोंडाऽणुकय-नागराओ, महुसरिसनेत्त-दसणो तंवपत्तनिह-तालुओ भंभानिह-चट्ट-मुह-गीवो विसालसरीर-अंतरालभागो आरूढधणुहसरिस-पिद्विवंसो चंदमंडल-संनिह नह-मंडलमंडिओ, सुगंधि-दीहर-नीसासो चल-दिग्यसुंडग्ग-भागो दीह-ओढपल्लव-मेहणपुच्छो, चंदाऽऽइच्चेहि मेरू इव दोसुं पासेसु घंटाहिं अंकिओ, देवतरुकुसुम-वेडिअं कच्छानाडि धरितो । तस्स य सुवण्णपटुंचियभालाई अहमुहाई अढदिसासिरीणं विलासभूमीओ इव छज्जते । मुहे मुहे 'तिरिच्छा-ऽऽयओन्नया दिढा दंता महगिरिणो दंतगा इव पयासिरे, दंते दंते वासहरे वासहरे दहो इव साउ निम्मलजला पुक्ख
१ तालवृन्तैः । २ भ्रमरपङ्क्तिम् । ३ नखमण्डल । ४ दीर्घनिःश्वासः । ५ मेहनम् पुरुषलिङ्गम् । तिरश्चीनायतोन्नताः ।
For Private And Personal
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देवकयसमोसरणं । रिणी अत्थि, पुक्खरिणीए पुक्खरिणीए अदठ कमलाई जलदेवीहिं जलाओ बाहिरं कयाई मुहाई पिव रेहंते, कमले कमले अट्ठ विउलाई दलाई कोलंतदेवंगणा-वीसामअंतरदीवाई पिव रायंते, दलंमि दलंमि 'पिहं पिहं चउबिहाभिणएहिं सहियाइं अट्ठ नाडगाइं अग्वेति, पइनाडयं च सुसाउ-रसकल्लोल-संपत्तिजुआ ओज्झरा इव बत्तीसं “पत्ताई संति । तओ एयारिसं तं गयवरं कुंभ-ऽग्ग-च्छण्ण-नाभिओ सपरीवारो सक्को अग्गासणे समारोहेइ । आसीणपरिवारसहियवासवो सो वारणाहिवो सयलसोहम्मकप्पो विव तओ चलेइ, सो पालगो इव कमेण नियदेहं संखिवंतो उसहसामिपवित्तियं तं उज्जाणं खणेण पावेइ, अन्ने वि अच्चुयाइणो इंदा देवबुंदेहिं समं अहमहमिगाए सिग्धं तत्थ आगच्छेइरे । समोसरणं
इओ समोसरणस्स एगजोयणपमाणभूमि अहिमाणरहिया वायुकुमारदेवा सयं पमज्जति, मेहकुमारदेवा गंधंबु-बुट्ठीहिं पुढवि सिंचंति, तइया समागमिस्समाणस्स पहुणो 'सुगंधिबाहेहिं धृव-अग्घदाणाय उज्जया इच भूमी अग्घेइ । वंतरदेवा उग्गयअंसूहि सुवण्ण-माणिक स्यणपाहाणेहि भत्तीए अप्पाणं पिच तं वसुहायलं बंधंति, तत्थ ते देवा भूमितलाओ उग्गयाई व हिट्टमुह-विटाई पंचवण्णाई सुगंधीई पुप्फाई विकिरंति, तह दिसाणं कंठाभरणभूयकंठिगा इव चऊमुं दिसामुं रयण-माणिक्क-हिरण्णेहिं तोरणाई विउव्वंति । तत्थ थिआओ स्यणमइअसालभंजिगाओ अण्णुण्ण- देह-संकंतपडिविवेहिं सहीहिं आलिंगियाओ इच भासेइरे, तेसु निद्ध-इंदणीलमणिघडिया मगरा 'पणासंत-मयरकेउ-चत्त-निय-चिन्ह-भम-पयायगा छज्जंते, तहिं च सेयच्छत्ताणि भगवंत केवल-नाणुब्भवहरिसेण दिसाणं हासा इच अग्घेइरे, तत्थ झया अइपमोयाओ संयं नहिउं इच्छंतीए भूमिदेवीए उत्तंभियाओ भुयाओ इव विरायंति, तेसिं तोरणाणं हिटुंमि बलिपट्टेसु इव उच्चएहिं सत्थिगपमुहाईणि अट्ठमंगलस्स चिन्हाणि भासेइरे । तत्थ समवसरणे वेमाणियदेवा रयणगिरित्तो आणीय मेहलं पिव उवरियणपढमं वप्पं रयणमइअं निम्मेति, तत्थ नाणामणिमयाई कविसीसगाई अंमूहि गयणं चितवण्णअंसुकं कुणताई पिव सोहेइरे । जोइसियदेवा तत्थ मज्झभागंमि पिंडीभूय-निय-देह-तेएहि पिव सुवण्णेहिं बीयं पायारं कुणंति, तत्थ य सुरासुरवहुमुहदंसणटुं रयणदप्पणा इव रयणेहिं कविसीसगाई रएइरे । बाहिरभागंमि भवणवइदेवेहि भत्तीए रुप्पमइओ तइओ पागारो मंडलीभूओ वेयड्ढगिरी इव विरइओ, तस्स उवरि विसालाई कविसीसगाई
१ पृथक् पृथक् । २ राजन्ति । ३ निर्झराः । ४ पात्राणि । ५ सुगन्धिवाष्पैः । ६ प्रणश्य ।
For Private And Personal
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९६
सिर सहनाहचरिए
देववावीजले सुवण्णमइआई पंकयाई इव रेहति । वप्पत्तयमई सा समोसरणभूमी भवणाहिवइ - जोइसिय-वेमाणिय- देवसिरीणं एक्किक्ककुंडलसरिसा विभाइ । तत्थ पडागादविराइआ माणिकतोरणा किरणजालेहिं विरइयावरपडागा इव संति । पइवप्पं च चत्तारि गोपुराई चउव्विहधम्मस्स कीला - च - वायायणा इव पयासिंति, दुवारे दुबारे वंतरामरेहिं इंदनीलमणिथं भाइय- धूम- - लयाउ मुंचतीओ धूवघडीओ मुक्काओ, तह तेहिं पदुवारं 'दुवारच उकधरो समोसरणपागारो इव चउदारवई सुवण्णपंकया बावी विउन्त्रिया, बिइयपागारमज्झमि उत्तरपुरच्छिमदिसाए सामित्रीसामनिमित्तं ते देवा देवच्छंद विउन्विरे । तत्थ पढमवप्पस्स पुन्नदुवारंमि उभयपासेसुं दृष्णि सुवण्णवण्णा माणि देवा दुवारपाला चिर्हति, तस्स च्चिय दाहिणदार - उभयपासेसुं दोणि सेयवण्णा वंतर देवा अण्णुष्ण पडिविंविया इव दुवारपालगा चिहेइरे, तरस य पच्छिमदारे उभयपासाओ दुवे रत्तवण्णा जोइसियदेवा संझाए ससि - रविणो इव दुवारपाला संचिति, तस्स य उत्तरदुवारपासेसुं दुण्णि किण्हवण्णा भवणाहिवइदेवा समुण्णया मेहा इव पडिहारा चिट्ठेइरे । वीयपागारे yoवकमेण चऊसु वि दुवारेसु अभय - पास - अंकुस - मुग्गरहत्थाओ कमेण य चंदकंत - सोणमणि- सुवण्ण- नीलमणि पहाओ जया विजया अजिया अवराइया य देवीओ चिति, अंतिमपायारे पइदुवारं तुंबुरू खट्टंगधरो नर - सिर- मालाधरो जडा-मउडमंडिओ इअ चउरो देवा पडिहारा चिट्ठेइरे । समोसरणस्स मज्झभागमि वंतरदेवा रयणतिगोदयं उद्दिसंतं पिव कोसत्ति गुच्चयं चेइयतरूं विउव्वंति, तस्स य हिस्टंमि विविहरयणेहिं पीठं विहेइरे, तस्स य पीढस्स उवरिं अपडिम- मणिमयं * छंद कुणंति, तस्स य मज्झभागमि पायपीढिगासहियं सव्वसिरीणं सारं इव रयणसिंहासनं रइरे, तस्स य सिंघासणस्स उवरिं सामिणो तिजग - पहुत्तण- सूयगचिन्ह मित्र निम्मलं छत्तत्तयं ते विउव्विति, तत्थ य सीहासणस्स दोस्रु पासेसु दुण्णि जक्खा fare अमायंते बाहिरभूए सामिभत्तिभरे इव दोणि चामरे धरेइरे । तओ समोस रणदुवारंभि अच्चन्भुयपहाभासियं सुवण्णपंकयसंठियं धम्मचक्कं विउव्विति, तत्थ अन्नं पिजं तं सव्वं वंतरदेवा विहेइरे, जओ साहारणसमवसरणंमि ते देवा अहिगारिणो ।
Acharya Shri Kailashsagarsuri Gyanmandir
अह पभायकाले चउव्विहदेवाणं कोडीहिं परिवरिओ भयवं समोसरिउं चलेइ, तया सुरा सहस्सपत्ताईं सुवण्णमइयाइं नवकमलाई रयंति रइत्ता सामिणो य पुरओ वेरे, पहू ताणं दो दोसुं सुवण्ण-पंकरसुं पयन्नासं विहेइ, देवा य सेसाई कमलाई आसु आसु पुरओ संचारिंति, एवं संचरंतो सामी पुत्रदुवारेण समोसरणं पविसेइ, तओ
१ स्तम्भावित । २ द्वारचतुष्कभृत् । ३ अशोकतरुम् । ४ छन्दकम् - वेदिकाकारासनविशेषम् ।
For Private And Personal
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इंदक थुई ।
जगणrst arrerate पयाहिणं कुणेइ 'नमो तित्थस्स' त्ति वोत्तूण जग मोहंधयारविच्छेदत्थं सूरो पुव्वायलमिव पुव्वमुहो पहू सिंघासणं आरोहेइ, तक्खणंमि अण्णासु वि ती दिसासुं वंतर देवा रयणसोहासणत्थाई तिष्णि भगवंतपडिबिंबाई करिंति, ते देवा पहुस्स अंगुस्सावि सरिसरूवं निम्मिउं न समत्था, पुणो ताणि पडिबिंबाई सामिपहावओ पहुरुवसरिच्छाई जायंते । तया पहुणो सिरपच्छाभागे पगासमइयं भामंडलं पयडीहोइ, जस्स पुरओ सूरमंडलं खज्जोयवालो इव सिया । गयणे
देहं चउरो विदिसाओ भिसं मुहरंतो मेहुव्व गहीरो दुदुही नएइ । 'धम्मंमि अयं भगवं एक्को चिय सामी' इअ उड्ढीकयभुओ रयणमइओ झओ पहुणो अग्गम्मि विराes |
Acharya Shri Kailashsagarsuri Gyanmandir
अह सोहम्मकपिंदो, नमंसित्ता कयंजली | रोमंचिओ जगन्नाहं, इअ थोडं पयट्टइ ॥
अह वेमाणि देवीओ समोसरणम्मि पुव्वदुवारेण पविसित्ता पयाहिणतिगं काऊण तिथनाहं तिथं च नमिऊण पढमपागारंमि साहूणं साहूणीणं च ठाणं पमोचूणं तयंतरम्मि पुग्वदाहिण दिसाए उड़ढत्थि चिट्ठति, भवणवइ - जोइसिय-वंतर- देवंगणाओ दाहिणदारेण परिसिऊण तेण विहिणा कमेण दाहिण - पच्छिमदिसिभागे चिहिरे, भवणवइ - जोइसिय वंतरसुरा पच्छिमदुवारेण पविसिय पुव्वविहिणा वायव्वदिसाए संचिट्ठेइरे, वैमाणियदेवा नरा नारीओ य उत्तरदिसादारेण पविसिउआण तेण च्चिय विहिणा उत्तरपुरस्थि अवचिट्ठेइरे । तत्थ समोसरणंमि पढमं समागओ अप्पड़िओ सो महअिं समागच्छंतं नमेइ, सोवि महडिओ पुव्वं समागयं अप्पढिअ साह - म्मियत्तणेण नमतो चिय गच्छेइ । तत्थ समवसरणंमि कास वि नियंतणं न सिया, विका न, विरोहीणं पि परुप्परं मच्छरियं न भयं च न होज्जा । बिइयपागार - व्यंतरे तिरिअंचा चिद्वंति, तइयपागारमज्झम्मि वाहणाई संति । तीयपागारवा हिरभागम्मि तिरिय-नर-देवा के वि पविसंता केवि य निग्गच्छंता हुति ।
इंदकय सहजिणथुई—
९७
सामि ! बुद्धिहीण अहं कत्थ ? कत्थ य तुमं गुणगिरी ?, तह विभत्तीए मुहरीकओ अहं तु थुणिस्सामि । अनंतदंसण - नाण - वीरिया-ऽऽणंदेहिं रयणेहिं रयणागरो
१ अग्निकोणके । २ नैर्ऋतकोणके । ३ उत्तरपौरस्त्ये - ईशानकोणके । ४ नियन्त्रणं - बन्धनम् । १३
For Private And Personal
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए विव जगवइ ! तुम इह एगोच्चिय विरायसि । देव ! इह भरहखित्तंमि चिरं सव्वहा नट्ठस्स धम्मस्स परोहण तरुस्स एगबीयमिव तुमं असि । तत्थ देवलोगथिआणं अणुत्तरसुराणं इह ठिओ तुमं संदेहं छिदेसि, तुम्हाणं पहावस्स'ओही न । महिइिढ-'जुइभासमाणाणं सन्वेसि सुराणं देवलोगभूमिसुं जं निवासो, तं तुम्हेच्चयभत्तिलेसस्स एव फलं । देव ! तुम्हकेरभत्तिविहीणाणं महंताई पि तवाई मुरुक्खाणं गंथ-अज्झयणमिव केवलं दुक्खाय एव । जो तुम थुणेइ, जो य तुमं 'विदिसेइ,तेसु उभेसुं तुम समो एव, किंतु ताणं जं भिण्णं मुहमसुहं च फलं तं हि अम्हाणं अच्छेरं जणेइ । सग्गसिरीए वि मम न आणंदो, तो नाह ! तुम इमं पत्थेमि --'हे भयवं ! तुमम्मि मम अक्खया भूइटा भत्ती होज्जा' इअ संथुणिऊण नमंसित्ताणं च कयंजली इंदो नारी-नर-नरवइदेवाणं अग्गओ निसीएइ। मरुदेवाए विलावो
___ इओ य विणीयानयरीए विणीओ भरहेसरो नरिंदो पभायकालम्मि मरुदेवामायरं नमंसिउं आगच्छेइ । पुत्त-विरहुन्भूयाऽविरल अंसुवारीहिं संजायनीलिगाए विलुत्त-नेत्त-पंकयं पियामहि देवि ! एसो तुम्हाणं जेट्ठो पोतो तुम्ह पायंबुयाई सयं नमइ' एवं विण्णवंतो भरहो नमेइ । मरुदेवा सामिणी वि भरहस्स आसीसं देइ, तओ हियए अमायतं सोगमिय इअ गिरं 'उग्गिलेइ-हे पोत्त ! भरह ! तया मे पुत्तो वसहो मं तुमं महिं पयं लच्छिं च तिणमिव चइत्ताणं एगागी गओ, अहो ! दुम्मरा मरुदेवा न मरेइ । मज्झ पुत्तस्स मुद्धम्मि चंदायवच्छाय आयवत्तं कत्थ ? सव्वंगियसंतावकरो तवणाऽऽतवो कत्थ ?, सलीलगइ-हत्थि-पमुह-जाणेहिं त गमणं कत्थ ? एण्हि वच्छस्स पहिगोइयं पायचारित्तणं कत्थ ? । मज्झ सूणुस्स वारंगणुक्खित्तचारूचामरवीयणं कत्थ ? अहुणा डंस-मसगाईहि उवद्दयो कत्थ ? । मे तणयस्स तं देव-समाणीय-दिव्वऽऽहारुवजीवणं कत्थ ? संपइ तस्स भिक्खाभोयणं वाऽवि कत्थ ?, मज्झ महिड्ढिणो अंगजायस्स रयणसिंघासणुच्छंगे तं आसणं कत्थ ? अहुणा खग्गिपसुणो विव निरासणया कत्थ ?, आरक्खगेहि अप्परक्खगेहिं च रक्खिए पुरे नंदणस्स थिई कत्थ ? संपयं "सीहाइ-दुस्सावयगणभीसणगे वणे वासो कत्थ ?, मे मूणुस्स कण्णमायरसायणं तं दिव्वंगणासंगीयं कत्थ ? कण्णसूइसरिच्छा उम्मत्तसियाल-फेक्कारा कत्थ ?।
१ अवधिः-मर्यादा । २ युति । ३ तपांसि । ४ विद्वेष्टि । ५ भूयिष्ठा । ६ नीलिका-छारिका=अक्षिरोगविशेषः। ७ पौत्रः। ८ उद्गिरति । ९ प्रजाम् । १० यानैः-वाहनैः । ११ पथिकोचितम् । १२ सिंहादिदुःवायदगणभीषण ।
For Private And Personal
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Rotary faorat
www.kobatirth.org
अहो ! कटुं अहो कहं, जं मे पुत्तो 'तवच्चए । पोम्मखंड व मउओ, सहए जलवद्दवं ॥ सीयाले हिम- संपाय - किलेस - विवस दसं । अरण्णे मालई - थंबो, इव जाइ निरंतरं ॥ उहाले पर्यडेहिं, किरणेहिं च भाणुणो । संता चाहवइ, थंबेरमो इवाहिगं ॥
ता एवं सव्वकालेसुं, वणेवासी निरासओ । तुच्छजणो व्व एगागी, वच्छो से दुक्खभायणं ॥
Acharya Shri Kailashsagarsuri Gyanmandir
एवं तैय-तय- दुक्खाउलं वच्छं नेत्ताणं पुरओ इव पासंती तुम्ह अग्गओ वि एवं वयंती हा ! तुमं पि अहं दूमेमि इअ वयंतिं दुहवाउलं मरुदेविं देवि भरहो कजली सुहासरिच्छवायाए व एइ - हे देवि ! 'थिरिमगिरिस्स वइरसारस्स महासत्तसिरोमणिस्स तास्स जणणी होऊण एवं किं तम्मेसि ?, ताओ सहसा संसारसमुदं तरिउं समुज्जओ कंठवद्ध सिलासरिसे अम्हे इह थाणंमि पहू चइत्था । वर्णमि विहरंतस्स भो पहावाओ सायगणा अवि पाहाणघडिया इव उवदत्रं कार्ड न अलं । खुहापिवासाऽऽयवाइणो दूसहा जे परिसहा, ते वि कम्मवेरिविणासणे तायस्स खलु सहेज्ज - कारिणो च्चिय । मम वायाए न वीससेसि, तह वि हि तायस्स अइरा संजाय - केवलनाणमहूसवकहाए वीससिस्ससि ।
१ तपात्यये - वर्षाकाले । २ शीतकाले । ३ स्तम्बेरमः - हस्ती | दुःखितं करोमि । ६ स्थैर्यगिरेः । ७ अचिरात् । ८ वैत्रिकेण - द्वारपालेन ।
९९
भरनरिंदस्स पुरओ सामिणाणुप्पत्तीए चक्करयणुप्पत्तीए य जुगवं निवेअणं
एत्थंतरम्मि 'वेत्तिएण जाणाविआ नामेण जमग- समगा दृष्णि पुरिसा महीइस पुरओ समागच्छेइरे, तत्थ जमगो पणमिऊण भरहनरिदं निवेएइ - 'देव ! पुरिमतालनयरे सयडाणमि उज्जाणे सिरिजुगाइपहुपायाणं केवलनाणं समुवण्णं ति एयाए कल्ला कहाए अज्ज पुण्णोदएण वड्ढसु' । समगोवि नमंसिऊण उच्चसरेण विष्णas - हे देव ! एहि आउसालाए चक्करयणं उप्पण्णं, एवं सोच्चा नरिंदो 'इओ संजाय - ham ताओ, इओ य चक्करयणं उप्पण्णं, पढमं कास पूअणं करोमि त्ति खणं झियाइ, तओ 'सयलजीवाभयदायगी ताओ कत्थ ?, कत्थ जीवधायगं चकं ति विमंसित्ता सामिप्पूअणनिमित्त सो नियजणे आदिसेइ ।
For Private And Personal
४ तत्तद्दुःखाकुलम् । ५ दूनोमि
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए मरुदेवाए सइ भरहस्स सामिवंदणहूँ आगमणं
___ अह भरहो ताणं जहोइयं पुक्खलं पारितोसियं दाऊण ते विसज्जिऊण मरुदेविं वएइ-हे देवि ! तुं सव्वया वि करुणक्खरं इमं कहित्था 'जं मज्झ पुत्तो एगगो भिक्खाहारो दुक्खभायणं सिया' अहुणा तेलुक्क-सामित्तण-भाइणो तस्स नियपुत्तस्स समिद्धिं पासाहि' त्ति वोत्तूणं तं मरुदेवि गयवरं समारोहेइ, तओ मुत्तिमंतसिरिमएहि सुवण्ण-वज्ज-माणिक्कभूसण-भूसिएहिं तुरगेहिं गयवरेहिं पाइक्केहिं रहेहिं च स चलेइ, भूसण-पहा-पुंज-कय-जंगम-तोरणेहिं सेण्णेहिं समं चलमाणो भरहनरवई दूराओ वि रयणमइअं-झयं पुरओ पासेइ । अह भरहो मरुदेवं वएइ-देवि ! देवेहि विनिम्मियं इमं समोसरणं अग्गओ पासेसु, तायपायकमलसेवामहसव-हेउ-समागयाणं देवाणं अयं जयजयारावतुमुलो मुणिज्जइ, हे मायरे ! पहुणो वेयालिओ इव गहीरमहुरं झुणिं कुणंती इमा दिव्या दुंदुही हिययाणदं जणेइ, सामिपायपंकय-वंदारु-बुंदारगविमाणुप्पण्णो महंतो किंकिणीनाओ कण्णगोयरो होइ, पहु-दंसण-पहिट-देवगणाणं जलहराणं थणियं पिव सिंघनाओ गयणमि मुणिज्जइ, गंधवाणं गाम-रागपवित्तिया इयं गीई सामिदेसणाए किंकरी पिव अम्हाणं हरिसं अज्ज पोसेइ । मरुदेवीए मोक्खो
तओ एवं सुणमाणीए मरुदेवीए हरिसंसु-जल पवाहेहिं नयणाणं पंकुच नीलिगा विलीणा, सा नंदणरस अइसय-समन्नियं तित्थयरलब्छिं पासेइ, पासिऊण तदसणसंजायाणंदाओ सा तम्मइयत्तणं संपत्ता, तक्खणंमि अपुव्यकरणकमेण खवगसेणिं समारोहिऊण खीणट्ठकम्मा जुगवं केवलनाणं पावेइ, गयवर-खंधारूढा चिय सामिणी मरुदेवा अंतगडकेवलित्तणेण सिवं अयलं अरुयं अणतं अक्खयं अव्वाबाहं सिद्धिगइनामधेय ठाणं पावेइ, एयाए ओसप्पिणीए एसा मरुदेवा पढमा सिद्धा, तओ देवा तीए देहं सक्कारित्ता खीरसमुद्दम्मि निहेइ । तओ पभिई लोगम्मि मयगपूअणं पवट्टिअं, 'महंता हि जं कुणंति तं आयरणाय पकप्पइ' । तओ तीए मोक्खसंपत्तिं वियाणित्ता भरहनरिंदो अब्भच्छाय-सुरतावेहिं सरयकालुव्व हरिस-सोगेहिं समं भरिज्जइ, तओ सो सपरिच्छओ पाइको होऊण रायचिन्हाइं संचइत्ता उत्तरदुवारेण समोसरणं पविसेइ, तया भरहनरिंदेण चऊहिं देव निकाएहिं परिवरिओ नेत्त-चओरचंदो सामी दिट्ठो, तिउणपयाहिणं काऊणं भगवंतं पणमित्ता मत्थयंमि निबद्धजली भरहचक्की इअ थुणिउं पक्कम्मेइ
१ मूर्तिमत्-श्रींमयैः । २ वैतालिक इव ।
For Private And Personal
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०१
सिरिउसहजिणस्सः देसणा। भरहनरिंदकयजिणथुई
जयाहिलजगन्नाह !, जय विस्साऽभयप्पय !।
जय पढमतित्थेस !, जय संसारतारण ! ॥
अन्ज ओसप्पिणी-लोग-पउमागरदिवागर ! हे पहू ! तुमम्मि दिट्ठम्मि पणहमोहस्स मज्झ पभायं संजायं, कारुण्ण खीर-सागर ! हे नाह ! जे तुम्ह सासणमहारह समारोहंति, तेसिं लोगग्गपर्य दूरम्मि न । देव ! जत्थ निक्कारणजगबंधू तुम पच्चक्खं दीसइ, तओ लोअग्ग-थाणाओ वि संसारं पहाणं मण्णेमो । नाह ! 'भव्वजंतु-चित्त-जल-निम्मल-कारण कयग-चुण्ण-सरिसा तुम्हाणं वाणी जयउ', सामि ! भवंतदंसणमहाणंद-रस-नीसंदिर-लोयणेहिं लोगेहिं संसारे वि मोक्खमुंहाऽऽसाओ अणुभविज्जइ । पहु ! रागदोस-कसायप्पमुहवेरीहिं संरुद्धं इमं जगं अभयदाणदाणसालिणा तुमए च्चिय उव्वेदिज्जइ, नाह! नाणाऽवक्खंद-संगाम-हय-गामभूमिणो इमे राइणो मित्तत्तणं पाविऊण इह तुम्ह परिसाए चिठेइरे, तुह परिसाए आगो अयं करडी करेण केसरिकरं करिसित्ता करडथलिं मुहं कंडुएइ, इओ य अयं महिसो महिसं मिव मुहूं मुहुँ नेहाओ जीहाए हेसंतं हयं पमज्जइ, इओ य इमो हरिणो लीला-लोलियणंगलो उक्कण्णु-नमियाणणो घाणेण वग्यवयणं जिग्वेइ, अयं तरुणमंजारो पासेसुं अग्गओ पच्छा ललंतं मृसगं नियबालुव्य समासिलिसेइ, अयं च निभओ भुजगमो देहं कुंडलीकाउं नउलस्स समीवे वयंसो विव निसीएइ, देव ! अण्णे वि जे के वि जाइवेरिणो जीवा वेररहिआ इहयं चिटुंति, एयं हि तुम्हाणं असमो पहावो इअ जगनाहं थुणिऊण अवसरिऊण अणुक्कमेण भरहनरिंदो सुरवइणो पिट्टओ निसीएइ । एयंमि जोयणमेत्ते वि खित्तंमि पाणीणं कोडाकोडीओ तित्थनाहप्पहावाओ निराबाहं मायति । उसहणाहो सव्वभासाफरिसिणीए जोयणगामिणीए गिराए पणत्तीसाइसयजुयं देसणं विहेइ । उसहजिणस्स देसणा, संसारसरुवं च
आहि-वाहि-जरा-मच्चु-जाला-सय-समाउलो ।
पलित्तागारकप्पोऽयं संसारो सव्वदेहिणो ॥ तओ एत्थ मणयपि विउसाणं पमाओ न जुज्जइ, रत्तीए उल्लंघणीए मरुत्थलंमि बालो वि को एत्थ पमज्जेज्जा ? । इह अणेग-जोणि-भीसणा-ऽऽवद्याउल
१ कतकचूर्ण - निर्मलीफलचूर्णम् । २ सुखास्वादः । ३ उद्वेष्ट्यते-कर्मबन्धनाद् विमुच्यते । ४ करटी-हस्ती। ५ करटस्थलीम्-गण्ड स्थलम् । ६ हयम्-अश्वम् । ७ लाङ्घलः ।
For Private And Personal
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
सिर सहनाहचरिप
संसारमहोयर्हिमि भमंताणं जणाणं महारयणं पिव उत्तमं माणुस जम्मं अच्चतं दुल्लई, 'दोहण पायवो इव देहीणं मणुअत्तणं पि परलोगसाहणेणं धुवं सहलीहोइ ।
आवाय- मेत्त-महुरा, परिणामेऽइदारुणा । सढवाया इवाऽच्चंतं, विसया वीस-पंचगा ॥
Acharya Shri Kailashsagarsuri Gyanmandir
"
संसार अंतरवट्टिसमग्गपयत्थाणं संजोगा 'ऊसया पडणंता इव विप्पओग-पता संति, एयंमि संसारे पाणीणं आउं जोव्वणं च परुप्परं फद्वाए च्चिय सिग्वं गमिराई चिय, अस संसारस्स चउसु वि गई मरुम्मि जलमित्र कयाई सुहलेसो विनत्थि च्चि, तहाहि - खेत्तदो सेणं परमाहम्मिएहिं पि मिहो य संकिलेसिज्जमाणाणं नेरइयाणं कुओ सुहं ?, सीय- वाया - ऽऽयव - जलेहिं वह - बंध - खुहाईहिं च विविहं वाहिज्जमाणाणं तिरियाणं पि किं सुहं ?, गब्भवास - जम्मण - वाहि- जरा दालिद - मच्चु - जायदुक्खेहं आलिंगियाणं मणूसाणं कुओ सुहं ?, अण्णुण्णर्मच्छराऽमरिस- - कलह--चवप्पण्णदुहेहिं देवाणं पि कयाई सुहलेसो वि णेव अस्थि, तह वि नीयाभिमुहगामिजलं व अन्नाणाओं पाणिणो भुज्जो भुज्जो संसार-संमुहं परिसप्पंति, तम्हा सचेयणा भव्वा ! अप्पणो अणेण जम्मणेण दुद्धेण भुजंगमं पित्र मा पोसेह, तओ हे विवेगवंता ! जणा ! संसार निवासुब्भवं अणेगविहं दुहं विआरिऊण सव्वष्पणावि मोक्खाय जरह, निरयदुहसंनिहं गव्भवाससंजायं दुक्खं संसारे विव जीवाणं मोक्खे नत्थि, घडीमज्झाऽऽकविज्जमाण - नारग- पीला- सरिसा इह पसवजायवेयणा वि कयावि परमपर न सिया, अभितर - बाहिर - परिक्खित्त - सल्ल - सरिच्छाओ बाहानिबंधणं न "आहीओ न विवाहीओ तत्थ हुंति, कर्यंतस्स अग्गदुई सव्वतेयहरणी पराहीणजणणी जरा तत्थ सव्वहा न, नेरइय- तिरिच्छ - नर-देवाणं पित्र भवभमणकारणं भुज्जो मरणं तत्थ न संजायह, किंतु तत्थ महाणंद सुहं, अवीयं अवयं रूवं, सासयं केवलाऽऽलोग - भकखरं नाणं अस्थि, निम्मलं नाण- दंसण-चारित्तरयणतिगं निरंतरं पालिता भव्वजीवा तं च मोक्खं पार्वति । तत्थ जीवाजीवाइनव-तत्ताणं संखेवओ वित्थरओ वि जहा - वत्रहो जो तं सम्मन्नाणं वुच्चइ, अवंतर भेएहिं महसुओ-हि-मणपज्जवेहिं केवलनाणेण यतं नाणं पंचविहं संमयं, अवग्गहाइ भेएहिं बहु - पमुहेहिं इयरेहिं पि भेएहिं भिन्नं इंदियाऽणिदियसंभवं मइनाणं पण्णत्तं १ । पुन्वसुरहिं अंगुवं गेहिं पइन्नगेहिं पि बहुप्पयारेण वित्थडं, 'सियासहलंछियं सुयनाणं अणेगहा विष्णेयं २ | देव
१ दोहदेन । २ शठवाचा । ३ विश्ववञ्चकाः । ४ उच्छ्रयाः - वृद्धयः । ५ गत्वराणि । ६ मत्सरःईर्ष्या । अमर्षः - असहिष्णुता । ७ आधयः- मानसिकपीडाः । ८ स्याद् - शब्दलाछितम् ।
For Private And Personal
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणस्य देसणा।
१०३ नेरइयाणं भवसंभवं, सेसाणं च मणुअ-तिरिआणं खउ-वसम-लक्खणं छव्विहं ओहिनाणं सिया ३ । 'रिउ-विउलभेएहिं मणपज्जवनाणं दुहा अस्थि, तत्थ विसुद्धि-अपडिवाएहिं विउलमइमणपज्जवनाणस विसेसो जाणियब्यो ४ । असेस-दव्य-पज्जायविसयं वीसलोयणं अणंत इक्कं इंदियाईअं केवलनाणं वुच्चइ ५। आगम-वुत्त-तत्तेसु रुई तं सम्मदंसणं णेयं, तं च निसग्गेण गुरुणो अहिगमाओ वा जायइ । सम्मइंसणलाहो
आगमकहिए तत्ते, रुई तं सम्मदसणं णेयं । तं च निसग्गादिगमा, गुरुणो भवियाण जाएइ ॥
तहा हि अणाइ-अणंत-भवाऽऽवट-बट्टीसुं पाणीसुं नाणावरणीय-दसणावरणीय-वेयणिज्जंऽ-तरायाभिहकम्माणं तीसं सागरोक्मकोडाकोडीओ उक्किहा ठिई, नामगोत्तकम्माणं वीसं, मोहणीयस्स सत्तरी कोडाकोडीओ परा ठिई अस्थि । तो गिरिसरिय पत्थर-घोलणानाएण फलाणुभावाओ झिज्जमाणाणं सत्तण्हं कम्माणं कमेण एगृणतीस एगृणवीस-एऊणसत्तरीओ सागरोवमाणं कोडाकोडीओ ठिई उम्मुलित्ता पल्लुवमासंखिज्जभागृणिक्कसागरोवमकोडाकोडीसेसे समाणे पाणिणो अहापवटिकरणेण गंठिदेसं समागच्छति । राग-देसपरिणामो दुम्भेओ दुरुच्छेओ कट्ठाइणो इव दिढयरो गंठी वुच्चइ। वुत्तं च
मोहे कोडाकोडी, सत्तरि वीसं च नामगोयाणं । तीसायराणि चउण्हं, तित्तीस-ऽयराइँ आउस्स ॥१॥
अंतिमकोडाकोडी, सव्वं कम्माण आउवज्जाणं । पलियाऽसंखिज्जइमे, भागे खीणे हवइ गंठी ॥२॥ [वि. आ. ११९४]
गंठि त्ति सुदुम्भेओ, कक्खड-घण-रूढ-गूढ-गंठिव्व । जीवस्स कम्मजणिओ, घण-राग-द्दोसपरिणामो॥३॥ [वि. आ. ११९६]
तओ पुणो केवि जीवा रागाइपेरिआ तीरसमीवाओ वायसमाहया महापोया इव गंठिपएसाओ बावट्टेइरे, अन्ने थलखलियगमणाई नईणं जलाई पिव तारिसपरिणाम
१ ऋजु-विपुलमेदाम्याम् । २ व्यावर्तन्ते ।
For Private And Personal
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०४
सरिउ सहनाहचरिप
विसेसेण तत्थच्चिय ठिपएसंमि 'अच्छंति, अवरे पुणो जे भव्वा भाविभद्दा देहिणो ते अपुत्रकरण उक्कि वीरियं पयडीकाऊण दुरइक्कमणिज्जं तं गंठि अइक्कं तमहापहा पहिगा भठाण पत्र सहसा अइक्कमेइरे, अह अनियट्टिकरणेण अंतरकरणे कए मिच्छत्तं विरलीकाऊणं केवि चउग्गजंतुणो 'अंतोमुहुत्तियं सम्मदंसणं जं पावंति, तं इमं निसग्गहेउयं सम्मं सद्वाणं वच्चए, गुरूणं उवएसमालेविऊण भव्वजीवाणं इह जं सम्मं सदद्दणं तं अहिगमुब्भवं होज्जा । जओ उत्तं-
Acharya Shri Kailashsagarsuri Gyanmandir
जा गंठी ना पढमं गठि समइच्छओ भवे बीयं । अनियहीकरणं पुण, सम्मत पुरक्खडे जीवो ॥४॥ [ वि. आ. १२०३ ]
पावति खवेऊणं, कम्माई अहापवित्तिकरणेण । उवलनायेण कमवि, अभिन्नपुवि तओ गठि ॥५॥ तं गिरिवरं व भेसुं, अपुव्यकरणुग्गवज्जधाराए । अतोमुहुत्तकालं, "गंतुमनिट्टिकरणंमि ||६||
पइसमयं सुज्झतो, 'खविउ कम्माई तत्थ बहुआई । मिच्छन्तमि उइणे वीणेऽणुइयंमि उवसंते ॥७॥
संसार - गिम्ह-तविओ, तत्तो गोसीसचंदणरसोन्व | अइपर मनिच्छुइकरं, तस्सं ते लहइ सम्मत्तं ॥८॥
ऊसरदेसं डिल्लयं च विज्झाइ वणदवो पप्प | इय मिच्छस्स अणुदए, उवसमसम्म लहइ जीवो ॥ ९ ॥ [ वि. आ. २७३४ ]
सामगसेढिगयस्स होइ उवसामियं तु सम्मन्तं ।
जो वाकयतिपुंजो, अखविद्यमिच्छो लहइ सम्मत्तं ॥ १० ॥[वि. आ. ५३० ]
खीणम्मि उइण्णम्मिय, अणुदिज्जंते सेसमिच्छत्ते । अतोमुहुत्तमेत्तं, उवसमम्समं लहड़ जीवो ॥ ११ ॥ [वि. आ. ५३० ]
१ आसते । २ अन्तर्मुहूर्त प्रमाणम् । ३ समतिक्रामतः । ४ भित्त्वा । ५ गत्वा | ६ क्षपयित्वा । ७ दग्धम् ।
For Private And Personal
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणस्स देसणा।
१०५ तं च सम्मइंसणं ओवसमिय-सासायण-खाओवसमिय-वेयग-खाइगभेयाओ पंचविहं होज्जा, तत्थ भिण्णकम्मगठिणो देहिणो पढमे समत्तलाहे अंतमुहुत्तमाणं ओवसमियं सम्मदंसणं जायए, तह उवसमसेणिसमारोहेण उवसंतमोहस्स मोहोवसमजायं
ओवसमियं तु बीअं णेयं १ । तह चत्तसम्मत्तभावस्स मिच्छत्ताभिमुहस्स उदिण्णाणताणुबंधिगस्स देहिणो उक्कोसेण छावलिओ जहण्णेण य इक्कसमयमाणो जो समत्तपरिणामो तं सासायणं उदीरियं २ ।
'उघसमममत्ताओ, चपओ मिच्छं अपाक्माणस्स ।
सामायण मम्मत्तं, तयंतरालंमि छावलियं ॥१२॥ [वि. आ. ५३१] मिच्छत्तमोहणिज्ज-खओवसम- समुभवं सम्मत्तमोहणीय-पुग्गलोदयपरिणामवंतजीवस्स तइअं खाओवसमियं भवे३। खवगसेढिसमारूढस्स अणंताणुबंधिकसायाणं मिच्छतमोहणीयस्स मीसमोहणीयस्म य सव्वहा खए जाए खाइगसम्मत्तसंमुहीकयस्स सम्मत्तमोहणिज्जपुग्गलचरमंऽसोदयवंतस्स भव्य जीवस्स चउत्थं वेयगसम्मत्तं सिया ४ । पहीणसत्तगस्स सुहभावस्स खाइगसम्मत्तं ५ नाम पंचमं पुणो होइ, जओ उत्त
मिच्छत्तं जमुइण्णं, नं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥१३॥ [वि. आ. ५३२]
वेयगसम्सस पुण, सम्वोइयचरमपुग्गलावत्थं । खीणे दंसणमोहे, तिविहमि वि खाइयं होइ ॥१४॥ [वि. आ. ५३३]
सम्मइंसणं एयं, गुणओ तिविहं भवे । रोयगं दीवगं चेव, कारगं च त्ति नामओ ॥१५॥
तत्थ मुअवृत्ततत्तेसं हेउ-दिलुतेहिं विणा जा दिढा पैच्चउ-प्पत्ती तं रोयगं सम्मत्तं उदीरियं, जं अण्णेसि पि धम्मकहाहिं सम्मत्तं दीवेइ तं दीवगसम्मत्तं, जं तु संजमतवप्पमुहाणुदाणं कारवेइ तं कारगसम्मत्तं ।
१ उपशमसम्यक्तवात् पततः । २ प्रत्ययोत्पत्तिः ।
For Private And Personal
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०६
सिरिउसहनाहचरिए जओ उत्तं सम्मत्तत्थवेतिविहं कारग-रोअग-दीवग-भेएहिं तुहमयविहिं । खाओवसमो-वसमिय-खाइयभेएहि वा कहियं ॥१६॥ ज जह भणियं तुमए, तं तह करणमि कारगो होइ । रोअग सम्मत्तं पुण, रुइमित्तकरं तु तुह धम्मे ॥१७॥ सयमिह मिच्छविट्ठी, धम्मकहाईहिं दीवइ परस्स । दीवगसमत्तमिणं, भणति तुह समयमइणो ॥१८॥ विहियाणुट्ठाणं पुण, कारगमिह रोयगं तु सद्दहणं । मिच्छदिट्ठी दीवइ, जं तत्ते दीवगं तं तु ॥१९॥ सम्मइंसणलक्खणाई
सम-संवेग-निव्वेया-ऽणुकंपऽस्थिक्कलक्खणेहिं पंचहि लक्खणेहिं तं सम्मत्तं सम्मं तु लक्खिज्जइ । तत्थ अणंताणुबंधिकसायाणं अणुदयाओ स समो होइ, अहवा कसायाणं विवाग-दसणेण सहावओ समो जायइ १ । कम्मविवागं संसारासारत्तणं पि य वियारंतस्स इंदियविसएहिं जं वेरग्गं सिया, सो संवेगो त्ति विण्णेओ २ । संसारवासो कारागारो चिय, बंधवो बंधणाई चिय त्ति ससंवेगप्पणो जा चिंता सो निव्वेओ वुच्चइ ३ । भवसमुदं मि निमज्जमाणाणं एगिदियाईणं सव्वपाणीणं दुक्खं पासमाणस्स 'हिययऽदया, ताणं च दुहेहिं दुक्खित्तणं, तेसि च दुक्खपडियारहेऊमुं जहसत्तिं पवणं ति अणुकंपा कहिज्जइ ४ । अण्णदसणमयतत्ताणं सवणे वि अरिहंतपरूविएसुं तत्तसं 'निराकंखा पडिवत्ती तं अत्थिक्कं उईरिअं ५।
देहिणो खणमेत्तेणावि सम्मइंसणसंपत्तीए जं पुरा मइअन्नाणं तं तु मइनाणतणं, सुयअण्णाणं च सुयनाणयं, विभंगनाणं च ओहिनाणभावं पावेइ । सव्वसावज्जजोगाणं चाओ तं चारित्तं वुच्चइ, तं अहिंसाइ-वयभेएण पंचहा किट्टियं, एए अहिंसासच्चाऽचोरिय-बंभचेरा-ऽपरिग्गहा पंचहिं पंचहिं भावणार्हि संजुत्ता परमपयसंपत्तीए कारणं सिया । पमायपच्चएण तसाणं थावराणं च पाणाणं जं न ववरोवणं तं अहिंसावयं १, पियं हियं तच्चं जं वयणं तं सच्चवयं, जं च अप्पियं अहियं सच्चं पि नो तं सच्चं २ । अदिण्णस्स 'अणादाण तं अचोरियवयं उदीरियं, नराणं अत्थो वाहिरा पाणा
१ हृदयार्द्रता । २ निराकाङ्क्षा । ३ आस्तिक्यम् । ४ व्यपरोपणम्-प्राणापह णम्। ५ तथ्यम्-वास्तविकम्। ६ अनादानम्-अग्रहणम् ।
For Private And Personal
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
AAAAAAAAAAAwvvvv.
सिरिउसेहजिणस्स देसणा।
१०७ तं अत्थं हरतेण ते वि पाणा हया चिय ३। कयाऽणुमयकारिएहिं दिव्वोयारियकामाणं मण-वय-काएहिं जं चाओ तं वंभचरियवयं अट्ठारहविहं पण्णत्तं ४ । सव्वभावेसुं मुच्छाए चाओ सो अपरिग्गहो सिया, असंतेमुं वि भावेसुं मुच्छाए संकिलिलं चित्तं होजा ५।
सव्वप्पणा मुणिंदाण-मेयं चारित्तमीरियं । मुणिधम्माणुरत्ताणं, गिहीणं देसओ सिया ॥
बुद्धिमंतो पंगु-कुहि-कुणिअत्तणाई हिंसाए फलं दणं निरवराहितसजंतूणं हिंसं संकप्पओ चएज्जा १ । मम्मत्तण-काहलत्तण-मूगत्तण-मुहरोगित्तणाई मोसावायफलं पेक्खिऊण कन्नाऽलीगप्पमुहाइं असच्चं चएज्जा । कण्णा-गो-भूमि-अलीगाई नासावहरणं कूडसक्खित्तणं च इअ पंच थूलासच्चाई संचएज्जा २। दुभगत्तणं पेसत्तणं दासत्तणं अंगच्छेदं दालिदं च अदिण्णादाणफलं नच्चा थूलचोरियं विवज्जए ३ । संढत्तणं इंदियच्छेदं च अवंभफलं पेक्खित्ता मेहावी सदारसंतुट्ठो होज्जा, परदाराइं चा विवज्जेज्जा ४॥ असंतोस-मवीसासं आरंभं दुक्खकारणं मुच्छाए फलं णच्चा परिग्गहनियंतणं कुज्जा ५। दससु दिसासु कया मज्जाया जत्थ न लंघिज्जइ, सा दिसाविरइ त्ति पढमं गुणव्वयं तं विष्णेयं ६। जत्थ भोगुवभोगाणं संखापरिमाणं जहसत्ति विहिज्जइ, तं भोगुवभोगमाणं बीयं गुणव्वयं, ७ । अट्ट-रोद्दरूवापसत्यज्झाणं पावकम्मोवएसो हिंसोवगरणप्पयाणं पमायाऽऽयरणं च जो देहाइअत्थदंडस्स पडिपक्खत्तेण ठिओ सो अणत्थदंडो, तस्स परिच्चायख्वं तइयं गुणवयं विष्णेयं ५ ।
चत्त-ह-रोदज्झाणस्स, चत्तसावज्जकम्मणो ।
मुहुत्तं समया जा तं, बूम समाइयं वयं ॥
अह-रउद्दज्झाणरहियस्स चत्तसावज्जकम्मस्स भवजीवस्स मुहुत्तपमाणं जं समभावेण वणं तं पढमं सामाइयसिक्खावयं णेयं ९ । दिसिव्वएसुं जं परिमाणं कयं तस्स पुणो दिणंमि राईए य संखेवणं तं देसावगासियं बीयसिक्खावयं बुच्चए १० । चउपव्वतिहीए चउत्थाइतवकरणं गिहवावारनिसेहणं बंभव्वयपालणं सिणाणाइसक्कारच्चाओ एयं पोसहाभिहाणं तइयं सिक्खावयं विष्णेयं ११ । अतिहीणं मुणीणं चउविहाऽऽहार-पत्त-वत्थ वसहिप्पमुहवत्थूणं जं दाणं तं अतिहिसंविभागना चउत्थं
१ कुणित्वादि-हस्तविकलत्वादि । २ भन्मनत्वम्-अव्यक्तवचनत्वम्; काहलत्वं कातरत्वम् , अथवा काहलोऽस्फुटवचनः । ३ प्रेष्यत्वम्-कर्मकरत्वम् । ४ चतुर्थादितपः-उपवासादितपः ।
For Private And Personal
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०८
सिरिउसहनाहचरिए सिक्खावयं जाणियव्वं १२ । इमं दसण-नाण-चरित्तरूवं रयणतिगं जईहिं सावगेहि च निव्वाणपय-संपत्तिनिमित्तं सम्म सययं आसेवणिज्जं । एवं एरिसिं देसणं आयण्णिऊण भरहनरिंदस्स पुत्तो उसहसेणो अवरनामेण पुंडरीओ उट्ठाय उसहजिणीसरं पणमिऊण विण्णवेइउसहसेणाईणं दिक्खा
सामि ! इह कसायदवदारुणे भवारणंमि नव-जलहराव्व अणुत्तरं 'तत्ताऽमयं वरिसित्था । हे जगवइ ! जलहिमि मज्जमाणेहिं पाणीहिं पवहणमिव, पिवासिएहि पैवा पिव, सीयपीलिएहिं वन्हीव, आयावदुक्खिएहिं पायवो व्व, अंधयार-मग्गेहिं दीवो इव, निद्धणेहि निहिव्व, विसऽदिएहिं सुहा मिव, रोगगसिएहिं भेसयमित्र, विक्कंताऽरिगणपराभूएहिं दुग्गं व भवभीएहिं अम्हेहिं तुमं पत्तो सि, दयानिहि ! अम्हे रक्ख रक्खसु, भवभमण-हेऊहिं पियरेहिं भायरेहिं भाउपुत्तेहिं अण्णेहिं च बंधूहिं दुज्जणेहि पिव पैज्जतं, जगसरण्ण ! संसारसमुद्दतारग! तुम चिय सरणं अहं पवण्णो सि, पसीएसु मम दिक्खं देसु ति वोत्तूण भरहनिवस्स पुत्ताणं एगणपंचसएहिं पुत्तेहिं सत्तसयपोत्तेहिं च सह सो पध्वएइ । भरहतणओ मरीई वि सुरासुरेहिं किज्जमाणं सामिस्स केवलनाणमहिमं पासित्ता वयं गिण्हेइ ।
चउन्विहसंघस्स गणहराणं च ठवणा
भरहराएण अणुण्णाया बंभी वि पव्वज गिण्हेइ, पाएण लहुकम्माणं गुरूवएसो निमित्तमेत्तमेव सिया । बाहुबलिणा दिण्णाणुण्णा वयग्गहणलालसा भरहेण निसिद्धा सुंदरी वि पढमा साविगा होत्था। भरहराया पहुपायपंकयंमि सावगत्तणं अंगीकरेइ, जो भोगफलंमि -कम्मभि अभुत्ते वयं न संभवइ । नरतिरियसुराणं केई तयाणि वयं गिण्हंति, अन्ने उ सावगवयं, अवरे पुणो सम्मत्तं गहिति। कच्छ-महाकच्छं वज्जिऊण अण्णे ते रायतावसा सामिणो पासंमि समागंतूण सहरिसं दिक्ख गिण्हेइरे। पुंडरीयप्पमुहा साहवो, वंभीपमुहाओ साहणीओ. भरहाइणो सावगा, सुंदोपैमुहाओ साविगाओ त्ति चउन्विहसंघस्स इयं ववत्था तया तत्थ संजाया, धम्मस्स परमपासायसरूवा सा इमा ववत्था अज्जावि जाव वदृइ । तयाणि गण हरनामकम्मवंताणं धीमंतउसहसेणप्पमुहमुणिवराणं उरासीए सव्वपवयणमायरं 'उप्पाओ विगमो धुवं' ति पवित्तं तिवई जगन्नाहो उहिसेइ । तओ ते तत्तिपदी-अणुसारेण कमेण
१ तत्त्वामृतम् । २ प्रपा-जलदानस्थानम् । ३ पर्याप्तम्-अलम् । ४ ब्राह्मी । ५ चतुरशीतेः ।
For Private And Personal
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउव्विहसंघस्स गणहराणं च ठवणा। चउद्दसपुब्बसहिय-दुवालसंगि विरयंति, अह देवेहिं परिवरिओ पुरंदरो दिव्यचुण्णपुण्णं रयणमइयं थालं गहिऊण तित्थयरपायसमीवंमि समुवचिठेइ । अह उसहपहू उद्याय गणहराणं मत्थएखं जहक्कम वासक्खेवं कुणमाणो 'मुत्तेणं अटेणं तदुभएणं दव्वगुणपज्जवेहिं नएहि पि' सयं अणुभोगाणुण्ण गणाणुण्णं पि देइ । तओ सुरा नरा नारीओ य दुंदुहिनायपुव्ययं तेसिं गणहराणं उवरिं सवओ वासक्खेवं कुणेइरे । ते वि गणहरा रइयंजलिसंपुडा तरुणो मेहजलं पिव सामिवयणं पडिच्छंता चिट्ठति । सामी पुणो सिंघासणं समारुहिय पुव्वमिव पुवदिसिमुहो अणुसासणमइयं देसणं विहेइ । तया सामिसमुहसंजाय-देसणोदामवेलासरिच्छसीमाए पडिरूवा पढमा पोरिसी परिपुण्णा जाया। एत्थंतरंमि य अखंड-'नित्तुसु-ज्जल-कलमसालीहिं विनिम्मिओ चैउपत्थपमाणो थालसंठिओ देवनिहियगंधेहि दगुणीकयसोरहो पहाणपुरिसेहि उक्खित्तो भरहेसरनरिंदकारिओ देवदंदुहि-निणाय-पडिसह-धोसियदिसिमुहो मंगलगीय-गाणपरललणाजणेहि अणुसरिज्जमाणो पउरेहिं पहप्पहावुत्थपुण्णरासिव्व आवरिओ बली पुव्वदुवारेण समवसरणंमि पविसेइ, पहुं पदक्खिणिऊण कल्लाण-संस्साणं अणुत्तमं बीयं वविउमिव पहुणो पुरणो बलिं पविखवेइ । गयणाओ निवडं तस्स तस्स अद्धभागो अंतराले चायगेहि मेहपाणियमिव अमरेहिं गिव्हिज्जइ, भूमिगयस्स तस्स बलिस्स अद्धभागं भरहनरेसो गिण्हेइ, सेसं तु गोत्तिणो इव जणा विभइऊण गिण्हेइरे। इमस्स बलिस्स माहप्पं
पुव्वुप्पण्णा पणासंति, रोगा सव्वे नवा पुणो।
छम्मासं नेव जायंते, बलिणोऽस्स पहावओ ॥ अह पहू उहाय भसलेहिं पउमखंडो इव देविदेहि अणुरिज्जमाणो समोसरणस्स उत्तरदुवारमग्गेण निग्गच्छेइ, निग्गच्छिऊण रयममइय-सुवण्णमइयवप्पाणं अंतदिए ईसाणदिसिथिअ-देवच्छंदए भगवंतो वीसमेइ । तयाणिं गणहरमुहमंडणं जेहो उसहसेणगणहरो भगवंत-पायपीटंमि उवविलित्ताणं धम्मदेसणं विहेइ । 'सामिणो खेयविणोओ, सीसाणं गुणदीवणं, उभयओ पच्चओ अति गणहरदेसणाए गुणा। तमि गणहरंमि धम्मदेसणाविरए समाणे सव्वे पाणिणो पहुं नमंसिऊण नियनियट्ठाणं गया । पहुणो जक्खजखिणीओ, विहारो, अइसया य--
तत्थ तित्थंमि गोमुहो नाम जक्खो समुप्पण्णो, सो दाहिणपासओ वरय-ऽक्खमालारेहिरेहिं दोहिं हत्थेहिं, वामओ य माउलिंग-पासधरेहिं दोहिं हत्थेहिं सोहिरो
१ निस्तुषोज्ज्वल । २ चतुःप्रस्थप्रमाणः । ३ सस्यानाम्-क्षेत्रधान्यानाम् ।
For Private And Personal
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०
सिरिअसहनाहचरिए
मणो गवाहणो पहुणो पोसत्थो सासणजक्खो संजाओ । तह नामओ अपडिचक्का सुवण्णवण्णा गरुलाssसणा वरय बाण - चक्क - पासधरेहिं चऊहिं दाहिण
हिं चउहिं धणुह वज्ञ चक्कं कुसधरवामहत्थेहिं सोहिरी सामितित्थुष्पण्णा पहुस्स पासम्मि सासणदेवया होइ। तओ नक्खत्तेहिं चंदो इव महरिसीहिं परिवरि - ओ पहू वि अण्णत्थ विहरि बच्चे । गच्छंतस्स पहुस्स तरवो भत्तीए चिय नमिरा हुति, कंटगा अहोमुहा, पक्खिणो पयाहिणा, इंदियविसयाणुकूलो उऊ, पवणो वि अणुकूलो, भत्तणो सममि जहण्णओ देवाणं कोडी सैएव चिट्ठे, भवंतर भूकम्मविणासावलोयणभयाओ इव तिजगपहुणो केसा मेंसू नहा य न वड्ढते । सामी जत्थ विहरे तत्थ वर - मारि - ईइ अबुद्धि- दुब्भिक्खाऽइवुद्धि - सचक्क - परचक्कभयं न सिया इअ जगविम्हयगराऽइसयगणेहिं संजुत्तो भवभमणजगजंतूवयारिक्कबुद्धी नाहिनंदणो सहपहू पुढचं वाउव्व अपविद्ध arts |
इअ वय - बिहार - केवल - नाण-समोसरणरूवओ तइओ । उसो इह पुण्णो, जाओ सिरिउसहचरियस्स ॥१॥
इअ सिरितवागच्छाहिवइ - सिरिकयं बप्पमुहाणेगतित्थोद्धारग -- सासणापहावग — आबालबंभयारि-स्रीससेहरआयरियविजयने मिसूरी सरपट्टालंकार - समयण्णु-संतमुत्ति-वच्छल्लबारिहि - आइरिय विजयविन्नाणसूरीसर - पट्टधर - सिद्धंतमहोदहि-पाइअभासाविसारय-विजयकत्थूरसूरि - विरइए महापुरिसचरिए पढमवगम्मि सिरिउस पहुणो दिक्खा - छउमत्थविहार- केवलनाणसमोसरणवण्णणरूवो तइओ उद्देसो समत्तो ॥
१ पार्श्वस्थः - निकटस्थ: । २ ऋतुः । ३ सदैव । १ श्मश्रु ।
OTOT010 BRODOGADEN (
For Private And Personal
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउत्थो उद्देसो
चक्कपूअणं
इओ य भरहचक्कवट्टी अतिहिणो इव चक्कस्स उक्कंठिओ विणीयानयरीमज्झमग्गेण आउहसालं गच्छेइ । चक्कस्सावलोगणमेत्ते वि महीवई पणमेइ, 'खत्तिया हि सत्थं पच्चक्खं अहिदेवयमिव मण्णेइ' । भरहनिवो लोमहत्थयं गिण्डित्ता तं पमज्जेइ, 'भत्ताणं हि एसो पक्कमो, तारिसंमि रयणे रेयं न सिया' । तओ महीवई पवित्तजलेहिं तं पुव्वसमुद्दो उदितं दिणयरमिव ण्हवेइ, तओ राया गोसीसचंदणेहि गयरायस्स पिढे इव पूणिज्जभावसंसिणो थासगे तत्थ चक्कंमि ठवेइ, तो नरिंदो सक्खं जयसिरि पिव पुष्फ-गंध-चुण्णवास-वत्थ-भूसणेहिं तं पूएइ, सो नरिंदो तस्स चकस्स पुरओ समागमिस्संतऽढदिसिसिरीणं मंगलाय च्चिय रुप्पगनिप्पण्णतंदलेहि "पिहं पिहं अट्ठमंगलं लिहेइ, तस्स अग्गो पंचवण्णेहि कुसुमेहिं विचित्तचित्तभूमि कुणतं उवहारं कुणेइ, अइ निवो चक्कस्स अग्गंमि दिव्वचंदण-कप्परमइयं उत्तमं धूवं अरिजसं पिव जत्तेण डहेइ, तओ चक्कधरो चकं तिक्खुत्तो पयाहिणेइ, तओ गुरुणो इव अवग्गहाओ सत्त-टु-पयाई अवसरेइ, तह य वामं जाणुं समाकुंचिऊण दाहिणं च जाणुं भूमीए ठविऊण राया नेहालुजणो तेमिव चक्कं नमसेइ, तत्थेव कयनिवासो भूमिवई मुत्तिमंतो पमोओ इव चक्कस्स अट्टाहियामहूसवं कुणेइ, महड्ढीहिं पउरेहिपि चक्कपूआमहुच्छवो किज्जइ, 'पूइएहिं पूइज्जिमाणो हि केण केण न पूइज्जइ' । तस्स चक्करयणस्स उवओगेण दिसाविजयं काउं इच्छंतो भरहराया मंगलसिणाणनिमित्तं सिणाणागारं जाइ, विमुत्ताभरणबुंदो सुहसिणाणोइयवसणधरो नरिंदो सिणाणसीहासणंमि पुव्वमुहो तत्थ निसीएइ । मद्दणिज्जाऽमद्दणिज्जठाणविउसा कलाविण्णुणो संवाहगनरा कैप्परुक्खपुप्फ-निज्जासमइएहिं पिव सुगंधिसहस्सप्पमुहतेल्लेहिं भूवई अभंगिति, मंस-द्वि-तया-लोममुहहेऊहिं चउनिहसंवाहणाहिं मउय-मज्झ-दिडेहिं तिविहेहिं करलाहबप्पपयारेहिं नरिंद संवाहिति । तओ ते आयंसमिव अमिलाणकंतिभायणं भूवालं मुहुम-दिव्वचुण्णेण आसु
१ रजः । २ स्थासकान् -दर्पणाकाराभूषणविशेषान् । ३ पृथक् पृथक्। ४ नृपमिव । ५ कलाविज्ञाः। ६ कल्पवृक्षपुष्पनिर्यासमयैः । ७ अभ्यञ्जन्ति । ८ आदर्शमिव ।
For Private And Personal
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११२
सिरिउसहनाहचरिए
उति । तओ काई हत्थुद्ध रिअसुवण्णजलकुंभाओ सुंदरीओ कीओ विय रययमइयपयकलसे धरतीओ अंगणाओ, अन्नाओ य नीलुप्पलम्भमकारि - इंदनीलपयकुंमे चारुपाणीसुं धरतीओ इत्थीओ, अवरा य नह - रयण- पहाजाल - वड्ढमाणा हिगसोहिरे कुंभे atara लगाओ सुगंधिपवित्तं बुधाराहिं पुढवीप देवया जिनिंदमिव कमेण हवेइरे । भरस्स दिसिजय पयाणं
--
Acharya Shri Kailashsagarsuri Gyanmandir
अह सिणाणो भूवालो कयदिव्वविलेवणो सेयरसहिं सोहिओ, लाडपट्टे जसदुमस्स परोहंता हिणवं कुरं पित्र चंदणतिलगं घरंतो, नियजसपुंजनिम्मलयर - मुत्तामझ्यालंकारे महंततारागणे गणं पित्र उव्वहंतो, कलसेण पासाओ वित्र किरणजालवीलिय- उन्हं सुणा किरीडेण विहूसिओ, वारंगणाकरकम लेहिं मुहुं उक्खिविज्जमाणेहिं कष्णुत्तंसायमाणेहिं चामरेहिं विराइओ, सिरिगेहपोम्म रउमदहेण हिमवंतो गिरीव सुवण्णकुंभधर- सेयच्छत्तेण उवसोहिओ, पतिहारेहिं पित्र सव्वया सव्वओ संणिहिय-भत्तसोलसजक्खसहस्सेहिं परिरिओ, उत्तुंगकुंभसिहर- थगिय- दिसाणणं हत्थिरयणं वासवो रावणं पिव आरोहेइ । तक्खणंमि उज्जियं गज्जैतो सो गयराओ उद्दाम - मय धाराहिं अवरो धाराधरो इव होत्या । पाणिणो उक्खेविऊण गयणं पल्लवियं कुणतेहिं वंदि - वंदेहं जुगवं जयजयारको कुणिज्जइ । अह ताडिज्जमाणदुंदुही उच्चअं नदंतो पहाणगा - यो गाइगाओ इव दिसाओ विनदावे । नीसेस - सेणिगाऽऽहवणकज्जमि दूईभूयाई अवराई पि मंगलियवर - तुरियाई पणदंति । धाउस हियगिरीहिं पिव सिंदूरधरकुंभेहिं गए हिं, अणेगरूत्रधररेवंताऽऽसक्षमकरेहिं तुरंगेहिं, नियमणोरहेहिं पिव विसालमहारहे, सोहिं पि ववयमहापरकमपाइ क्केहिं च सह महीवालो सइण्णुत्थपमूर्हि दिसं पच्छायणवत्थमित्र कुणतो पुव्वं पुञ्चदिसं चलेइ ।
चक्कीणं रयणाई
तंमि समए जक्खसहस्साऽहिट्ठियं चक्करयणं भाणुर्विवमिव नहंमि चलंतं सेणाए पुरओ चले, तओ दंडेरयणधरो नामेणं सुसेणो सेणाणीरंयणं आसयणं आरोहिय चक्कमिव चलेइ, नीसेस - संतिय - विहिम्मि मुत्तिमंतो संतिमंतुव्व पुरोहरैयणं भरहनरिंदेण सम चलेइ, सेण्णंमि पइनिवासं दिव्वभोयणसंपायणक्खमं गिर्वइरयणं जंगमा दाणसालेव गच्छ, खंधावाराइकम्मं 'सत्तरं निम्माउं 'वीसकम्मेव खमो व इरयणं नरिंदेण सह वच्चेइ, चक्कवट्टिणो सयलखंधावारयमाण - वित्थरणसत्तिमतं अच्चन्भुयं
१. ललाटपट्टे । २ व्रीडितोष्णांशुना । ३ 'शान्तिकविधौ । ४ शान्तिमन्त्र इव पुरोधारेत्नम् । ५ सत्वरम् । ६ विश्वकर्मेव - देवशिल्पी ।
For Private And Personal
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स दिसिजत्ताए निग्गमणं । चर्मरयणं छत्तरयणं च निज्जाइ, अंधयार-विद्धंसणक्खमाइं पहाहिं सूर-ससिणो इव दुण्णि मणि-कागिणीरयणाई भूवइणा सह पचलेइरे,सुरासुरवरेसत्थाणं सारपुग्गलेहि निम्मियं पिव भासुरं खग्गैरयणं नरिंदेण सह जायइ । तओ चमूचक्केण परिवरिओ चक्कधरो भरहेसरो पडीहाराणुगो इव चक्काणुगो पहंमि गच्छेइ । तया जोइसिएहिं व अणुकूलेण पवणेण अणुकूलेहि सउणेहिं पि तस्स सव्वओ दिसिविजओ सइओ। करिसगो हलेण पुढविं व सेण्णस्स पुरओ वच्नंतो सुणणाणी दंडरयणेण विसमं मग्गं समीकुणेइ, सेणुब्भवरय-कय-दुदिणं अंबरं रह-गय-पडागाहि बलागाहि पिव सोहेइ, अपासिज्जमाणपज्जता चक्कबहिणो सा सेणा सव्वत्थ वि अखलंतगई बीया गंगेव लक्खिज्जइ। दिसाविजयमहूसवकम्मर्ट संदणा चिक्कारसद्दे हिं, तुरंगमा हेसिएहिं, गया गज्जिएहिं अण्णुण्णं तुवरिति इव । सेणुक्खयधुलीए वि 'साईणं कुंता रयच्छाइयभाणुकिरणे हसंता इव पयासंति, भत्तिमंतेहिं आवद्धमउडनरवईहिं परिवरिओ रायकुंजरो गच्छंतो भरहनरीसरो सामाणियदेवेहिं इंदोव्व विराएइ । तं च चक्कं जोयणपज्जते गंतूण अवचिट्टइ, तओ य तप्पयाणाणुमाणाओ जोयणमाणं समुप्पणं । तओ जोयणपमाणपयाणेण वच्चंतो भरहनरिं कइवयदिणेहि बंगाए दाहिणकूलं पावेइ, तत्थ भरहनिवो निरंतर-विविह-निय-सेण्णनिवासेहिं गंगायड-विउलभूमि संकडीकुणंतो वीसामं विहेइ । तया मंदाइणीनईए तडमेइणी झरंतगय-मयजलेहि पाउसकालु व्य पंकिला होइ, गंगानईए निम्मलप्पवाहे करिवरा वारिहिम्मि वारिधरुव्व सेच्छाए वारीइं गिण्हे इरे, मुहं मुहं अइवेगेण उप्पवमाणा तुरंगमा तरंगभमदाइणो तत्थ सिणायंति, परिस्समाओ अभंतरसंपविट्ठ-गयाऽऽस-महिस-वसहेहिं वीमुं सा सरिया जायनूयण-मगरा इव कीरइ, तडस्थिअनरिंदं सिग्यं अणुकूलं होउं इच्छंतीच गंगा तरंगसंजायसीयरेहिं सेणाए परिस्सम हरेइ, महीभुयस्स तीए महईए सेणाए सेविज्जमाणा गंगा वि अरीणं जसो इब सज्जो किसी होइ, भागीरहीतीरुप्पण्ण-देवदारुरुक्खा तस्स सेण्णगयरायाणं जत्तेणं विणा 'आणालथंभयं जंति, तक्खणे हत्थारोहा हत्थीणं कए आसत्थ-सल्लगी-कण्णिआरु-उंबरपल्लवे परसूहि छिदंति, सेणीभूया सहस्ससो निबद्धा वाइणो उण्णयकण्णपल्लवेहिं तोरणाई कुणमाणा इव चिरायंति, आसपालगा रंधणं व आसाणं पुरओ जवेण 'मउढ-मुग्ग-चणग-जवप्पमुहाणि णिहिति, विणीयानयरीए इव तत्थ सिबिरंमि तया चच्चराई तिगाई च हट्टा च पंतीओ हवंति, चारुपडविणिम्मिय-गृढ-मह-शुल
१ श्रेष्ठशस्त्राणाम् । २ अम्बरम्-गगनम् । ३ सादिनां-अव्ववाराणाम्। ४ मन्दाकिनीनद्याः-गंगानद्याः। ५ परिश्रमात् । ६ आनालस्तम्भताम् । ७ अश्वत्थ-सल्लकी-कर्णिकारो-दुम्बरपल्लवान् । ८ मकुष्टः-मठ ।
For Private And Personal
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४
सरिउसहनाहचरिए 'पडउडीहिं सुसंठिआ सबसेणिगा पुष्वनियपासाए न सरंति, सइण्णाणं कंटगसोहणकज्जं दिसंता इव उद्या समी-कक्कंधु-बब्बूल-सरिस-कंटकिल्लतरुणो लिहेइरे, 'सिगयामइयभागीरहीतीरतलंमि वेसरा सामिणो अग्गे भिच्चा इव लुटुंति । केई जणा कट्ठाई आहरंति, केयण सरियाजलाई, केइ दुव्वाइभारे, केइं सागफलाई, केई चुल्लिगाओ खणंति, केवि तंडुले खंडेइरे, केई अग्गि जालेइ, केई ओयणं पएइ, केवि तत्थ नियघरंमिव्व निम्मलजले हिं एगत्थ सिणाइरे, सिणाया केवि अप्पाणं सुगंधिधूवेहिं धूवेज्जा, पुरओ भुंजमाणपत्तिणो केवि सइरं मुंजंति, केयण इत्थीहिं सह विलेवणेहिं अंग विलिपति, कीलामेत्तेण लहणिज्जसवढे चक्कवहिस्स सिबिरंमि कोवि अप्पाणं मणयं पि कंडगायायं न मण्णं ते । दिसिजत्ताए मागहतित्थाहिगारो
तंमि अहोरत्ते वइक्कते पभायकाले पुणो वि चक्करयणं चक्कवट्टी वि एगं जोयणं गच्छेइ, एवं दिणे दिणे जोयणपमाणप्पयाणेण गच्छंतो चक्काणुगो चक्की मागहं तित्थं समासाएइ । पुव्वसमुद्दतडंमि भरहनरिंदो नवजोयणवित्थरं दुवालसजोयणायाम खंधावारं निवेसेइ, तत्थ वड्ढइरयणं सबसइण्णाणं आवासे विहेइ, तह य धम्मिक्कहत्थिणो सालमिव एगं पोसहसालं निम्मवेइ । राया पोसहसालाए अणुहाणविहाणटुं पव्वयाओ केसरीच गयखंधाओ उत्तरेइ, पोसहसालाए गंतूण तत्थ भरहराया संजम-सामज्ज-लच्छी-सीहासणुवमं नवं दब्भसंथारयं संथरेइ, मागहतित्थकुमारदेवं च मणसि काऊणं सो अत्थसिद्धीए पढमवारं अट्टमं भत्तं पवज्जइ, स धवलवत्थधरो चत्तनेवत्थ-मालाविलेवणो चत्तसत्थो पुण्णपोसोसह पोसहव्वयं गिण्हेइ, तमि दमसंथारए सो पोसहं जागरमाणो अव्ययपए सिद्धो इव निच्चलो नरिंदो चिट्ठइ, अट्ठमतवंते पुण्णपोसहो नरिंदो पोसहसालाए सरयभाओ आइच्चुव्व अहिगज्जुई निज्जाइ, तओ सिणाणं काऊण सव्वत्थसंपायणकुसलो राया जहविहिं बलिविहिं विहेइ, 'विहिvणुणो हि विहिं नहि वीसरंति' । जंगमं पासायमिव उड्ढपडागाझयथभं, सत्थागारमिव अणेगसत्थ-सेणि-विहूसि, चउदिसाविजयसिरीणं आहवणत्यं पिच उच्चएहिं टणकारकरचारुचउघंटाओ धरंतं, पवणेहिं पिव वेगवंतेहि, पंचाणणेहिं पिव धीरेहिं तुरंगमेहिं संजुत्तं रहं रहिपुंगवो भरहनरिंदो उवविसेइ । इंदम्स मायलिसारहिव्य रण्णो भावविसेसण्णू सारही रस्सि-चालणमेत्तेण तुरंगमे नोएइ । महागयगिरि-संघो महा
१ पटकुटी-तंबु, रावटी. । २ स्मरन्ति । ३ कर्कन्धुः-बदरी । ४ सिकतामय-वालुकामयः । ५ स्वैरम् । ६ कटकायातं- सैन्यागतम् । ७ साम्राज्यलक्ष्मी । ८ रश्मि -रज्जुः ।
For Private And Personal
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिसित्ता मागहतित्थाहिगारो ।
सयड - मगरुक्केरी चवल - हय - कल्लोलो वह सत्थाऽहि - भीसणो उच्छलंतभूमिरयवेलो रहनिग्घोसगज्जिओ भरहनरिंदो बीओ समुद्दो इव समुदं पर गच्छेइ । त तसियमगरसमूहाऽऽरावेहिं संवदियजल निग्घोसो सो रहेण समुदस्स नाहियमाणं जलं अवगाहे । तओ एवं हत्थं धणुह मज्झमि बीअं तु 'जीआरोवणद्वाणंमि ठविऊण सो पंचमी मयंक विडंबर्ग धणुं जीआरूढं विहेइ । भरहेसरो हत्थेण धणुहजीअं किंचि आयटिऊण धणुव्वेओंकारमिव उच्चएणं टंकारं कारवेइ, तओ निवो पायालद्दारनिग्गच्छंतनागरायाणुहारगं नियनामंकियं वाणं तूणीराओ आकइढेइ, सिहंगुलिस रिसमुट्ठीए पुंखग्गभागमि धरिऊण अरीणं वइरदंडमिव वाणं सिंजिणीए निहेइ, सोवण्णकण्णा भूसणस्स पउमनालसोहाधरं तं सोवण्णं सरं कण्णतं जाव सो आकड्ढेइ, महीभत्तणो पसरंतनहरणमरीईहिं सोयरेहिं पिव वेदिओ स सायगो सोहेइ, आकड़ियधणुमज्झत्थिओ दिपमाणो ससरो पसारिय-जमाऽऽणणचलंतजीहा - लीलं घरेइ, घणुहमंडलमज्झत्थो सो मज्झमो पुढवीवई मंडल मंतरवट्टिसूरुन्व दारुणो विराएइ, तथा 'मं थाणाओ चालिस्सर, अहवा में निग्गहिस्स' ति चिंताउरो इव लवणं ही खुहिओ संजाओ । अह नरवरिंदो नागकुमाराऽकुरकुमार - सुवण्णकुमाराइदेवेहिं बाहिं मज्झे मुहे पुंखमि य सव्वया अहिट्ठियं सिक्खादाणभयंकरं आणागरं दूयं पित्र महाबाणं मागहतित्थेस अहि विसज्जेइ, उद्दामपक्ख - सुक्कार-रव-वायालिय नहंगणो सो सरो गरुलोव्व तक्खणं निज्जाइ, तया नदिकोदंडाओ निग्गच्छंतो सो सायगो जलहराओ विज्जुदंडो इव गणाओ उकग्गी व वन्हिणो 'फुलिंगो मिव तावसाओ तेउलेसेव सूरकंतमणित्तो अग्गीव
१६५
हत्थाओं वरं पिव सोहेइ । सो सायगो खणेण दुवालसजोयणाई अइकमित्ता मागणी सहाइ हियए सल्लं व पडेइ । तया अकम्हा तेण कंडपडणेण मागहतिFree दंडाभिघाएण पन्नगो इव भिi कुप्पs | दारुणं कोदण्डं पित्र भमुहाणं जुगं वंकं कुणतो, पलीत्तवहिकणे इव तंवाई लोयणाई घरंतो, "अत्थापुडाई इव नासिगापुडाई " उप्फुल्लाई कुर्णतो, तक्खगसप्परायस्स अणुजाये इव अहरदलं "फोरंतो, नहमि उणो व्व णिडालंमि लेहाओ घडें तो सो मागहतित्थवई गारुलिओ
मित्र दाहत्थे सरं गिण्हमाणो वामहत्थेण सत्तुकवोलव्व आसणं तालितो विसजालासरसि वयं वइ । अरे अपत्थिय - पत्थओ वीरमाणी अवियारिय - कज्जकारी बुद्ध को अम्हाणं एईए सहाए सरं पक्खिवित्था ?, परावणदंते छिंदिऊण "ता डंके
For Private And Personal
१ मकरोत्करः । २ ज्यारोपणस्थाने । ३ ज्यारूढम् । ४ धनुर्वेद - ओंकारमिव । ५ शिञ्जिन्यां धनुर्गुणे । ६ अज्ञाकरम् । ७ उल्काग्नीव । ८ स्फुलिङ्ग इव । ९ भ्रुवोर्युगं वक्रम् । १० भस्त्रापुटे । ११ उत्फुल्ले - विकसिते । १२ स्फारयन् । १३ केतूनिव । १४ ताडङ्कान् कर्णभूषणविशेषान् ।
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११६
सिरिउसहनाहचरि
काउं को इच्छेज्जा ?, गरुलस्स पक्खेहिं सिरोभूसणं विहेउं को इच्छा ?, नागरायस्स सिरमणिमालं तुं को चिंते 2, भाणुणो तुरंगमे हरिउं को वा वियारेइ ?, पक्खिra area ai मित्र तस्स दप्पं अहं हरिस्सं एवं ववंतो मागहाहिवो वेगेण उट्ठेइ, famra rai fha सो कोसाओ खग्गदंडं करिसेइ, करिसिऊण गयणंमि धूमकेउन्भमप्पयं तं कंपावेइ । तक्खणंमि सागरवेलेव दुब्बारो अस्स सयलोऽवि परिवारो जुगवं सकोवाडंबरं उट्ठेइ । तया केई खग्गेहिं आगासं किण्ह - विज्जुमइयमिव कुणेइरे, केवि
निम्मल - वसुनंदहिं अणेगमयंकमइयं गयणं कुणंति, केई अंतलिक्खमि कयंतदंतसेणी निम्मिए इव अच्चंतनिसिए कुंते उल्लालंति, केई वन्दिजीहासरिसपरसुणो भभाति, केवि राहुसरिसभयंकरपज्जतभागे मोगरे गिडेहरे, अण्णे बहर- "कोडिपडसूलसत्थाई करंमि धरिति, अवरे जम-दंड- चंडे दंडे उक्खिवंते, केवि वेरिविष्फोडण - कारणं करप्फोडणं कुणेइरे, केइ उज्जियं मेहनायं व सीहनायं विहे रे, केवि हण हणत्ति, केइ गिण्ह गिण्ड त्ति, केइ य चिसु चिट्ठसु, केयण जाहि जाहि ति वति । इअ जाव तस्स परिवारो 'चित्त - संरंभचेट्टो होत्था ताव अमचो तं बाणं सम्मं निरिक्खेइ, सो तत्थ सरंमि दिव्वमंतक्खराणी व महासाराई उदाराई अक्खराई अवलोएइ, जहा
रज्जेण जइ "भे कज्जं, जीवियव्वेण वा जइ । कुणेह णो तओ सेवं, नियसव्वस्स दाणओ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
इअ सुरासुरनरिदसमचिय - सिरिङसहसामिणो नंदणो अयं भरकट्टी तुम्हाणं पच्चक्खं समादिसेइ । एवं मंती अक्खराई ददट्ठूण ओहिणाणेण य तं नच्चा सामिणो वागं दसिंतो उच्चएणं एवं बवेइ-भो भो सव्वे रायलोगा ! अवियारियकज्जकारीणं अत्थबुद्धीए य सामिणो अणत्थदाईणं भत्तमाणीणं तुम्हाणं विरत्थु, इह भरहखेत्तंमि पढमतित्थयरुसहसामिणो हि इमो भरहो पढमचकवही अत्थि, स एसो दंड मग्गेइ, इंदुब्ब चंडसासणो य सो तुम्हाणं नियं सासणं धरात्रि इच्छइ, कयाई समुद्दो सोसिज्जेज्जा, मेरुगिरी व उद्धरिज्जेज्जा, कर्यतो विनिहणिज्जेज्जा, दंभोली विदली - एज्जा, वडवानलो वि विज्झाविज्जेज्जा तह वि कहंचण महीयलंमि चट्टी न जिणिज्जइ । तओ विउसवर ! देव ! मंदबुद्धी इमो लोगो वारिज्जउ, दंडो पउणीकीरउ, चक्क
१ उत्तमखङ्गविशेषैः । २ उन्नमयन्ति । ३ कोटि:- अग्रभागः । ४ चित्र संरम्भचेष्टः । ५ युष्माकम् । ६ नः - अस्माकम् । ७ अर्थ बुद्धया हितबुद्धया ।
For Private And Personal
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिसिजत्ताए वरदामतित्थाहिगारो। वट्टिस्स य पणमिरो भवाहि । तया सो मागहाहिवो तं मंतिणो वायं सोच्चा ताणि य अक्खराइंदठूण गंधह स्थिणो गधं अग्बाइऊण अण्णकरी इव उवसमेइ । तओ सो उवहारं तं च सरं गिहिऊण भरहनरिद उवेच्च पणमित्ता य एवं विष्णवेइ-हे सामि! कुमुयवणस्स पव्वलसंकुच राय ! मज्झ अहुगा दइव्वजोगेणं दिद्विपहमि पाविओ सि, जह पढमतित्थयरो भयांतो उसहलामी विजयइ, तह तुमंपि पढमो चकवही विजयसु । एरा वणसरिसो अण्णो को वि हत्थी नत्थि, दाउसरिच्छो अण्णो को बली नत्थि, आगासाओ परं पइमाणं न सिया तह तुम्हाणं सरिक्खो जगमि अण्णो को वि पइमल्लो न । आकण्णाऽऽयढियकोदंडाओ निग्गयं तुम्ह सायगं सकस्स बज्जमिव सहिउं को समत्थो ?, पमत्तस्स मज्झोपरि पसायं कुणतेण तुमए कायबविण्णवणटुं वेत्तिअपुरिसो व्व एसो सरो पेसिओ, हे नाह ! महीनाहसिरोमणि ! अओ परं अहं तुम्हाणं आणं सिरंमि सिरोमणि मिव धारिस, सामि ! इमंसि मागहतित्थंमि तुमए ठविओ तुम्हाण पुव्वदिसाए विजयत्थंभो इव निदंभभत्तिमो अहं ठास्सामि, एए अम्हे इमं च रज्जं एसो सम्बो परिच्छओ अण्णं पि जं तं तुम्हेच्चयं चेब, नियपाइक्कव्व अम्हे पसासाहि इअ वोत्तणं सो देवो चकवष्टिणो तं सरं तं च मागहतित्थजलं किरोडं कुंडले वि अप्पेइ । भरहनरिंदो तं च पडिच्छेइ, मागहाहिवई च सकारेइ, महंतपुरिसा हि सेवोवणयवच्छला हंति' । अह पत्थिवो रह वालिऊण तेणच्चिय पहेण नियखंधावारं इंदो अमरावइमिव आगच्छेइ । रहाओ अवरोहिऊण अंगं च पक्खालिऊण सपरिवारो भरहनरिंदो अहमभत्तस्स पारणं कुणेइ, तओ वसुहाधवो चक्करसेव उवणयस्स मागहणाहस्स महिड्डीए अट्टाहियामहसवं विहेइ । अट्ठाहिया. महंमि समत्ते आइच्चरहनिग्गयमिव तेएहिं 'उवणं चकरयणं गयणमि चलेइ । दिसिजत्ताए वरदामतित्थाहिगारो
तो चक्कं दाहिणदिसाए वरदामतित्थं पइ वच्वेइ, चक्कवट्टी य पाइ-उवसग्गा धाउगणं पिव तं चक्कं अणुगच्छेइ । राया पइदिणं जोयणमेत्तपयाणेहिं गच्छंतो माणसं रायहसुव्य दाहिगंवुनिहिं पावेइ, एला-लवंग-लवली-ककोल-बहले दाहिणसागरतडंमि सेण्णाई आवासेइ, तत्थ बढ़गी पुचमिव चक्कवहिस्स सासणाओ सयलसेण्णस्स आवासे पोसहसालं च रएइ । भरहनरिंदो वरदामदेवं चित्तंमि काऊण अट्ठमतवं कुणेइ, पोसहागारंमि पोसहव्वयं च गिण्हेइ, पुणनि पोसहंमि नरिंदो पोस
१ पर्वशशाङ्कः । २ उल्बणं-प्रचण्डम् । ३ प्राथुपसर्गाः ४ लवली-लताविशेषः । ककोल:-वृक्षविशेषः ।
For Private And Personal
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११८
सिरिस नाहचरिए
हसालाओ बाहिरं निग्गंतूण धणुहधराणं वरो सो कालपुढं धणुं उवादेइ, सव्वओ सुवण्णरइयं रयणकोडीहिं खइयं जयसिरीए वासागारं रहं सो आरोहेइ, देवेण पासाओ इ स महारो 'उलागारधारिणा नरदेवेण अईव सोहेइ, अणुकूलपवणलोलपडागाडिisa सो संदणवरो अभोनिहिंमि जाणपत्तमिव पविसेइ । तत्थ रहेंगनाहि
माणं जलनिहिणो जलं गंतूण रहग्गत्थिय - सारहिखलियहएहिं रहो चिह्न | ओ सो आइरियो सीसमिव पुढवीवई धणुहं आणमिऊण गुणारूढं विहेइ, संगाम - नाडयारंभ नदिनिग्घोससमं कालस्स य आहवणमंतमिव 'जीयाटंकारं सो कुणेइ, सैरहिणो भालंतरालरइयतिलगसिरिसोद्दाहरं वाणं आकरिसित्ता निवो सरासणंमि निts, बंकीकयधणुहस्त मज्झमि धुरा - भमगरं सरं महीनाहो कण्णपज्जत उवाणे, कण्णतसमागयं 'हं किं कुमि' त्तिविष्णचितल्लिच्छं तं वाणं राया वरदामाहिव पर विसज्जेइ । सेल्लेर्हि पडतवइरभमेण, पण्णगेर्हि गरुलभमेण समुदेण अवरवडवग्गिममेण य सभयं पेक्खिओ सो सायगो गयणं पयासिंतो दुवालसजोयणं गंतॄणं वरदामपइणो परिसाए 'उक्केव सो पडिओ । तया सो वरदामवई विदेसि - पेसियनायकारगनर मित्र पुरओ पडियं तं वाणं पेक्खिऊण कुप्पड़, उच्छलंतसागरुन्व 'उन्भमिय-ममुह - तरंगिओ वरदामेसो उद्दामं वायं वrs - केण अज्ज सुत्तो सिंघो पाएण फासिऊण पवोहिओ !, मच्चुणा अज्ज कास पत्तं वाइउं उक्खेविअं !, अहवा कुट्ठिन्त्र जीवियव्वाओ उप्पण्णवेरग्गो को रहसा मम परिसाए सरं पक्खिवित्था ?, तं अणेणच्चिय वाणेण हणेमि त्ति वरदामराओ उहाय सको हत्थेण तं वाणं गिण्हेर, तओ मागहाहीसरो इव सो वरदामेसरो चक्किस्स सरंमि ताई अक्खराई पेक्खे, अही नागदमणिमिव ताई अक्खराई पेक्खिऊण वरदामपई वि सज्जो उसमे इइ य बवेइ - किण्हसप्पस्स चैविलं दाउ उज्जओ मंगो पित्र, दंतिणो सिंगेहि पहरिउं इच्छंतो उरब्भो इव, दंतेहिं गिरिं पाडिउं इच्छमाणो हत्थिन्न मंदबुद्धी अहं भरण कट्टिणादि जुज्झिउं इच्छामि, होउ, अज्जावि नो किंचि विण ं ति सोबतो दिव्वाई पाहुडाई उवाणेउं निए नरे समादिसेइ ।
ओ तं सरं अन्याई च पाहुडाई गिव्हिऊण सो ईदो सिरिउसहज्झयं व भरहनदि अभिगच्छे, सो नमिऊण तं एवं एइ - हे पुढवीवइ ! तुम्ह दूएणेव सरेण समाहूओ है इह समागच्छत्था, इहागयं तुमं भूमीस ! जओ सयं न समागओ, तओ अन्नाणिणो
१ स्वचितं - व्याप्तम् । २ उदाराकारधारिणी । ३ रथाङ्गम् - चक्रम् । ४ ज्यो । ५ शरधेः - तूणीरस्य । ६ उल्केव । ७ विद्वेषि० - शत्रुः । ८ उद्भ्रान्तश्रुतरङ्गितः । ९ चपेटाम् ।
For Private And Personal
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिसिजत्ताए पहासतित्थाहिगारो। मज्झ दोसं सहसु, 'ज अग्णाणया दोसं निन्हवेइ', परिसंतेण आसमो इव, तिसाउरेण पुण्णसरोवरं व हे सामि ! सामिरहिएण मए संपइ तुम सामी पत्तो असि, हे भूनाह ! अज्ज पभिई तुमए ठविओ अहं इह उदहिणो गिरिव भवंतस्स मज्जायाधरो चिटिसामित्ति वोत्तूण भत्तिभरनिभरो इमो भरहनरिंदस्स अग्गो 'नासोकयमिव तंवाणं समप्पेइ, तह य भाणुपहाहिं गुंफियमिव पहा- पहासियदिसामुहं रयणमइअकडीसुत्तं सो भरहरायस्स देइ तह य भरहनदिदस्स पुरओ चिरसंचियनियजसरासिमिव उज्जलमुत्तारासिं 'ढुक्केइ, तह महीवइणो निम्मलुज्जयजुइं रयणागरस्स सव्वस्समिव रयणुकरं च उवदेइ । राया तं सव्वं गिण्हेइ, वरदाममइं च अणुगिहिऊण तं नियं कित्तिकारगं विव तत्थच्चिय ठवेइ, तओ वरदामपई सपसायं आभासिऊण विसज्जित्ता य विजयवंतो पुढवीनाहो नियं सिविरं समागच्छेइ, रहाओ अवरोहिऊण सिणाण च किच्चा सो रायमयंको अट्ठमभत्तम्स अंते परिजणेहि समं पारणं कुणेइ, तओ सो वरदामपइस्स अट्ठाहियामहसवं विहेइ, 'महंता हि लोगंमि महत्तणदाणहूँ अप्पकरं जणं संमाणिति'।
तो परक्कमेण अण्णो इंदुव्व चक्कबट्टी चक्काणुसारी पच्छिमदिसाए पहासाभिमुहं चलेइ, 'नीरंधेहि सइण्णरेणूहिं सग्ग-पुढवीओ पूरितो कइपयपयाणेहिं सो पच्छिमसमुई पावेइ, पूगी-तंबूली-नालीएरीवणाउलंमि उदहिणो पच्छिमतडंमि खंधावारं विणिहेइ, तत्थ राया पहासनाहं उद्दिसिय अहमभत्तं विहेइ, पुव्वं व पोसहागारंमि पोसहं गिण्हेइ, पोसहवयपुण्ण मि मेइणीवई रह समारुहिऊण अबरो वरुणदेवुव्व जलनिहिं पविसेइ, चक्कनाहिपमाण जल अइक्कमिऊण संदणं ठविऊण धणुहं जीआरूढं विहेइ, जयसिरिकीलावीणासरिसधणुहस्स तंतिमिव सिंजिणि हत्थेण उच्चएहिं वाएइ, नीरनिहिणो वेत्तदंडं व वाणपत्ताओ सरं कड्ढेइ, आसणे अतिहिमिव तं नरिंदो वाणासणंमि निवेसेइ तओ नरवई आइच्चबिवाओ 'आगि8 एगं किरणमिव त सिलीमुहं पहासाहिमुहं खिवेइ, किरणेहिं गयण पयासिंतो स सरो उब्व वेगेण समुदस्स दुवालसजोयणं उलंधिऊण पहासेसस्स सहाए पडेइ । सरं पेक्खिऊण सोवि कुद्धो, तत्थ य अक्खराई देखिऊण पयडीकय-रसंतरो नडुब्ब सज्जो सो उपसमेइ, तं सायग अण्णपि उपाहारं च सयं घेत्तूण सो पहासवई भरहनरिंदै उवगच्छेइ, नमिऊण य एवं विण्णवेइ अन्न देव ! तुमए सामिणा भासिओ ह पहामो अम्हि, 'रविणो
१-न्यासीकृतमिव । २ ढौकते । ३ नीरन्धैः-निश्छिद्रैः । ४ शिञ्जिनीम्-धनुर्जीवाम् । ५ वाणयात्रात्-शरधेः । ६ आकृष्टम् । ७ शिलीमुखम्बाणम् ।
For Private And Personal
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०
सिरिउसनाहचरिए करेहिं हि कमलाई पहासियाई हुंति' । पहु ! अहं पच्छिमदिसाए तुम्ह सामतराया इव ठाइस्सामि, अवणिसासण ! सव्वया य तुह सासण मत्थएण परिस्सामित्ति बोतूण भरहनरिंदस्स पढमं पेसिअं तं सरं पाइक्को इव पहा वई अप्पेइ, तो मुत्तसरूपनियतेय व कडगाई कडीसुतं चूडामणि उरोमणि दीणाराई च रण्णो अप्पेई, पुढवीवई तस्स आसासगकर तं सव्वं गिण्हेई, 'पढम पाहुडगहणं तं हि पहुणो पसायचिन्हं-', आलवालंमि पायवमिव तत्थच्चिय तं ठविउआण वेरिनिवारणो भरहनरिंदो पुणो खंधावारं समागच्छेइ, तइआ सो तककालं कप्परुक्खेणेव गिहिरयणेण उवणीयदिव्यभोयणेहिं अट्ठमतवपारण विहेइ । तो नरिंदो पहासदेवस्स अट्टाहियामहूसवं कुणेई, पुव्वं हि सामंतमेतत्सावि पडिवत्तीओ उइयाओ । तओ भूवई पयासो अणुदीवमिव अणुचक्कं गच्छंतो समुदस्स दाहिणदिसाए सिंधुमहानइए तडं पावेइ,तेणच्चिय 'नईरोहमग्गेण पुव्वाभिमुहं गंतूण पुढवीसो सिंधुदेवीसयणसमीवंमि खंधावारं निवेसेइ । सो सिंधुदेवि मगसि काऊणं अट्ठमं तवं विहेइ, तओ वायाहयतरंगुव्व सिंधुदेवीए आसणं चलेइ, तओ सा ओहिनाणेण समागयं चक्कट्टि जाणिऊण दिव्वेहि पभूएहि पाहुडेहिं तं अच्चिउं उवागच्छेइ, तओ गयणत्थिआ सा जय जयत्ति आसीसापुत्वयं वएइ-तुम्हाणं किंकरी होऊण इह अहं चिट्ठामि, आदिससु,किं तुव कुणेमु ? त्ति वोत्तण सा सिरिदेवीए सबस्समिव निहीणं संतइमिव अहत्तरं रयणभरियकुंभसहस्सं, तह कित्ति-जयसिरीणं सह उवहिउं जोग्गाई दुण्णि रयण भदासणाईच, नागरायसिरोरयणाई उद्धरिऊण विणिम्मिए दिपंतरयणमइए वाहुरक्खगे य, मज्झभागंमि उक्किण्ण-पूरविवसोहे कडगे, मउयमुट्टिगेज्झाई दिव्ववसणाइं च नरिंदस्त देह । सिंधुराओ इव स नरिंदो सिंधुदेवीए तं सव्वं पडिगिहिऊण तं च पसायालावेण पमोइत्ता विसज्जेइ । अह सो भूवईणं वरो अहिणव-पुण्णिमा-चंदसोयर-सुवण्णभायणे अट्ठमभत्तस्स पारणं करेइ । तो सो नरदेवो सिंधुदेवीए अट्टाहिआमहं विहेऊण अग्गगामिणेव चश्केण दंसिज्जमाण पहो पुरओ चलेइ । भरहेसरो उत्तरपुरच्छिमदिसाए कमेण वच्चंतो भरहखेतड्ढदुगसीमाधरं वेयड्ढपव्वयं पावेइ, तस्स य दक्खिणिल्लनियंवभागे वित्याशयामसोहियं निवसणमिव खंधातार निवेसेइ । तत्थ य पुढवीबई अट्ठमभत्तं कुणेइ, तेण य वेयड्ढगिरिकुमारस्स आसणं परिकंपेइ, सो वेयडुद्दिकुमारो ओहिनाणेण 'भरहखित मि अयं पढमो चक्कवट्टी समुवण्णो ति जाणेइ । अह सो तत्थ समागंण आगासथिो समाणो इमं बवेइ-'पहु !
१ नदीरोधोमार्गेण । २ बाहुरक्षकान् । ३ वस्त्रमिव । ४ वैताढ्याद्रिकुमारः ।
For Private And Personal
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२१
कयमालदेवाहिगारो। जयसु जयसु एसो अहं तुव सेवगो अम्हि, मं पसाससु' त्ति बोत्तूणं सो कोसाहिवो ब महग्याई रयणाइं रयणालंकरणाई च देवदूसाइं च तह पयावसंपयाए कीलागेहसरिसाई बहुआई भदाई भद्दासणाई अप्पेइ । महीवई तस्स तं च सव्वं पडिगिण्हेइ, 'भिच्चाणुग्गहहेउणा अलुद्धा वि सामिणो उवहारं गिण्हेइरे' । अह निवो तं संभासिऊण संगा. रवं विसज्जेड़, 'महंता हि समस्सियं साहारणजणं पि नावमण्णेइरे', तओ पुढवीवई अट्ठमभत्तस्स पारणं तह य वेयइढगिरिदेवस्स अट्टाहियामहसवं कुणेइ । तओ चक्करयणं तमिस्सगृह उदिसिऊण चलेइ, राया वि फ्यण्णेसंगरसेव तस्स पिओ गच्छेइ, कमेण तमिरसगुहासमीवे गंतूण नरिंदो गिरिणो हिटुंमि ओइण्णाई विजाहरपुराणीव सेण्णाई आवासेइ ।
कयमालदेवाहिगारो--.
__ अह भूवालो कयमालदेवं मणंसि काऊणं अट्ठमं तवं समायरेइ, तस्स य देवस्स आसणं चलेइ, सो अवहिनाणाओ समागयं चकवटि नच्चा चिरेणागयं गुरुमिव तं च अतिहिं अच्चिउं आगच्छेइ, 'हे सामि ! एयंमि तमिस्सादुवारंमि तुम्ह दुवारपालुव्य अहं अम्हि' ति ववंतो महीभत्तुस्स स सेवं पडिवज्जित्ता इत्थीरयणोइयं अणुत्तमं तिलगचउद्दसं दिव्याभरणसंभारं सो वियरेइ, तह य पुव्वं तयहमिव धारियाई तस्स जोग्गाई मल्लाई, दिव्याई च वसणाई आयरेण देइ । राया तं सव्वं गिण्हेइ, 'कयत्था वि नरिंदा दिसिविजयसिरीए चिन्हरूवदिसादंडं न चयंति', अइमहंतेण पसाएण भरहनिवो तं संभासिय अज्झयणपज्जंते उवज्झाओ सीसमिव विसज्जेइ । 'पिहब्भूएहिं नियंसेहिं इव भूमिठवियभायणेहि भुंजमाणेहिं रायकुंजरेहि समं सो पारणं कुणेइ, तो सो कयमालदेवस्स अट्ठाहियामहोच्छवं कुणेइ, 'पणिवारण गहिया पहवो किं न कुणंति' । सिंधुनईए परतडत्थिअमिलिच्छाणं विजओ। ___ अण्णया इलावई सुसेणनामं सेणावई आहविऊण हरिणेगमेसिदेवं इंदोव्व आदिसेइ, तुमं चम्मरयणेण सिंधुनई उत्तरिऊण सिंधु-सागर-वेयड्ढसीमाधरं दाहिणिल्लसिंधु - निक्खुडं साहेसु, तत्थ मिलिच्छे बोरीवणच आयुहलट्ठीहिं तालिऊणं चित्तचम्मरयणस्स संव्वस्सफलं आहरेहि । तओ स सेणाहिबई तत्थुप्पन्नो इव जलत्थलजायनि
१ सगौरवम् सादरम् । २ पदान्वेषकस्येव । ३ पृथग्भूतैनिजांशैरिव । ४ निष्कुटम्-पर्वतविशेषम् । ५ बदरीवनवत् । ६ सर्वस्वफलम् ।
For Private And Personal
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२२
सिरिउसहनाहचरिए म्मुण्णयभागाणं अण्णेसिं च दुग्ग-थलाणं 'मग्गविऊ, परक्कमेण सिंहो, तेएण सूरो, धिसणागुणेहिं बिहप्पई, संपुण्णलक्खणो सव्वमिलेच्छभासाविसारओ सामिणो सासणं पसायमिव सिरसा अंगीकरेइ । भरहनरक्इं पणमित्ता नियावासे गंतूणं अप्पणो पडिविवरूवे इव सामंताइणो पयाणटुं निदिसेइ । अह सो सिणाणं काऊण कयवलिकम्मो महामुल्ल-थेवभूसणो संवम्मिओ कयपायच्छित्त-कोउय-मंगलो, जयसिरीए आलिंगणाय पक्खित्तबाहुलयं व दिव्य-रयण-गेवेज्जयं कंठे धरितो, पट्टहत्थिव्व चिन्हपट्टेण सोहमाणो, उच्चएहिं गहियसत्थो, कडीभागे मुत्तसरूवसत्तिमिव छुरियं धरंतो, जुद्ध काउं पिट्टओ विउव्बिए बाहुदंडे इव अतुच्छ-सरलागिइ-सुवण्णमइए दुण्णि सरहिणो धरतो, गणनायग-दंडनायग-सेट्ठि-सत्थवाह-संधिवाल-चरप्पमुहे हिं जुवराओ इय परिवरिओ सो सेणादिवई निच्चलऽग्गासणो तेण आसणेण सहप्पण्णो इव नंगुप्रणयं गयरयणं आरोहेइ । सेयच्छत्तचामरेहिं सोहिरो अमरोवमो सो चरणंगुट्ठसण्णाए वारणं पेरेइ, भरहनरिंदस्स अड्ढसेण्णेण सह सिंधुनईतडंमि गंतूण उद्धय-धूलीए सेउबंधमिव कुणंतो सो तत्थ चिटई । जं फासियं समाणं दुवालस जोयणाई वड्ढई, जत्थ य पभायसमयंमि उत्ताइं धण्णाई दिणच्चए निफजंति, जं च नई-द्रह-समुदजलेसुं तारणक्खमं, तं चम्मरयणं सेणावई हत्थेण संफासेइ । तं चम्मरयणं सलिलोवरि पक्खित्तं तेल्लमिव नेसग्गियपहावेण तीरदुर्ग पसरेइ । तओ सो चमूनाहो तेण चम्मरयणेण सेणाए सह मग्गेणेव उत्तरिऊण नईए परं तीरं पावेइ, सिंधुनईए तं सव्यं दाहिणनिक्खुडं साहिउं इच्छमाणो सो सेणावई तत्थ कप्पंतकालसमुद्दो व्व पसरेइ, तो घणुनिग्रोसर्बुकार-दारुणो रणसुगो सिंघो व्व स लीलामेत्तेण च्चिय सिंह लजणे पराजिणेइ, बब्बरलोगे मुल्लगहिए किंकरे इव वसीकुणेइ, टंकणनरे तुरंगमे इव रायचिन्हेण अंकेइ, जलरहियरयणागरमिव रयणमाणिक्कभरियं जवणदीवं स नरसिंहो लीलाए जएइ । तेण कालमुहा मिलेच्छा तहा जिणिज्जंति, जहा अमुंजमाणा अवि ते मुहंमि पंचंगुलीदलाई पक्खिवंति । तस्स पसरंतस्स समाणस्स जोणगनामा मिलेच्छा पवणाओ पायवपल्लया इव परंमुहा हुँति । अवराओ अवि वेयड्ढगिरिसमा. सण्णसंठिआओ मिलेच्छजाईओ सो गारुलिओ अहीणं जाईओ इव जिणेइ। पोढपयावपसरो अणिवारियं पसरंतो सो सेणाणी सूरो आगालमिव सव्वं कच्छदेसभूमि अकमेइ, एवं सीहो वणमिव सव्यं निक्खुडं अक्कमित्ता कच्छ देसमग्गभूमीए सो सेणावई सत्थो होऊण चिट्ठइ । तत्थ मिलेच्छभूवइणो विचित्तोवायणेहिं सद्धिं भत्तीए इत्थीओ पियमिव सेणा
१ मार्गविद् । २ नगोन्नतम् । ३ निष्पद्यन्ते । ४ बूक्कारः-गर्जना ।
For Private And Personal
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुसेणस्स मिलेच्छविजओ।
१२३ वई समावडंति, केई सुवण्णगिरिसिहरसरिसे रयणसुवण्णुकरे, केवि य चलियविंझपव्वयसरिच्छे गए दिति, केई अइक्कंतभाणुतुरंगमे तुरंगमे, केइ अंजणनिप्पण्णे देवरहुवमे रहे, अण्णं पि जं तत्थ सारभूयं तं सव्वं तस्स वियरंति, 'गिरित्तो वि सरियाए आकढियं रयणं रयणागरंमि गच्छेज्जा' । तो ते सव्वे सेणाई वयंति- अम्हे अओ परं तुम्ह नियोगिणो इव निदेसगरा नियनियविसएसुं ठाइस्सामो ति । तओ सो सेणावई जहरिहं ते सव्वे राइणो सक्कारिऊणं विसज्जेइ, पुव्वं च सिंधुनई सुहेण उत्तरिऊण कित्तिवल्लीणं दोहलमिव मिलेच्छेहितो आहडं सव्वं तं दंडं दंडनायगो चक्कवहिस्स पुरओ ढुक्केइ । अह चक्केवट्टिणा पसाएणं सो चमूबई सक्कारिओ विसज्जिओ य समाणो पहिट्ठो नियावासं समागच्छेइ । भरहनरिदो अउज्झाए व्व तत्थ चिट्टेइं, 'सिंहो हि जत्थ वि पयाइ तस्स तं चिय नियं ठाणं'।
तमिस्सगुहाए दुवारुग्घाडणं
एगया भूवई चमूवई वोल्लाविऊण आदिसेइ--'तमिस्सगुहाए कवाडदुगं उग्घाडेसु' एयं सोच्चा सेणावई नरवइणो आणं मालमिव मत्थएणं वेत्तूणं तमिस्सागुहाए अवि दूरं गंत्रणं चिटइ । अह तत्थ कयमालदेवं मणसि किच्चा सो सेणावई अट्ठमतवं कुणेइ, 'सवाओ हि सिद्धिओ तवमलाओ हंति' । अट्ठमतवंमि पुण्णे सो सेणावई सिणाण काऊणं सेयवसगपक्खधरो सिणाणघराओ सरोवराओ रायहंसुव्व निजाइ, तओ लीलासुवण्णारविंदव्व सुवण्णनिम्मियं धृवदहणं पाणिणा घेत्तूणं तमिस्सगुहादुवारं समासादेइ, तत्थ कवाडदुगं अवलोइऊण सो पणमेइ, 'सत्तिमंता वि महंतपुरिसा पढमं सामनीइं पउंजंति' । तत्थ सो वेय इह-संचरंत-विज्जाहर-थी-थंभणोसहं अट्ठाहियामहूसवं महिड्ढीए विहेइ । तओ सो सेणाणी मंतवाई मंडलमिव अखंडतंदुलेहिं मंगलकारणं अट्ठमंगलं आलिहेइ, आलिहिऊण इंदस्स चज्जमिव वइरिविणासणं चक्का हिणो दंडरयणं नियहत्थेण उवादेइ । कवाडदगं पहरिउं इच्छंतो सो सत्तकृपयाई ओसरेइ, 'गयंदो वि हि पहरिस्समाणो मणयं अवसरइ च्चिय', ओसरिऊणं आओज्जमिव तं कंदरं उच्चएहिं गज्जावितो सेणाणी तिक्खुत्तो तेण दंडेण कवाडदुगं ताडेइ । तया वेयड्ढगिरिणो बाढं निमिल्लियलोयणा इव वज्जनिम्मिया ते दुणि कबाडा उग्घडंति । तओ दंडताडणाओ ते कवाडा उग्घडता तड-तडत्ति कुणंता उच्चएण कंदंतीव । सेणानाहो उत्तरभरहखंडाणं जयपत्थाणमंगलरूवं तं कवाडुग्घाडणसमायारं चक्कवट्टिणो विष्णवेइ । अह भरहनरिंदो चंदुव्व परूढपोढविक्कमो हत्थिरयणं समारूढो तमिस्सगुहाए आगच्छेइ ।
१ आहतम् । २ आतोद्यम् । ३ निमीलितलोचने इव ।
For Private And Personal
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२४
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए
मणिरयण - कागिणीरयणाणं वण्णणं
सिहाबंध णेणव्व सिरसंठिएण जेण कयावि हि तिरियनराऽमरुन्भवा उवसग्गा न जायंते, जेण अधयारं पिव असेसं दुहं पणासेर, जेण य सत्थघाया विव रोगा न पभवति, तं जक्खसहस्सेण अहिट्ठियं चउरंगुलपमाणं भक्खरुव उज्जोयगं मणिरणं भरनरिंदो उवादेइ । हत्थिणो दाहिणे कुंभत्थलंमि पुण्णकलसे सुवण्णपिहाणं
तं निहेऊण सत्तनिमूअणो चउरंगचमूचचकजुत्तो चक्काणुसारी केसरीव नरकेसरी गुहादुवारं पविसंतो सो नरिंदो असुवण्णपमाणं छेदलागारं देवालसंसियं समयलं माणुम्माणप माणसंजुयं जक्खसहस्सेण सव्वया अहिट्ठियं अट्टकण्णियाजुयं दुवालसजो भूमिपज्जतंऽधयारविणासकारणं अँहिगरणीसंठाणसरिसं सूर-ससि-अनलसरिसप्प चउरंगुलपमाणं कागिणीरयणं गिots | तेण कागिणीरयणेण सो गोमुत्तिगाकमेण दोसुं गुहा- पासेसुं जोणयंते जोयणंते इक्किक्कजोयणुज्जोयकारगाई मंडलाई आलिहतो वच्च । ताईं सव्वाई मंडलाई तत्थ धणुहपंचसयाऽऽयामाई एगूणपण्णासं जायाई । nararent areanी महीयलंमि जाव जीवइ ताव य सा गुहा उग्वाडियाणणा ताईच मंडलाई थाई चिद्वंति । चक्करयणाणुसारिचक्कवहिस्स पिट्ठाणुगामिणी सा सेणा मंडलाणं तेण पयासेण अक्खलिया सुहं संचरे । तया चक्वट्टिणो संचरंतीहिं
मूर्हि सा गुहा असुराइबलेर्हि रयणप्पहामज्झभागं पित्र आभासेर, मंथणदंडेण मणिआ इव अभंतरसंचरंतचमूचक्केण सा गुहा उद्दामनिग्घोसा जाया, तया संचाररहिओ वि गुहापो रहेहिं सीमंतिओ, सज्जो य तुरंगमखुरेहिं खुण्णकक्करो नयरीपहो इव जाओ । अंतरगरण तेण सेणालोएण तिरिच्छत्तणमावण्णा सा कंदरा लोगनालीव होत्था ।
उम्मग्ग-निमग्गनईओ ।
अह अणुक्मेण गच्छमाणो भरहनरिंदो तमिस्सागुहाए मज्झभागमि द्विवसणोवरित्थिय - कडी मेहलाओ विव उम्मग्गा - निमग्गानामाओ नईओ पावेइ । दाहिणुत्तरभरहखेतद्धभागाओ आगच्छमाणाणं नराणं नदीमिसेण बेयड्ढगिरिणा आणालेहाओ कयाओ इव ताओ नईओ संति । तासु उम्मग्गानईए सिला वि हि तुंबीफलं पिव उम्मज्जेइ तरेइ अ, तह free feer व तुवीफलेपि उ निमज्जइ । तमिस्सागुहाए पुव्वभित्तीओ विनिग्गयाओ ताओ नईओ पच्छिमभित्तीए मज्झेण गंतूणं सिंधुनईए संगम पावेइरे ।
For Private And Personal
१ षड् - दलाकारं - षट्पत्रस्येव शोभावत् । २ द्वादशाधिक द्वादशकोणकम् । ३ लोहकारोपकरणविशेषः । ४ स्थायी िन ( स्थितिमन्ति ) । ५ मन्थनकलशः । ६ सीमन्तितः - खण्डितः छिन्नश्च । ७ तिरश्चीनत्वम् ।
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तमिस्सगुहाओ बाहिरं निग्गमणं ।
१२५
तासु नई हरयणं वेयड्ढगिरिकुमारस्स एतसेज्जमिव अणवज्जं आयामं पेज्जं निबंधे, सापज्जा खणेण होइ, चक्कवहिस्स वइढइणो खलु गेहागारकप्पतरुत्तो हि गेहाइनिम्मवणे कालक्खेवो न होज्जा | सुसिलिट्टसंधीहि बहूहिं पि पाहाणेहिं कया सापज्जा तावंत - पमाणिक्क - पासा णघडिआ विव विशएड, पाणिन्व समयला, वज्जमिव दिढयमा सा पज्जा गुहाद्वार कवाडेहिं निम्मिया इव लक्खिज्जइ । सेवासहियचक्कवट्टी सुहेण च्चिय दुहराओ वि ताओ नईओ उत्तरेइ । कमेण मेहणीवई चभ्रूए सह गच्छंतो उत्तरदिसामुहोवमं गुहाए उत्तरं दुवारं आसादेइ । तीए हाए कवाडा दाहिणदुवारकवाडाणं आघायनिग्घोस आणिऊण भीया वित्र खणेण सयमेव उघडेइरे । तया विघडमाणा ते कवाडा सरसरति सण चक्कि सेण्णस्स गमणपेरणं कुणंति इव नज्जंति । गुहाए पासभित्तीहिं सह ते कवाडा तह संसिलिसिय संठिया जह तत्थ अभूयपुव्वा विव कवाडा लक्खज्जति ।
गुहाओ बाहिरं निग्गमणं
RE to ourझाओ आइचो इव चक्कवहिणो पुरोगं चक्कं गुहामज्झाओ निस्सरेs, aओ पायलविवरेण बलिंदो इव महंतेण तेण गुहादुवारेण महीना हो निज्जाइ, तओ विंझगिरिगंन्भराओ इव तीए गुहाए नी संकलीलागमणसोहिरा इंतिणो निगच्छति, अंभोहिमज्झनिग्गच्छंत-सूरवाइ-विडंविणो वाइणो वैरंगुं वरगंता गुहाओ निज्जंति, सिरिमंतगेहगवाओ इव वेयइढकंदराओ अक्खया संदणा अवि नियनिणाएहिं गयणं नादयंता नीसरंति, फुंडियवम्मीअवयणाओ पन्नगा इव गुहामुहाओ महोसिणो पाइका वि सज्जो विणिवर्डति । एवं भरहनरिंदो वेयड्डगिरिणो पण्णासजोयणायामं तं कंदरं अमिय उत्तर भरहकखेत्तं विजेउं पविसेइ । तत्थ आवाया नाम चिलाया भूमिथिआ दाणवा विव दुम्मया अड्ढा महोयंसिणो दित्ता निवसति । ते अविच्छिण्णमहापा सायरायणासणवाहणा अणष्पसुवण्णरयया कुबेरस्स गोत्तिणो विव संति, बहुजीवणा बहुदासपरिवारा देवज्जाणदुमा इव पाएण अनायपरिभवा, अणेगजुद्धेसं 'निवूढवलसत्तिणो ते सइ महासयडभारेसुं वसहवरा इव । तत्थ nigoa पसज्झ भरनरिदमि पसष्पतमि ताणं अणिहसंसिणो भयंगरा उत्पाया संजाया । तया चलंत भरहसइण्ण पं भारभारेहिं पीलिया पकंपियबरोज्जाणा वसुंधरा पकँपेड़, चक्क
१ पद्याम्-मार्गम्। २ गह्वरात् । ३ वाजिनः । ४ वल्गु = सुन्दरम् । ५ विदीर्णवल्मीकगुखात् । ६ महौजस्विनः । ७ किराताः । ८ निर्व्यूढः पारप्राप्तः । ९ प्राग्भारः = प्रकृष्टः ।
For Private And Personal
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२६
सिरिउसनाहचरिए
वणि दिगंतगामि-पोढपयावेहिं इव दावाणलसोयरा दिसासुं दाहा संजायते, खरंते रपेण सव्वाओ दिसाओ रयस्सलाओ इत्थीओ इत्र अच्चतं अणालोगण भायणं हवंति । जलहिंमि दुस्सेव-क्रूरनिग्घोसा परूप्परं अप्फालंता गाहा इव दुव्वाया वियंभेरे, उम्मुआई पिव समत्तमिलेच्छवग्गाणं खोमणस्स निबंधणं गयणाओ सव्वओ उका निवति, कुछुट्ठियर्यंतस्स भूमीए हत्थदिण्णपहारा इव महानिग्घोसभीसणा वज्जनोसा हुंति, समुवसप्पतीए कयंतसिरीए छत्ताई पिव नहयलंमि थाणे थाणे काग चिल्लाणं मंडलाई भमंति । अह सुवण्णसण्णाह - परसु - कुंतरस्सीहिं गयणंमि थिअं सहस्रस्सि कोडिरस्सिमिव कुणतं, पर्यंड दंड- कोदंड-मोग्गरेहिं आगासं दंतुरं कुणमाण, झयथय वग्ध-सिंघ- सप्प-त सिय-खेयरीगणं, महागय- घडा- जलहरेहिं अंधगारियदिसाणणं, जमाणण परिफद्धि - रहग्गथियमगराणणं, तुरंगाणं खुरावाएहिं भूमि फाडत - मिव, घोरजयतुरियरवेहिं अंबरं फोडतमिव, अग्गगामिणा मंगलगहेण आइच्चमिव चकेण भीसणं आगच्छंतं भरहं ददणं ते चिलाया अईव कुप्पंति ।
उत्तरभरहम्मि किरायाणं विजओ ।
ते चिलाया कूरगहमेत्तिविडंबिणो मिहो संमिलिऊण अवणि संहरिउं इच्छमाणा इव सकोहं बवेइरे - मुरुक्ख - पुरिसो विव सिरी-हिरी धिइ कित्ति विवज्जिओ, बालुच्च मंदबुद्धी, अपत्थियपत्थगो इमो को अत्थि ?, परिक्खीणपुण्णचउदसीओ हीलक्खणो हरिणो सोहगुहं इव अम्हाणं विसयं आगच्छेइ, तत्र महात्राया जलहरं पिव उद्धयागारं पसरंतमवि एयं दिसोदिसिं खणेणं पक्खिवा मोत्ति उच्चएहिं माणा संभूय सरहा पइमेहं पिव जुद्धाय भरहं पर उद्वंति । अह ते किasaput कुम्म पिट्टि हैंड-खंडेहिं निम्मियसन्नाहे धरेइरे । मत्थयधरियउड्ढके से हिं निसायर - सिर- सोहं दिसंताई, रिच्छा इकेसच्छण्णाई सिरताणाई ते धरति । ताणं रणुक्कंठया अहो ! जेणं महूसाहेण ऊससंतदेहत्तणाओ सण्णाहजालिया पुणरुत्तं तुट्टेइरे, 'अम्हाणं किं अवरो रक्खगो' त्ति अमरिसवसाओ इव ताणं उड्ढकेस सिरे सिरेंक्काई न चिडंति, केइ किराडा कुत्रिय - कीणास - भिउडि- कुडिलाई सिंग- घडियाई धणु art tareers arere धरिंति, के वि जयसिरिलीलासेज्जासरिच्छे संगामदुव्वारे भयंकरे खग्गे कोसाओ आकरिसंति, केइ जमस्स अणुबंधवो विव दंडे धरेइरे, केवि
१ रजसा = धूल्या | २ दुःश्रवः | ३ उल्मुकानि=उंबाडीयुं । ४ उल्का = ज्वालारहिततेजः समूहः । ५ चित्रः = समळी | ६ शरभाः = अष्टापदाः । ७ अस्थि । ८ शिरस्त्राणानि । ९ वारंवारम् । १० शिरस्कानि ।
For Private And Personal
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उत्तरभरहम्मि किरायाणं विजओ।
૨૨૭ नहयले केउणो विव कुंते नट्टयंति, केवि रणसवे आमंतियजमरायस्स पीइसंपायणटुं सत्तूणं मूलाए आरोविउं पिव मूलाई धरेइरे, केई अरि-चडग-चक्कपाणहरे सेणपक्खिणो इव लोहसल्ले करंमि निहेइरे, अवरे नहयलाओ तारागणं पाडिउं इच्छंता इव उद्धरेहिं हत्थेहि मोग्गरे सज्जो गिण्हेइरे, अण्णे वि संगामकरणिच्छाए विविहाई सत्थाई धरंति, विसं विणा उरगुव्य तत्थ सत्थं विणा कोवि न होज्जा। अह एगेण समएणं एगऽपाणो इव रणरसलालसा ते सव्वे भरहसेण्णं समुद्दिसित्ता अहिधावंति । ते मिलेच्छा उप्पायमेहा करगे इव सत्थाई वरिसमाणा वेगेणं भरहस्स अग्गसेण्णेण सह जुझंति । तया भूमिमझाओ इव दिसामुहेहितो इव आगासाओ इव मिलेच्छेहितो सव्वओ सत्थाई पडंति । तया चिलायाणं बाणेहिं दुज्जणवयणेहिं इव भरहनरिंदसेणाए जं न भिण्णं तं न आसि, मिलेच्छसेण्णेण पैलोटिआ भरहेसपुरोगसाइणो वारिहिवेलाए नईमुहुम्मीओ ब्व वलंति, मिलेच्छसीहेसुं तिक्ख-सिलीमुहनहेहि हणमाणेसुं समाणेसु विरससरं रसंता चकवट्टिणो हत्थिणो तसेइरे, मिलेच्छसुहडेहिं चंडदंडाउहेहिं पुणरुत्तं ताडिया चकिणो पाइक्का गेंदुगा इव पलोदृमाणा पडंति, मिलेच्छसेण्णेण नरिंदसेणारहा गयाघाएहिं वइरघाएहिं गिरिणोव्व सच्छंदं विभइज्जति, तंमि समरसागरंमि तिमिंगलेहि पिव मिलिच्छेहिं नरिंदचमूनक्कचक्कं गसिय-तसियं संजायं । अह अणाहमिव पराजियं तं सेणं पासमाणो सुसेणसेणानाहो रणो आणाए ब्व कोवेण णोदिओ स खणेण अरुणनयणो तंबवयणो नररूवेण अग्गी पिच सयं दुरिक्खणिज्जो होत्या। रक्खसराओ विव असेसे परसेणिगे गसिउं सुसेण सेणावई सयं संगद्धो जाओ । तया ऊसाहूससंतदेहत्तणेण अइगाढत्तणं संपत्तं सेणावइणो तं सुवण्णमइयं कवयं तैयंतरमिव सोहइ । सो चमूबई उच्चत्तणमि असीइ-अंगुलं, वित्थारंमि एग्रणसयंगुलं दीहत्तणमि पुणो अठुत्तरसयंगुलं, बत्तीसंगुलुस्सेह-निरंतरुण्ण यमत्थयं चउरंगुलकण्णं वीसंगुल-बाहुग, सोलसंगुलजं चउरंगुलजाणुअं, चउरंगुलुच्चखुरं, वटुं, वलियमझं, विसाल-संगय-नय-पसण्ण-पिडिसोहिरं, दुऊलतंतूहि पिव मउयलोमेहि संजुयं, पसत्यदुवालसावटे, सुद्ध-लक्खण-लक्खियं, सुजाय-जोव्वणपत्त सुगपिच्छ-हरियच्छवि, कसानिवायरहियं, सामिचित्ताणुगमगं,रयण-मुवण्ण-वंग्गामिसाओ सिरीए बाहार्हि आसिलिट्ठमिव, महुरसरं कणंत- कंचणमय-खिखिणीजाले हिं अब्भंतरझणझणंतमहुगर
१ दृढैः उच्चकैश्च । २ पर्यस्ताः । ३ महामत्स्यविशेषः । १ त्वगन्तरमिव । ५ 'बाहुकम् अग्रपादम् । ६ वल्गोमिषाद् ।
For Private And Personal
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८
सिरिउसहनाहचरिए पंकयमालेहिं पिव अच्चियं, पंचवण्णमणि-मिस सुवण्णालंकारकिरणेहिं अणुबमरूवपडागंकियमिव सोहियाणणं, भोमग्गहंकियं अंबरमिव कंचणकमलतिलगं, चामरुत्तंसमिसाओ अण्णे कण्णे धरंतं पिव, चक्कवहिस्स पुण्णेण आकढियं इंदस्स वाहणं पिव, लालणाओ इव पडंत-क-चलणे मुंचमाणं, अण्णरूवेण गरुलं पिक, मुत्तिमंतपवणमिव खणेण जोयणसय-उल्लंघणे दिट्ठविकम, कद्दम जल पाहाण सकारा- गड्डाइ-विसम पएसाओ महाथली--गिरि-दरी-दुग्गाइ-थलाओ य उत्तारणक्खमं, ईसिं भूमिलग्गायत्तणेण गयणमि संचरंतं पिब, धीमंत विणीयं पंचधाराजियस्समं कमलामोयनीसासं सक्खं जयं पिव नामेणं कमलावील तुरंगरायं आरोहेइ । तओ सो सेणावई दिग्यत्तणे पण्णासंगुलं वित्थारंमि सोलसंगुलं वाहल्लंमि अड्ढंगुलं, सुवण्णरयणमइयेच्छरुं विमुत्तनिम्मो-पण्णगमिव कोसाओ निग्गयं, तिण्हधारं, बीयवज्जं पिव अइदिढं, विचित्तपुक्खर-पंति-फुडवण्णविराइयं कयंतो पत्तं पिव सत्तणं खयगरं खग्गरयणं गिण्हेइ । तेण खग्गरयणेण सो सेणाणी जायपक्खो नागराओ इच, सण्णद्धो केसरीव संजाओ। तत्तो चमूपई गयणंमि विज्जुदंडमिव चवलं असिं भमाडतो रणकुसलं तुरंगवरं पेरेइ, जलकंतमणी जलं पिव सत्तूणं बलं फाडितो तेण वाइणा सह समरंगणं पविसेइ । तया सुसेणसेणावइणा हणिज्जमाणा केपि अरिणो हरिणा इव लसेइरे, के वि ससगा विव पडिऊण नेत्ताई निमीलिऊण चिट्ठति, अवरे खेयमावण्णा रोहियवच्छा इत्र उड्ढे चिठेइरे, अण्णे कविणो व विसमहाणं आरोहंति । केबिपि तरूणं पत्ताई विव सत्याइं, कासइ समंतो कित्तीओ इव आयपत्ताई पडेइरे, काणं पि मंतथंभिया उरगा इव तुरगा चिट्ठति, कास वि मट्टियामइया विव संदणा भंजिज्जति, केयण नियं पि अपरिचियमिव न पइक्खंत्ति, नियनियपाणाई चेत्तृणं सव्वे मिलेच्छा उ दिसोदिसं पलायंति, एवं जलपूरेण तरुणो विव सुसेणसेणावइणा पंलोटिया तेयरहिया ते वहूइं जोयणाइं दूरं ववगच्छंति । ते वायसा इव एगत्थ संमिलिऊण खणं आलोइत्ताण आउरा मायरं व सिंधुमहानई गच्छंति, तीए नईए धुलीमइयतडंमि मयग-सिणाणुज्जया इव ते संमिलिऊण सिकंयाउकेरेहिं संथरे किच्चा उवविसति । ते नगिणगा उत्ताणगा समाणा नियकुलदेवे मेहमुहप्पमुहनागकुमारे चित्ते काऊणं अट्ठमतवं विहेइरे। अहमतवपज्जते चक्कवट्टिस्स तेयभयाओ विव नागकुमाराणं आसणाई कंपेइरे, ते ओहिनाणेण तहट्ठिए दुक्खिए मिलिच्छे दणं ताण दुक्खेण पिउच्च अदिया तत्थ अभिगंतूणं तप्पुरओ पाउभवंति, 'भो ! तुम्हाणं चित्तंमि अहुणा इच्छिओ को अट्ठो ? बवेह' एवं अंतरिक्खथिआ ते देवा
१ चामरोत्तसमिषात् । २ गादि-। ३ गुहा । ४ कमलापीडं । ५ त्सरुः खङ्गमुष्टिः । ६ निर्मोकः सर्पञ्चुककः । ७ कपयः। ८ पर्यस्ताः । ९ सिकतोत्करैः ।
For Private And Personal
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स दिसिजत्ता। चिलाए भासेइरे। गयणसंठिअमेहमुहनागकुमारदेवे दण अचंततिसिआ विव भालपहेसुं निबद्धंजलिणो ते वयंति-पुव्व अणकंते अम्हाणं देसे अहुणा कोवि आगओ अत्थि, जह सो गच्छेज्जा तह कुणेह त्ति । ते मेहमुहदेवा एवं कहिति-महिंदो विव देवासुरनरिंदाणमवि अजयणिज्जो अयं भरहचक्कवट्टी अस्थि, 'टंकाणं गिरिपासाणो व्व महीयलंमि चक्कवट्टी मंत-तंत-विस-सत्थ-वन्हि-विज्जाईणं अगोयरो होइ, तह वि हि तुम्हाणं अणुरोहेण अम्हे इमस्स उवसगं करिस्सामु त्ति वोत्तण ते तिरोहिया। तक्खणाओ कज्जलसामवण्णा जलहरा भूमीयलाओ उड्डेऊण अंभोहिणो इव नहयलं भरता संजायते, ते विज्जुरूवतज्जणीए चक्कवहिस्स सेणं तज्जतीव, उज्जियगज्जियरवेहिं असई अक्कोसंतीव नज्जति, तक्खणंमि ते मेहा नरिंदखंधावारस्स चुण्णकरणढं तप्पमाणुज्जयवइरसिलोचमा अवरिं चिट्ठति, ते लोहग्गेहि इव नाराएहिं विव दंडेहिं पिव जलधाराहिं वरिसिउं तत्थ पाटुंति, सवओ वि मेहजलेण भूयले पूरिज्जमाणे तत्थ रहा नावा विव, गयाइणो मगरा इव दीसंति, कालरत्तिव्य फुरंतेण तेण मेहंधयारेण आइच्चो कत्थ गओ इव, पव्वया पणट्ठा विव आसि। तयाणि महीयलंमि एगंधयारत्तणं च इक्कजलभावो य त्ति जुगवं दुणि धम्मा संजाया। चक्कवट्टी वि अणि?-दाइणिं उक्किटवुट्टि पेखिऊण नियहत्थेण पियभिच्चं पिव चम्मरयणं फासेइ, चक्कवट्टिकरफुडं तं चम्मरयणं उत्तरदिसिपवणेण वारिधरो विव दुवालसजोयणाई वढित्था, समुद्दमज्झस्स भूयले विव जलोवरिथिए तंमि चम्मरयणे समारुहिय ससेणिओ नरिंदो चिठेइ । तह विद्दमेहि खीरसमुदमिव अइचारूहि नवनवइसहस्सेहिं सुवण्णसलागाहिं मंडियं, नालेण पंकयमिव वण-गंथिविहीणेण सरलत्तणरेहिरेण सुवण्णदंडेण सोहियं, जलाऽऽतव-वाउ-रेणुरक्खणक्खमं छत्तं पुढवीवई पाणिणा फरिसेइ, तं च चम्मरयणं व वड्ढेइ । नरिंदो अंधयारविणासणटुं छत्तदंडस्स उवरि तेएण अइक्कंतभाणुं मणिरयणं ठवेइ। तया छत्तचम्मरयणाणं तं संपुढं तरंतं अंडं पिव विराएइ, तओ पहुडिं लोगंमि 'बम्हंडं' ति कप्पणा होत्था । गिहिरयणप्पहावो मुक्खेत्तंमि विव चम्मरयणमि पच्चूसे ववियाई धण्णाई सायं निष्फैजंति, तह पभाए उत्ता कोहंड-पालक्का-मूलगाइणो दिणं ते जायंते, दिणमुहं मि वविया चूय-कयलीपमुहफलदुमा महायुरिसाणं पारंभा विव दिवसपज्जते फलेइरे, तत्थ थिआ पमुइयजणा एयाई धण्ण-साग-फलाई भुंजंति । उज्जाणकेलिगयमणूसा इव सेण्ण-परिस्समं न जाणेइरे, एवं भरहनरवई सपरिवारो नियपासायथिओ विव तत्थ चम्मरयणच्छत्तरयणमझंमि सत्थो अवचिढेइ । तया तत्थ कप्पंतकालुब्च अविरयवरिसमाणाणं ताणं
१ पाषाणमेदनशस्त्राणाम् । २ असकृत् । ३ निष्पद्यन्ते । ४ पालक्या-शाकविशेषः ।
For Private And Personal
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३०
सिरिउसहनाहचरिए नागकुमारदेवाणं सत्त अहोरत्ताइं होत्था । 'के एए पावा मम एरिसमुवसग्गं काउंसमुज्जय' त्ति भरहनरिंदस्स भावं वियाणिय अह ते महोयंसिणो सया संनिहिया सोलससहस्साई जक्खा सण्णद्धा वद्धनूणीरा'जियारूढधणुक्का कोहानलेण सव्वओ सव्वे डहिउं इच्छंता आगच्छिऊण मेहमुहनागकुमारे एवं बवेइरे-'अरे वराया! जडा विव तुम्हे महीनाहं चक्कवहि भरहेसरं किं न जाणेह ? वीसस्स वि अजयणीए अद्भुमि नरिंदंमि अयं आरंभो दंतीणं महासिलुच्चए दंतपहारो इव तुम्हाणं चिय विपत्तीए सिया, एवं समाणे वि मंकुणा विव सिग्यं अवगच्छेह, अण्णह तुम्हाणं बाद अदिद्रपुचो अवमच्चू होही' इअ ताणं जक्खाणं वयणं समाकण्णिऊण अच्चंतवाउला ते मेहमुहा देवा इंदजालिया इंदजालं पिव खणेण तं मेहबलं संहरेइरे, तओ य ते मेहमुहदेवा चिलाए उवगंतूण कर्हिति'तुम्हे गंतूणं भरहनरिंदं सरणं अंगीकुणेह' ति । तओ ताणं वयणसवणेण हयासा ते मिलेच्छा अणण्णसरणा सरणं भरहेसरं सरणटं गतूण अहीणं फणामणिणो विव एगओ पुंजीकयमणिणो, मेरुणो य अंतसारं पिव चारुचामीकरुक्केरं, आसरयणपडिबिंबाई इव आसाणं लक्खाई पाहुडंमि अप्पिति, नमिऊण य मत्थए निबद्धंजलिणो ते बंदीणं सहोयरा इव चाडुगन्भियवायाए उच्चएहिं भरहचक्कवहिणो वएइरे
विजएसु जगन्नाह !, पयंडाखंडविक्कम ! । आखंडलो इवासि तुं, छक्खंडखोणिमंडले ॥
नरवइ ! अम्हाणं भूमीए वप्पसरिसवेयड्ढपव्वयस्स गुहापैओलिं तुमं विणा उग्याडिउं को समत्थो ?, आगासंमि जोइसच पिव जलोवरि खंधावारं धरि तुम अंतरेण अण्णो को खमो ?, एवं अच्चभुयसत्तीए हे सामि ! सुरासुराणंपि अजेओ त्ति विण्णा
ओ सि, अम्हाणं अण्णाणजायावराई सहसु, अहुणा अम्हाणं पिट्ठीए नवजीवाउं हत्थं देसु, इओ परं नाह ! तुम्हं आणावसबहिणो अम्हे इह ठाहिमो । किच्चविऊ भरहनरिदो वि ते मिलिच्छे साहीणं किच्चा सक्कारिऊण य विसज्जेइ, 'उत्तमाणं हि पणामंतो कोहो होई' । अह सुसेणसेणावई नरिंदाणाए गिरिसागरमज्जायं सिंधुनईए उत्तरनिक्खुडं साहिऊण समागच्छेइ । महीवई नियाऽऽरियजणसंगमेण अणज्जे वि आरियत्तणं काउं इच्छंतो विव भोगे उवभुंजमाणो चिरं तत्थ चिट्टइ। अण्णया दिसाणं विजए पंडिभू कंतिसोहिरं चक्करयणं आउहसालाओ निस्सरेइ, चुल्लहिमवंतगिरिं पइ पुबदिसामग्गेण गच्छंतस्स चक्करयणस्स पहेण कुल्लाए पवाहो विव राया गच्छेइ, कईहिं पयाणेहि
१ जीवारूढधनुष्काः । २ प्रतोलीम् । ३ निष्कुटम् । ४ प्रतिभूः =साक्षी। ५ कुल्या=नीक ।
For Private And Personal
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स दिसिजत्ता।
१३१ लीलाए गयंदो इव वच्चमाणो भूवई चुल्ल हिमवंतगिरिणो दाहिणिलं नियंबभागं पावेइ, नरिंदो भुज-तगर-देवदारु-वणाउलंमि तंमि ठाणंमि महिंदो पंडगवणंमि विव सिबिरं निहेइ. तत्थ य उसहनंदणो चुल्लहिमवंतगिरिकुमारं उदिसिऊण अट्ठमं तवं कुणेइ, 'कज्जसिद्धीए तवो हि पढमं हवइ मंगलं, तओ य अद्वमभत्तं ते पच्चूसकाले आइच्चो इव महातेयंसी नरिंदो रहारूढो सिबिर-समुदाओ निगच्छेइ, महीवईणं पढमो सो वेगेण गंतूण हिमवंतगिरि रहग्गभागेण तिक्खुत्तो ताडेइ, अह वेइसाह-वाणस्थिओ भूनाहो हिमवंतगिरिकुमारस्सोवरि नियनामंकियं सरं विसज्जेइ।
हिमवंतगिरिकुमारदेवविजओ, उसहकुडम्मि नामलिहणं
___ सो बाणो विहंगुब्ब गयणेण बावत्तरि जोयणाई गंतूण हिमवंतगिरिकुमारस्स पुरओ पडेइ । सो देवो गओ अंकुसं पिव तं सरं पेक्खिऊण तक्कालं कोवेण लोहियाइयलोयणो जाओ, स करेण तं सरं घेत्तूणं तत्थ य नामक्खराई दणं पण्णगदंसणाओ दीवो विव समं पावेइ, तओ स पहाणपुरिसेणव्व रण्णो तेण इसुणा सह उवायणाई गहिऊण भरहनरवई अभिगच्छेइ । अह सो अंतरिक्ख ट्रिओ जय जयत्ति वोत्तणं पढम भरहनरिंदस्स तं कंडं 'कंडगारो इव समप्पेइ, तओ सो कप्यतरुपुष्फमालं गोसीसचंदणं सब्बोसहीओ तह य सबओ सारं पोम्मदहजलं च भरहरायस्स देइ, पुणो सो पाहुडमिसेण दंडंमि कडगे बाहुरक्खे देवदूसवसणाई च पयच्छेइ, तओ हे सामि ! उत्तरदिसापज्जते तुम्ह भिच्चो विव अहं चिहिस्सं ति बोत्तूण विरमंतो सो रण्णा सक्कारिऊणं विसज्जिओ नियवाणं गच्छेइ । भरहनरिंदो तस्स गिरिणो सिहरं पिव सत्तूणं मणोरहं पिव रहं पच्छा वालेइ, तओ उसहसामिनंदणो उसहकूडगिरि गंतूण रहसीसेण तिक्खुत्तो तं गिरिं गयंदो दंतेणेव पहरेइ, तत्थ पुढवीवई रहं ठविऊणं हत्थेण कागिणीरयणं गिण्हेइ, तस्स गिरिस्स पुवकेंडगम्मि कागिणीरयणेण 'इमीए ओसप्पिणीए तइयार-पज्जतंमि अहं भरहो चक्कवट्टी अम्हि' त्ति वण्णे लिहेइ, तओ निअट्टिऊण सयायारो सो नियं खंधावारं आगच्छेइ, अट्ठमतवस्स य पारणं कुणेइ, तो नरीसरो चुल्लहिमवंतगिरिकुमारदेवस्स चक्कवट्टिसंपयाणुरूवं अट्ठाहियामहूसवं कुणेइ । गंगासिंधुमहानईणं अंतरालमहीयले अमायंतेहिं पिव गयणं मि 'उप्पवमाणेहिं तुरंगमेहिं, सइण्णभारपरिकिलंताऽवणिं सिंचिउकामेहि पिव मयजलपवाहं झरंतेहिं गंधसिंधुरेहि, उद्दामनेमिरेहाहिं पुढवि सीमंतेहिं अलंकियमिव
१ वैशाखम्=संग्रामकाले संस्थानविशेषः । २ लोहितायितः=रक्तलोचनः । ३ सर्पदर्शनाद् दीपो निर्वा
णमेति-इति लोकमान्यता। ४ काण्डकार इव । ५ कटक-गिरिमध्यभागः। ६ उत्प्लवमानैः ।
For Private And Personal
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३२
सिरिउसहनाहचरिए कुणमाणेहिं उत्तमरहेहिं, महीयले पसरंतेहिं अबीयपरक्कमेहि मणसमइयं दंसंतेहिं कोडिसंखपाइक्केहि, आसवाराणुगामी जच्चमयंगओ इव चक्करयणाणुगामी चक्कवट्टी वच्चंतो वेयड्ढगिरिं पावेइ। नमि-विन मिविज्जाहराणं विजओ--
तओ नमि-विणमि-विज्जाहरपइणो पइ पुढवीवई 'दंडमग्गणं मग्गणं पेसेइ । ते विज्जाहर-वर-वइणो तं च मग्गणं आलोइऊणं कोवाडोवसमाविट्ठा परुपरं इअ वियारंति-इमस्स जंबूदीवदीवस्स एत्थ भरह खेत्तमि अहुणा इमो भरहो पढमो चक्कवट्टी उप्पन्नो, अयं वसहकूडगिरिमि सयं चंदबिंब पिव नियं नामं लिहिऊण तओ वलिओ एत्थ समागओ, गयस्स आरोहगो इव अस्स वेयड्ढपब्वयस्स पासंमि कयट्ठाणो बाहुबलगविओ एसो अस्थि, तम्हा एसो जयाभिमाणी समाणो अम्हाहिंतो वि दंडं घेत्तं इच्छंतो एयं पयर्ड सायगं अम्हाण मुवरि निक्खिवित्थ त्ति मण्णेमि एवं ते अन्नन्नं वोत्तणं उहाय संगामकरणहं नियबलेहिं गिरिसिहरं ढक्कंता नोसरंति । अह सोहम्मेसाणनाहाणं देवसेण्णाई पिव ताणं नमि-विणमीणं आणाए विज्जाहराऽणीगाइं उवागच्छंति, ताणं उच्चएहि किलकिलारावेहिं वेयड्ढगिरी समंतओ हसेइ इव गज्जेइव्व फुट्टेइ विव विभाइ, विज्जाहरिंदसेवगा वेयड्ढस्स कंदरे इव सुवण्णमइयविसालदुंदुहिणो वाएइरे, उत्तर-दक्षिणसेढीणं भूमि-गाम-नयराहिवा विचित्तरयणाभरणा रयणागर-मुया वित्र अक्खलंतगइणो गयणे गरुला इव नमि-विणमीहिं सद्धि ताणं अवरा मुत्तीओ इव चलति । केवि माणिक्कपहा-पहासियदिसिमुहेहिं विमाणेहिं वेमाणियदेवेहिं असंलक्खणिज्जभेया वच्चेइरे, अण्णे सीअराऽऽसारवरिसीहिं पुक्खरावट्टमेहसरिसेहिं गज्जतेहिं गंधसिंधुरेहिं गच्छति, केइ इंदु-भाणुपमुहजोइसियाणं अच्छिण्णेहिं पिव सुवण्णरयणरइयर हेहि चलेइरे, के वि गयगंमि वग्गुं वगंतेहिं वेगाऽइसयसालीहिं वाउकुमारेहि पिच वाईहिं निग्गच्छेइरे, केई सस्थसमूहयाउलहत्था वजसंनाहधारिणो पवंगव्य पवमाणा पाइका जति । अह ते नमिविणमिणो विज्जाहरसेणापरिवरिआ सण्णद्धा जुज्झिउं इच्छंता वेयड्ढगिरित्तो उत्तरिऊण भरहनरवई उवगच्छेइरे । मणिमइयविमाणेहि गयणं बहुसूरमइयं पिव, पजलंतेहिं पहरणेहिं विज्जुमालामइयं पिव, पयंडदुंदुहिसदेहि मेहघोसमयमिव कुणंतं विज्जाहरसेण्ण आगासंमि भरहो पासेइ । तओ 'अरे दंडै थि ! अम्हेहितो तुमं दंडं घेत्तुं इच्छसि!' त्ति वयंता विज्जुम्मत्ता ते दुण्णि भरहनरिदं संगामाय आहवंति । अह सो भरहनरिंदो
१ दंडमार्गणम्-दंडयाचकम् । २ शीकरः=जलकणः । ३ आच्छिन्नैः बलात्कार गृहीतैः । ४ वल्गु= सुन्दरम् । ५ वाजिभिः तुरंगैः। ६ दण्डार्थिन् ! ।
For Private And Personal
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरस्स दिसिजत्ता ।
१३३
ससेणेहिं तहिं सह पच्चेअं जुगवं च विविहजुद्धेहिं जुज्झे, 'जं जयसिरीओ हि जुद्धेण लहणीआउ' त्ति । एवं दुवालसवाससंगामकरणेण जिया ते विज्जाहरवइणो कथंजलिणो पणिवय भरहनरवरं वयंति -
आइचोवरिं को तेओ ?, वाउस्सोवरिं को जवी ? | मोक्खस्सोवरं किं सोक्खं ?, को य सूरो तुमोवरिं ? ॥
हे उस नंदण ! तुम्ह दंसणेण सक्खं अज्ज उसहभयवंतो दिट्ठो, अन्नाणाओ अम्हेहिं तुमं जं जुज्झविओ तं सामि ! खमसु, पुरा सहसामिणो अम्हे भिच्चा आसिमो, अहुणा तुम्ह व सेवमच्चिय, 'सेरापउत्ती सामिव्व सामिनंदणे न लज्जाए सिया' दाहिणुत्तरभर हड्ढमज्झट्टिवेयढगिरिणो उभयपासेनुं तुव सासणेण इहं दुग्गपाल अम्हे ठाइस्सामो त्ति वोत्तूण विणमी नरिंदो उवहारं दाउ इच्छमाणो वि मग्गिॐ इच्छंतो वित्र अंजलि विहेऊण अच्छराहि सिरिं पित्र आवगाहिं गंगं vिa सहस्संखाहिं सव् वयंसाहिं परिवरियं नामेणं सुभद्दं इत्थिरयणं थिरीभूयसिरिमित्र नियं दुहियं हरणो पदेह | इत्थीरयणं
तं इत्थिरयणं केरिस जहा - सुत्तं दाऊणं निम्मियं पिव समचउरंसागारं, तेलुक्कमझवट्टि माणिक्कतेयपुं जमइयमिव, कयण्मूर्हि से गेहिं पिव सया जोव्बणेण सिरिमंतेहिं नहिं केसेहिं च अच्तं विरायमाणं, बलपदायग- दिव्बोसर्हि व सव्वामयोवसमगं, दिव्ववारिव्व जहिच्छ-सी-उण्हसंफरिस, केसाईसुं तीसुं ठाणे सुंसामं, देहाईमु तीस सेयं, करयलाईसुं तंबं, थणाईसु उण्णयं, नाहि - आईमुं गहीरं, नियंबाइसु वित्थिण्णं लोयणाईसु दीहं, उयराइती किसं, केसपासेण मऊराणं कलावे जयंतं, भालेण अडमीचंदं पराभवंत, रइ-पीईणं कीला - दिग्घिआओ इव नयणाई धरंतं, भाल- लायण्ण-जलधारमिव दिग्घनासियं, नवसुवण्णाऽऽयं सेहिं पिव गल्लेहिं सोहियं, अंसलग्गकण्णेहिं 'डोलाहिं पिव रेहिरं, सहजायबिंबफल-1 - विडंबिणो अहरे घरंतं, वैज्ज - खंड - सेणि- सरिससोहिर - दंतेहि छज्जिरं, उयरं पित्र तिरेहा सोहियकंठ, नलिणीनालसरलाओ बिसकोमलाओ बाहाओ घरमाणं, मयणस्स कल्लाraat far aणे घरं, नाहि-वावी - तीर- दुरुव्वावलिमिव रोमालिं वहमाणं, कामस्स सेज्जाए इव विसालनियंवभागेण तह य डोलावण्णथं भेहि पित्र उरुर्हि विराइयं, जंबाहि हरिणीजंघाओ अहरीकुणतं, पाणीहिं पिव पाएहिं पंकयाई पराभवंतं, पाणिपायंगुलिदलेहिं
१ श्यामम् । २ क्रीडादीर्घिके क्रीडावाप्यौ । ३ आदर्शाभ्याम् । ४ दोलाभ्याम् । ५ वज्रखण्डा:- हीरककणाः । ६ पाणिभ्यामिव ।
For Private And Personal
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३४
सिरिउसहनाहरिए पल्लवियवल्लिमिव, पयासंत-नहरयणेहिं रयणायलतडिमिव, विसालसच्छकोमलवसणेहि चलंत-मउय पवण-जायलहरीहिं नई पिव सोहमाणं, निम्मलपहातरंगियमणोरमावयवेहिं रयणसुवण्णमयाई भूसणाई पि भूसयंतं, पिट्टओ छाहीए विव छत्तधारिणीए तह य हंसेहिं पउमिणि पिव संचरंतचामरेहिं निसेवियं, एयारिसं इत्थिरयणं विष्णेयव्वं ।
तह नमिविज्जाहरिंदो वि महामुल्लाई रयणाई भरहचक्कवट्टिणो समप्पेइ, 'गिहसमागयंमि सामिमि हि महप्पाणं अदेयं किं !'। अह भरहराएण विसज्जिआ ते नमिविणमिबिज्जाहरिंदा भवाओ विरज्जमाणा नियनियपुत्तेसुं रज्जाइं समारोविऊण उसहसामिणो अघिमूलंमि वयं गिण्हेडरे । गंगादेवो-नहमालदेवविजओ
तो वि चलंतचक्करयणस्स पिटुओ गच्छंतो भरहनरवई अमदतेओ 'मंदाइणीतडे समागच्छेइ, वसुमईनाही जण्हवीसैयणस्स न अच्चासण्णे नाइदूरंमि सेण्णाई आवासेइ, मुसेण सेणावई नरिंदादेसेण सिंधुन्ध गंगं उत्तरिय गंगाए उत्तरनिक्खुडं साहेइ । तो सो चक्कवट्टी अट्ठमभत्तेण गंगादेविं साहेइ, 'उवयारो समत्थाणं सज्जो हवइ सिद्धीए' । सा गंगादेवी भरहनरिंदस्स रयणसिंघासणदुगं अठुत्तरं च रयणकुंभसहस्सं समप्पेइ, तस्थ रूबलायण्णकिंकरीकयमयणं भरहनरवई दणं गंगा वि खोह पावेइ, वयणमयंकाणुगय-तार-तारागणेहिं पिव मुत्तामइयविभूसणेहिं सव्वंगे विरायमाणा, वत्थरूवपरिणयाई नियपवाहजलाई पिव कयलीगब्भ-छल्लीसरिसाई वत्थाई धरंती, रोमंच-कंचुको दंचिर-थण-फुट्टियकंचुया सयंवरमालं पित्र धवलं दिहि खिवंती, नेहगग्गरवायाए पत्थिवं गाढं पत्थिऊणं कीलिउं इच्छंती गंगादेवी कीलानिकेयणं नेइ । तत्थ राया गंगादेवीए सह विविह-दिव्य-भोगे भुजमाणो एगदिण पिव वरिसाणं सहस्सं सो अइवाहेइ, कहंचि वि जण्हविं संबोहिऊण अणुण्णं च घेत्तूणं सो भरहो पबलबलेहि सह खंडपवायागुहं अभिचलेइ।
___ अह बलेण अइमहाबलो सो वि खंडपवायागुहाए दूरओ सेण्णं निवेसेइ, तत्य भूवई नट्टमालदेवं मणंसि किच्चा अट्ठमं तवं कुणेइ, तस्स य आसणं पकंपेइ । सो देवो ओहिनाणेण तत्थ आगयं भरहचक्कवहिं जाणिऊण उवायणेहि आगच्छेइ, छक्खंडपुढविवइणो भूरिभत्तिभरनिभरो सो देवो भूसणाई अप्पेइ, सेवं च पडिवज्जेइ ।
१ मन्दाकिनी-गंगा। २ सदनस्य । ३ छल्ली त्वचा । ४ उदञ्चनशीलः ।
For Private And Personal
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरस्स दिसिजत्ता ।
तओ विवेगवंतो नरिंदो कयनटं नडं पिव नमालसुरं पसायपुव्वयं विसज्जेइ, पारणं काऊ तस्य देवस अट्ठाहियामहूसर्व विहे, तओ य सुसेण सेणावई 'खंडपवायगुहा उघाडिज्ज' ति आदिसेइ । तओ चमूनाहो नट्टमालदेवं मंतव्व मणमि किच्चा पोसहसालाए अट्टम करिणं पोसहं गिण्हेर, अट्टमतवंते पोसहागाराओ नीसरिaur usare आयरिओ विव बलिविहिं विहे, तओ य विधियपायच्छित्त - कोउय-मंगलो महग्घ-व-नेवत्थ-धरो धूवदहणं धरितो खंडपवायगु पयाइ, आलोगमेत्ते विय नमिऊण ती कवाडाई अच्चे, तओ य तत्थ अट्टमंगलं लिहेइ । अह सो सेणावई कवाघाणा तपाई अवसरिऊण कंचणमइयकुंचिगं पित्र दंडरयण उवादेइ, तेण दंडरयणेण आहयं तं कवाडदुर्गं आइच्चरस्सि - पुट्ठ - पंकयको सव्व उग्घडेइ, दुवारुग्घाडसमायारं चक्क डिस्स निवेes | तओ सो भरहनरिंदो हत्थिखंधमारूढो गयस्स दाहिणकुंभदेसंमि मणिरयणं निवेसित्ता तं गुहं पविसेइ, सेणार्हि अणुसरिज्जमाणो भरहो तिमिरविणासण पुठा मित्र कागिणीरयणेण तत्थ मंडलाई आलिहंतो वच्चइ । गुहापच्छिमदिसाए भित्तीए नीसरंतीओ पुव्वदिसाभित्तिमज्झभागेण गंतूण दुण्णि सहीओ सहीए इव जण्हवीनईए मिलतीओ उम्मग्ग-निमग्गाओ नाम ताओ नईओ भूवई पावेइ । goaa य पज्जाए तीओ वि नईओ सेणाए सह लंघेइ । तओ तीए गुहाए दक्खिदुवारं सेण्ण - सल्लाऽऽउरेण वेयड्ढगिरिणा पेरिअं पित्र खणेण सयं चिय उघडे । art नरीसरो तीए गुहामज्झाओ केसरिव्व निग्गच्छिऊण गंगाए पच्छिमतडंमि खंघा - वारं च नि ।
नवनिहिणो-
तत्थ पुढवीवई नव निहिणो उद्दिसिता अट्टमतवं कुणेइ, 'पुव्वं हि उवज्जियल - भणे मग्गपयंसगो तो सिया' । अहमतवस्स पज्जते पच्चेगं जक्खसहस्सेण
सह अट्टिया ते सविस्सुआ नव निहिणो भरहं अभिगच्छंति, तं जहा
सो अवि पंडुअ-पिंगल - सव्वरयणामया निहिणो । महपोम्म ऋ - कालया पुण, महकालो माणवो संखो ॥
For Private And Personal
१३५
ते य सव्वे निहिणो अचकपद्वाणा, ऊसेहंमि अजोयणा, नवजोयण वित्थिण्णा, दीहत्तणे दुवास - जोयणा, वेरुलिय-मणिकवाड - थगिय-वयणा कंचणमइआ रयणसंपूण्णा चन्दाइच्चलंछणा | ताणं निहीणं नामेहिं तयहिद्वायगा पल्लुवमाउसा नागकुमार१ पाया = सेतुना । २ शल्यम् - शकुः तेनातुरेण ।
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए देवा तन्निवासिणो संति । तत्थ १-नेसप्पनिहित्तो खंधावार-पुर-ग्गामाऽऽगरदोणेमुह-मडंब-पट्टणाणं विणिवेसणं होइ । २-पंडुअनिहीओ माणुम्माण-पमाणाणं सव्वगणियस्स तह य धण्णाणं बीयाणं च संभवो सिया । ३-पिंगलाओ निहीओ नराणं नारीणं इत्थीणं वाईणं सव्वाभरणविही नज्जइ । ४-सबरयणामइए निहिम्मि एगिदियाई सत्त वि रयणाई सत्त य पंचिंदियरयणाई चक्कवटिस्स जायते । ५-महापउम महानिहितो सन्नविच्छित्तिविसेसाणं सुद्धाणं वण्णजुत्ताणं च वत्थाणं समुप्पत्ती संजायइ । ६-कालनिहित्तो भावि-भूयभावाणं वट्टमाणस्स य त्ति कालत्तयस्स नाणं किसिपमुहाई कम्माई अन्नाई पि सिप्पाइं च हुंति । ७-महाकालनिहिमि विदमरयय-सुवण्ण-सिला-मुत्ताहल-लोहाणं तह लोहाइआगराणं समुन्भवो सिया । ८-माणवनिहितो जोहाणं आउहाणं सन्नाहाणं च संपयाओ असेसा वि जुद्धनीई दंडनीई य जाएइरे । ९-संखमहानिहीहितो चउहा कव्वनिप्फत्ती, नट्ट-नाडगाणं विही सव्वेसिं च तुरियाणं समुप्पत्ती भवइ । एयारिसा नव निहिणो वयंति-'महाभाग ! तुम्हेच्चयपुण्णुदयवसीकया अम्हे गंगामुहमागहतित्थनिरासिणो तुमं अभिसमागया, जहिच्छं निरंतरं च उवभुजम् पदेहि य, कया वि अंबुहिमि जलं झिज्जइ, अम्हे उन झिज्जामो एवं सव्वेसु निहीसुं वसं पत्तेसु नरिंदो अट्ठमतवस्स पारणं ताणं च निहीणं अट्ठाहियामहुच्छवं कुणेइ । सुसेणसेणावई वि नरिंदाणाए गंगादक्खिणनिक्खुडं पल्लिं पिव लीलाए सव् साहिऊण समागच्छेइ । तत्थ पुढवीवई लीलाए अक्कंतपुव्वाऽवरपयोनिही बीओ वेयदगिरिव्व बहुकालं चिट्ठइ । अउज्झानयरीए पवेसमहसवो
अण्णया भरहनरवइणो साहियाऽसेसभरहखित्तं गयणहियं चक्कं अउज्झासंमुहं चलेइ, तया भरहमहाराओ वि कयसिणाणो बलिकम्मं च विहेऊण सुणेवत्थरो कय-पायच्छित्तकोउयमंगलो देवराओ इव महागयंदखंधारूढो, कप्पदुमेहि पिव नवनिहीहिं पुट्ठकोसो, सुमंगलाए सुमिणाण भिण्ण-भिण्ण फलेहि पिव चउद्दसमहारयणेहिं निरंतरं परिवरिओ, रायाणं कुलसिरीहिं पिव कमेण परिणीयरायकन्नाहि बत्तीसाए सहस्सेहिं समण्णागओ, तह जणवयसमुप्पणावरबत्तीससहस्साऽइसुन्दरसुन्दरी हिं अच्छराहिं पिव परिसोहिओ, पाइक्केहिं व बत्तीसरायसहस्सेहिं चुलसीए य हय-गय-रह-सयसहस्से हिं संजुत्तो, छण्णवइसुहडकोडीहिं ढक्कियभूयलो पढमपयाणदिवसाओ सहिवाससहस्सेसुं अइक्कतेसु समाणेसु चक्कमग्गाणुसारी चलेइ । सेण्णुद्धयधूलीपूर-फरिस-मैलिणिए खेचरे वि भूमि-लूढिए विव करंतो, सेण्णभाराओ महीभेर्यसकुप्पारण भूमिमज्झवासिणो
१ द्रोणमुखम् जल-स्थलाभ्यां यत्र गमनं स्यात् तन्नगरम् । मडम्बम् यत्र योजनं यावद् ग्रामो न स्यात् ताइकू स्थानम् । २ विच्छित्तिः-रचना । ३ मलिनितान् । १ °शङ्कोत्पादेम ।
For Private And Personal
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स अउज्झाए पवेसो ।
१३७ वंतरे भुवणवइणो विय बीहावंतो, गोउलंमि गोउलंमि वियसंतनयणाणं गोवंगणाणं मक्खणं अणग्यं अग्धं पित्र भत्तीए गिह भाणो, वर्णमि वर्णमि चिलायाणं कुंभि-कुंभत्थलुब्भूयमोत्तियपमुहपाहुडाइं गिण्हंतो, पव्वए पध्वए पव्वयवासिभूवेहिं पुरओ ठवियं रयण-सुवण्णखणि-सारवत्थु अणेगसो अंगीकुणंतो, गामे गामे सोकंठियगामवुड्ढे बंधवे इव सपसायं गहियाऽगहियपाहुडेहिं अणुगिण्हतो, खेत्तेहिंतो गावीओ इव वीसुं पसरियनियसेणिगे पयंड-नियाऽऽणालट्ठीए गामेहितो रक्खमाणो, पवंगमे इव रुक्खसमारूढगामिल्लदारगे तणए जणगो विव सहरिसं पासमाणो, सव्वया उबद्दवरहिय-धण-धन्नजीवधणेहिं गामाणं संपयं नियनीइलयाए फलं चिय पासंतो, नईओ पंकिलीकुणंतो, सरोवराई परिसोसंतो, वावी-कूवे य पायालविवरोवमे कुणमाणो, मलयगिरिपवणुब्व लोगाणं सुहं दितो दुव्विणीयाऽरिसासणो नरवई सणियं सणियं गच्छंतो विणीयानयरिं पावेइ । महीवई तीए नयरीए सहोयरमिव अतिहीभूयं खंधावारं अउज्झाए समीवंमि निवेसेइ, तओ सोरायसिरोमणी तं रायवाणि मणंसि काऊण निरुवसग्गपच्चयं अट्ठमं तवं विहेइ, अट्ठमतवंते पोसहसालाओ निक्कमिऊण अन्ननिवेहिं सह दिव्वरसवईए पारणं कुणेइ । अउज्झानयरीए पए पए दिगंतराऽऽगयसिरीणं कीलादोला इव उच्चएहिं तोरणाई बंधिज्जंति, पउरजणा पहंमि पहंमि जिणजम्मणमहंमि गंधंबुवुट्ठीहिं पिव कुंकुमवारोहिं छंटणं कुणेइरे, पुरओ अणेगीभूय समागयनिहीहिं विव सुवण्णथंभेहिं मंचए विरयंति, अण्णुण्णसंमुहसंठिया ते मंचया उत्तरकुरुथियदहपंचगस्स उभयपासओ दस दस कंचणगिरिणो इव रेहति । पडिमंचं रयणमइयतोरणाई इंदधणुहसेणिसोहापराभवं कुणंताई संति, विमाणेसुं गंधैव्वाऽणीयमिव मंचेसु गाइगाजणो वीणामयंगाइवायगजणेहि सह अवचिठेइ, मंचएमुं उल्लोयाऽऽवलंबिणो मोत्तिओऊला सिरीए वासागारेसुं कंति-थर्वइयाऽऽगासा विव पयासेइरे । पमोय-पुण्णपुरीदेवीए हसिएहिं पिव चामरेहि, गयणमंडणभंगीहिं इव चित्तकम्गेहि, कोऊहल्लसमागयनक्खत्तेहिं विव सुवण्णदप्पणेहि, खयराणं हत्थपडेहिं इव अनुयवस्थेहि, सिरीण मेहलाहिं विव विचित्तमणिमालाहिं उड़ढीकयथंभेसु नगरजणा हट्टसोहं विहेइरे । पउरजणा महुरझुणि-रसंत-सारसं सरयकालं दंसिंतीओ पक्कणंतखिखिणीमालाओ पडागाओ बंधेइरे, पडिहट्ट पडिगेहं च जक्खकदमगोमएहिं लित्तंगणेसुं मोत्तिअ-सत्थिए पूरिति, अगरुचुण्णेहि उच्चएहिं गयणंपि धूवाविउं धृविज्जमाणाओ ध्रुवघडीओ पए पए पूरेइरे । सुहमि खणंमि नयरीए पवेसं इच्छतो इंदुन्य चकवट्टी मेहमिव गज्जतं गयमारोहेइ । जो य कप्पुरचुण्णपंडुरेण एगेणच्चिय सेयाऽऽयवत्तेण मयंकमंडलेण
५ विष्वक् । २ गन्धर्वानीकम । ३ मौक्तिकावचूला. मोतीनी झालर । ४ स्तबकितः-गुच्छयुक्त ।
For Private And Personal
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३८
सिरिउसहनाहचरिए गयणं पिव परिसोहंतो, चामरदुगच्छलाओ नियदेहं संखिविय भत्तीए य उवेच्च समयं गंगा-सिंधूहिं सेविज्जमाणो, फेलिहगिरिसिलासारमुहुमरयकणनिम्मिएहिं पिव सेय-निम्मल सह-मसिण-घण-चसणेहिं सोहंतो, रयणप्पहापुढवीए नेहेण समप्पियनियसारभूयविचित्तरयणालंकारेहिं विव सव्वंगेसुं समलंकरिज्जमाणो, फणामणिधरेहिं नागकुमारेहिं नागराओ इव आवद्धमणि-माणिकमउडेहिं निवगणेहिं परिवारिओ, गंधव्वेहिं इंदुव्व पमोयभरभरियवेयालियवंदेहि किट्टिज्जमाणऽभुयगुणो, मंगलिय-तुरिय-निग्योस-पडिसमिसेण गयण-पुढवीहिं पि भिसं कयमंगलियझुणी, तेयसा सक्कसरिसो परकमस्स भंडागारं पिव नरवई जत्तेण कुंजरं किंचि चोयंतो पयलेइ । तया गयणंगणाओ ओइण्णमित्र भूमिमज्झाओ य उद्वियं पित्र दीहकालाओ समागयं नरिदं दटुं अणेगगामाहितो जणवग्गो समागच्छेइ, रण्णो सयला सा सेणा तत्थ य दर्छ समागओ मिलिओ सव्वलोगो तइया एगहिं समग्गो वि मच्चलोगो पिंडीभूओव्व भायइ । तया अणीगाणं समागयलोगाणं च निरंतराऽवट्ठाणेण मुत्तो तिलकणो वि हि महीयलंमि न पडेइ । वेयालिएहिं पिव हरिसुत्तालेहि केहिं पि लोएहिं थुणिज्जमाणो, चंचलचामरेहिं पिव वत्थंचलेहि केहिं पि वीइज्जमाणो, केहिं चि अंसुमंतो इव भालकयंजलीहिं बंदिज्जमाणो, आरामिएहि विव केहिं चि अप्पिज्जमाणफलपुप्फो, केहिं पि सकुलदेवया इव पणमंसिज्जमाणो, गोत्तवुड्ढाजणेहिं पिव केहिंचि दिज्जमाणासीवाओ सो पुढवीवई भरहनरीसरो नाभिनंदणो समोसरणं विव पुव्वदुवारेण चउदुवारं विणीयानयरिं पुव्वद्दारेण पविसेइ, तोहे लग्गघडियातुरियनादा इव जुगवं पत्तेगं पि मंचेसु संगीयाणि हुंति, पुरओ गच्छमाणे भूवाले रायपहाऽऽवणसंठियपमुइयपुरललणाओ दिट्ठीओ इव लाए खिवंति, पउरजणपक्खित्तकुसुममालाहिं समंतओ पिहिओ भरहनरवइणो कुंजरो पुप्फरहमइओ संजाओ, पुणो सो नरिंदो उकंठियलोगाणं अमंदकंठाए रायपहमि सणियं सणियं वच्चइ, नयरजणा वि गइंदभयं अगगंता भरहनरिंदस्स पासंमि उवेच्च रणो फलाईणि समष्पिति 'बलवंतो खलु पमोभो'। निवो कुंजरकुंभ-थलममंमि अंकुसेण तालिंतो मंचाणं मंचाणं अभंतरंमि मयंगयं थिरीकुणेइ, तया उभयपासेमुं मंचाणं पुरओ संठिआओ पवरपुरललणाओ जुगवं चकवहिणो कप्पुरेण आरत्तियं कुणंति, तया भूवई दोसुं पासेसुं भमंत-जलंतारत्तिओ उभयपासथिआऽऽइच्च-मयंक मेरुगिरिसिरिं धरेइ । अक्खएहि पिव मोत्तिएहिं पुण्ण-पत्ताई उक्खिविऊण आवणऽग्गम्मि संठिर वाणिए दिट्ठीए सो आलिंगेइ इव, मग्गासण्णपासाएसुं दुवारठिअकुलंगणाणं
१ अष्टापदपर्वतः । २ वीज्यमानः । ३ अंशुमान्-आदित्यः। ४ तदा-तस्मिन् समये । ५ भृष्टतण्डुलान् । ६ उपेत्य । ७ वाणिजान् ।
For Private And Personal
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स महारज्जाभिसेओ।
१३९ मंगलाई सो पन्थियो नियभइणीणं विव अंगीकरेइ, दळु इच्छमाणे परुप्परसंघरिसणपीलिज्जमाणे समीवहिए जणे उक्खित्ताऽभयपयकरो भूवई वेत्तिअजणेहितो रक्खेइ, एवं गच्छंतो भूमिपालो रायमंदिरग्गभूमीए उभयपासओ उच्चएहिं निबद्धमत्तगयवरेहि रज्जसिरीकीलागिरी हिं पिव अइबंधुरं, इंदनीलमइयगीवाभरणेणेव मणोहारिमायंद-दल पुण्णेण तोरणेण विभूति, कत्थई मुत्तागणेहिं कत्थइ कप्पूरचुण्णेहिं कत्थइ चंदकंतमणीहिं कय-सत्थियभंग, कत्य य चीणंसुएहिं कत्थ य दुऊलवसणेहिं कत्थ वि देवदूसेहिं पि पडागापंतिपरिमंडियं, अंगगंमि कथइ कपूरपागीएहिं कत्थ य पुप्फरसेहिं कत्थ वि गयमयजलेहिं कयाभिसेयणं, सुवण्णकलस-मिसाओ वीसंतरविमिव सत्तभूमियंच पिउसंतिय-महापासायं आसाएइ । तओ तस्स पासायस्स अंगण-ग-वेइगाए पायं निवेसिंतो वेत्तियदिण्णहत्थो नरिंदो गयवराओ उत्तरिऊणं पुवं आयरिओ इब सोलससहस्साई ताओ नियाऽहिदायगदेवयाओ संपूइऊण विसज्जेइ । तओ सो बत्तीसं रायवरसहस्साई चमूवई पुरोहियं गिहवई वढई च विसज्जए, पुणो सो भूवई तेसहिअहिगतिसयाई मूए मयंगए आगालाय विव दिट्ठीए नियट्ठाणगमणाय आदिसेइ, तह महूसवसमत्तीए अतिहिणो विव सेट्ठिणो अट्ठारस सेढीपसेढीओ य दुग्गपालगे य सत्थवाहे वि विसज्जइ । तओ सो भूमिवालो सको सईए इव सुभदाए इत्थीरयणेण सहिओ तह रायकुलजायाणं च पवरजुवईणं बत्तीस-सहस्सेहि तावइआहिं जणवयवइकण्णाहिं बत्तीसपत्तजुत्तबत्तीसनाडगेहिं पि परिवरिओ जक्खराओ कइलासमिव मणिरयण सिलापंतिदिण्णनयणूसवं पासायं पविसेइ । तत्थ य नरिंदो सीहासणंमि पुचमुहो खणं ठाऊण काओवि संकहाओ काऊण सिणाण-निएयणं वच्चइ, तत्थ भरहनरीसरो सरम्मि गो विव सिणाणं किच्चा परिवारेहि समं सरसाहारभोयणं कुणेइ, तो तेहिं नवरस-वरनाडएहिं मणोरमेहिं च संगीएहिं जोगेहि जोगीव कंपि कालं नयइ। एगया सुरनरा भत्तीए तं इअ विष्णविंति-सक्कसमपरकम ! महाराय ! तुमए विजाहरनरिंदसहिया एसा छखंडभूमी साहिआ, तओ अम्हे अणुजाणेसु जह तुम्ह महारज्जाभिसेयं सच्छंदं कुणेमो। भरहस्स महारज्जाभिसेओ
रण्णा तहत्ति इअ अणुण्णाया ते देवा नयरीए बाहिरं सुहम्मसहाए खंडमिव पुव्वुत्तरदिसाए मंडवं विहेइरे, तो ते दह-नई-समुद्द-तित्थेहितो जलोसहि-मट्टिआओ
१ माकन्दः-आम्रः । २ विश्रान्तादित्यमिव । ३ सूदान्-रसवतीकारान् । ४ श्रेणी-प्रश्रेणयः नव मालाकारादिजातयो नव तैलिकादिजातय इति अष्टादश ।
For Private And Personal
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४०
सिरिउसहनाहचरिए आहरंति । भरहमहाराया पोसहसालाए गंतूण अहमतवं कुणेइ, 'जओ तवसा पत्तंपि रज्जं तवेण च्चिय नंदइ', अट्ठमतवंसि पुण्णे अंतेउरेण परिवरिओ परिवारजुओ मयंगयारूढो राया तं दिव्वमंडवं गच्छइ, अंतउरेण सहस्ससंखनाडएहिं च सह भरहो उण्णयमभिसेयमंडवं पविसेइ, सो तत्थ सिणाणपीढं मणिमइयसीहासणं च आइच्चो मेरुगिरिमिव पयाहिणं कुणेइ, तओ पुव्वसोवाणपंतीए अच्चुच्चं सिणाणपीढ़ गयंदो गिरिसिहरमिव आरोहेइ, तो तत्थ रयणसीहासणंमि पुव्वदिसाभिमुहो भरहेसरो उवविसेइ, तया केइवया इव ते बत्तीससहस्साई नरिंदा उत्तरसोवाणमग्गेण सुहेण पीढमारोहेइरे, ते भूवा चक्कवट्टिणो नाइदूरपुढवीए भद्दासणेसुं कयंजलिपुडा तित्थयरं वदारवो इव चिट्ठति, तओ सेणाबइ-गिहवइ-वड्ढइ-पुरोहिय-सेहिप्पमुहा वि दाहिणसोवाणमालाए पीढं आरोहिऊण जहकमं निय-निय-उइयासणेसु समासीणा महारायं विण्णत्तिं काउं इच्छंता इव निबद्धंजलिपुडा चिट्ठति । तओ भरहचकवद्विणो धम्मचकवहिणो उसहसामिणो इंदा विव ते आभियोगियदेवा अभिसे यनिमित्तं समागच्छति । जलगम्भिएहिं मेहेहिं पित्र, वयणणसियकमलेहिं चकवाएहिं विव, पडतपाणियनाएण तुरियनायाणुवाईहिं साहाविय-वेउव्विय-रयणकलसेहिं ते देवा चक्कवट्टिस्स अभिसेअं कुणंति । तओ सुहमुहुत्तम्मि ते बत्तीसरायवरसहस्सा हरिसेण नियनयणेहिं पिव निस्सरंतबहलजलकलसेहिं भरहनरवई अभिसिंचे इरे, तओ ते मत्थयम्मि पउमकोससहोयरनिबद्धंजलिणो चक्कवर्टि वड्ढावेइरे-तुम जयसु विजयसु य । अवरे सेणावइसेहिपमुहा जलेहिं तं अभिसिंचंति जलेहिं पिव निम्मलवयणेहि अहिथुणेइरे, अह ते उज्जल-पम्हल-मुउमारगंधकसाइयवसणेण माणिक्कमिव तस्स अंगं लुहति । पुणो ते कंति पोसगैरगेरिएहिं कंचणं पिव राइणो अंगं गोसीसचंदणरसेहिं विलिविति, तो उसहसामिणो सक्कदिणं मउडं मुद्धाऽभिसित्तस्स राय-अग्गेसरस्स भरहनरिंदस्स मुद्धम्मि ते निहेइरे, मुहचंदस्स समीवहिय-चित्ता-साइणो इव रयणकुंडले रणो कण्णेसु पहिराविति, तस्स कंठम्मि पवित्तमोत्तियगंठिय-हारं ठविन्ति, निवस्स वच्छत्थले अलंकाररायस्स हारस्स युवरायं पिव अद्धहारं ते निवेसिन्ति, अभंतर-अभयपुडमयाई विव निम्मलकंतिरेहिराई देवदूसाई वसणाई रण्णो ते पहिरावेइरे, निवइणो कंठकंदले सिरीए उरत्थलमंदिरकिरणमइयवर्ष पिव उद्दामं सुमणोदामं ते पक्खि विन्ति, एवं कप्पदुमो इव अणग्धवत्थमणि-माणिकाभरणभूसिओ भूवई सग्गखडं पिच तं मंडवं विभूसेइ, तओ सो सव्वपुरिसप्पहाणो धीमंतो भरहनरिंदो वेत्तियपुरिसेहिं अहियारिपुरिसे बोल्लाविऊण एवं आदिसेइ-भो ! तुम्हे गयखधं आरोहिऊण समंतओ पइपहं च परिभमिऊण इमं विणीया
१ कतिपयाः । २ वन्दारवः-वन्दनकर्तारः। ३ गैरिकैः-गेरु वडे । ४ अभ्रकम्-अबरख ।
For Private And Personal
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
arraft सामिद्धीओ |
१४१
नयरिं दुबालसवरिपर्ज्जतं 'सुंक- कर-दंड-कुदंड - रहियं अभडपवेसं निच्चपमोयं कुणेह । ओ तक्खणं चि ते अहिगारिपुरिसा तह कुणेइरे, 'जओ कज्जसिद्धी चकर हिस्स आणा पंचदसं रयणं भवइ' । अह पत्थिवो ताओ रयणसीहासणाओ उट्ठेइ, तयणु तस्स डिबाई व अण्णे व नरिंदाइणो सहेव हि उइरे । भरहेसरो नियागमणमग्गेण गिरिणो व सिणाणपीठाओ उत्तरेइ, तह अण्णे वि नरिंदा उत्तरेइरे । तओ महोसाहो मी या विसज्यं वरहत्थि आरोहिऊण नियपासायं गच्छेइ, तत्थ सिणाणघरंमि गंतूण निम्मलेहिं जलेहिं सिणाणं काऊण धरणीधवो अट्टमभत्तस्स अंते पारणं करेइ, एवं दुवालसरिसियाभिसेयमहूसवे समत्ते सिणाओ कयबलिकम्मो कयपायच्छित्तकोउयमंगलो भरहनरिंदो बाहिरसहाए गंतूण ते सोलससहस्साई अप्परक्खदेवे कारण विसज्जेइ, तओ य पासायवरारूढो पंचिंदियविसहमुहं भुंजमाणो Horas विमाथिको इव चिट्ठे
चक्क हिस्स सामिग्रीओ
तस्स चक्कवट्टिणो आउहसालाए चक्कं छत्तं असी दंडो य एयाई एगिंदियाई चउरो रयणाई संजायते, रोहणायले माणिक्काई पिव तस्स सिरिमंतस्स सिरिगेहमि कागिणी - चम्म- मणिरयणाई नवनिहिणो य हवंति, नियनयरीए सेणावई गिवई पुरोहिओ वड्ढई वि चत्तारि नर - रयणाई सजाएइरे, गयाऽऽसरयणाई वेयड्ढगिरिमूलंमि हवंति, इत्थिरयणं तु उत्तर विज्जाहरसेढीए समुप्पण्णं । नयणानंददाइणीए मुत्तीए मयं कुव्व दूसरेण य पयावेण भाणुमंतो त्रिव भरहो सोहेइ, सो पुंरुवत्तणं गओ समुद्दो इव गंभीरो, पुणो मणूस सामित्तणं पत्तो वेसमणो विव, गंगासिंधुपमुहचउदसमहानईहिं जंबुद्दीनो विव चउदसमहारयणेहिं सो विराएर, विहरमाणस्स उसहपहुणो पायाणं हिंडंमि जह सुवण्णकमलाणि हवंति तह भरहनरिंदस्स नव वि निहिणो पायद्विथिइणो वहेरेरे, अणमुल्लकिणिय- अप्परवखगेहिं इव सया पासत्थियसोलसदेव सहस्सेहिं परिवरिओ हव, रिंकणा पत्र नवणं बत्तीससहस्सेहिं अच्चतमत्तिभरेहिं सो निरंतरं उवासिज्जइ, नाडगाणं बत्तीससहस्सेहिं पित्र जणवयजायवरकण्णाणं बत्तीस - सहस्सेहिं सह सो पुढatarat अभिरमेइ, सो पिच्छीए अवीयभूवो तिसहिसाहियतिसयवासरेहिं वरिमुव्व तावंतसूवगारेहिं विमाइ, पुढवीयलंमि अट्ठारस - सेढि - पसेढीहिं हारधम्मं विहिं नाहिनंदणी विव पयट्टावे, रह-गय-हयाणं चउरासी इलक्खेर्हि गाम - पाइकाणं च छण्णव इकोडीहिं सो विराएइ, बत्तीसजणवयसहस्साण महीसरो, बावरि १ शुल्कम् - जकात । २ वार्षिका।
For Private And Personal
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४२
सिरिउसहनाहचरिए पुरवरसहस्सागं सो पहू, नवनवइसहस्सदोणमुहाणं अडयालीससहस्सपट्टणाणं च सो अहिवई, चउचीससहस्सकब्बड- मडंबाणं सामी, वीससहस्साऽऽगराणं सोलसहं च खेडसहस्साणं पसासगो, चउदसण्हं संवाहसहस्साणं छप्पण्ण-अंतरदीवाणं एगृणपण्णासकुरज्जाणं च नायगो, एवं सो भरहखेत्तमज्झगयाणं अण्णेसि पि वत्थूण सासगो होत्था । विणीयानयरीए संठिओ भरहनरिंदो अखंडियमाहिपत्तं कुणंतो अभिसेगमहूसवपज्जते नियनणे सुमरिउं पउत्तो, तभो निउत्तपुरिसा सट्ठिवाससहस्साई जाव विरहेण दंसणुक्कं. ठियनियजणे रण्णो दंसेइ
सुंदरिं दट्टणं भरहस्स चिंता सुंदरीए य दिक्खा
___ तओ स-पुरिसेहिं नामग्गहणपुव्वयं दंसिज्जमाणं बाहुबलिणो सोयरं सुंदरिं सो गुणसुंदरो भरहो पेक्खेइ-सा केरिसी, गिम्हसमयकता नइव्व किसयरा, हिमसंपक्कवसाओ कमलिनीव मिलाणा, हेमंतकालचंदकला इव पणट्ठरूवलायण्णा, सुक्कदलकयलीव पंडखामकबोला । तहाविहं परावटियरूवं तं संपेक्खिऊण सक्कोहं भरहचक्कवट्टी सनिउत्तजणे वएइ-अरे ! किं अम्हकेरेवि गेहम्मि कयावि ओयणाई न ?, लवगंबुहिम्मि लवणाई पि किं न विनंते ?, विविहरसवईविउसा सूवगारा किं न संति ?, अहवा अनुणो किं निरायरा आजीविगा चोरा य ?, दक्खा-खज्जूरपमुहाई खज्जाइपि कि इह न सिया ?, सुवग्णगिरिम्मि मुवगंपि किं नहि विजइ ?, उज्जाणेमुं ते रुक्खा फलरहिया कि संति ?, नंदणवगंमि पि हि तरवो किं न हि फलंति ?, घेडापीणाणं पि घेणूणं दुद्धाइं इह कि नवा सिया ?, कामधेणू वि सुक्कत्थणपवाहा कि णु जाया ?, अह भोज्जाइसंपयासु समाणासु वि सुंदरी जइ न किंचि भुंजेइ, तो एसा किं रोगपीलिआ ? । जइ कार्यसुंदेरिमतककरो इमीए को वि आमओ सिया ता किं सव्वे वि भिसयवरा खयं गया ?, जइ अम्हागं मंदिरेसु दिव्वाओ ओसहीओ न पाविज्जंति तया हिमगिरी वि संपइ ओसहिविरहिओ किं । दलिद्दतणयभिव किसयम इमं पासतो अहं "द्ममि, तम्हा अहो ! सत्तूहि पिव तुम्हेहिं अहं वंचिओ अम्हि । ते वि निओगिणो भरहं पणमिऊण एवं वयंति-'देविंदस्सेव देवस्स गेहम्मि सव्वंपि विजइ, किंतु देवो जओ पभिई दिसाविजयं काउं निग्गओ तो पभिई एसा पाणत्ताणहूँ केवलं आयंबि
१ संबाधः-नगरविशेषः। २ आधिपत्यम् । ३ सोदराम् । १ 'ओक्रान्ता । ५ घटापीनानाम्-घडाजेवा आउवाळी गाय. । ६ सौन्दर्यम् । ७ दूये ।
For Private And Personal
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४३
सुंदरीए दिक्खा । लाई कुणेइ, तह जयच्चिय देवेण पच्चयंती निसिद्धा तओ पभिई एसा भावओ'संजया विव हि चिट्ठई' । एवं सोच्चा महीणाहेण कल्लाणकारिणी तुं पव्वइउं इच्छसि त्ति पुठा सुंदरी ‘एवं' ति वएइ । भरहनरिंदो वि साहेइ-'पमाएण अज्जवेण वा अहं इयंतकालं इमीए वयविग्धगरो होत्था, इमा खलु अवच्चं तायपायाणं अणुरूवं सिया, निरंतरं विसयासत्ता रज्जाऽतित्ता अम्हे के ?, अंबुहिवारितरंगुव्व आउं विणसिरं, एयं जाणंता वि विसयपसत्ता जणा न जाणेइरे। दिनहाए विज्जूए मग्गावलोयणं पिव खणभंगुरेण अणेण आउसेण मोक्खमग्गो जइ साहिज्जइ तं सोहणयरं, मंसमज्जा-मल-मुत्त-रुहिर-सेयाऽऽमयमइयदेहस्स पसाहणं गेहखालपक्खालणसरिसं चिय, एयाए तणूए मोक्खफलं वयं गिहिउं इच्छसि तं साहु, निउणा खलु खीरसमुहाओ वि रयणाई चेव गिण्हेइरे' एवं पमुइएण नरिंदेण वयाय अणुण्णाया तवकिसा वि सा सुंदरी अकिसा विव हैरिसूससिआ जाया। सुंदरीए दिक्खा --
एयम्मि समये भयवं उसहज्झओ जगमऊरवलाहगो विहरमाणो अट्ठावयगिरम्मि समागच्छेइ, तत्थ पव्वयम्मि देवा रयण-कंचण-रुप्पमइयं अवरं पचयमिव समोसरणं रएइरे । तत्थ देसणं कुणमाणं पहुं जाणिऊण गिरिपालगा सिग्धं भरहचक्कवट्टिस्स समीवं उवेच्च विष्णवेइरे. तया सामिणो समागमणसमायारं समायण्णिऊण मेइणीवई छक्खंडभरहखेत्तविजयाओ वि अहिगं पमुइयचित्तो हवइ, पत्थिवो पहसमायारविण्णवगाणं भिच्चाणं सड्ढदुवालसकोडीसुवण्णस्स पारिओसियं देइ, 'तुम्ह मणोरहसंसिद्धीए मुत्तिन्न जगगुरू इह आगिच्छित्था' इअ सुन्दरिंकहेइ य, तओभरहेसरो दासीजणेहिं पित्र नियंतेउरवहूजणेहिं तीए निक्खमणाभिसेय करावेइ । अह कयसिणाणा सा सुंदरी कयपवित्तविलेवणा सदसवसणाई परिहेइ, तो जहटाणं उत्तमरयणालंकारे धरेइ सीलालंकारवईए तीए बाहिरालंकारा आयारपालणट्ठमेव । तहटियाए सुंदरीए पुरओ रूवसंपयाए इत्थीरयणं सा सुभदावि चेडिच्च विभाइ । तया सा सीलसुंदरी सुंदरी जंगमा कप्पवल्लिन्च जो जं मग्गेइ तं तस्स अविलंबियं वियरेइ, कप्पूरधुलि-धवल-वत्थेहि उवसोहिया सा मराली कुमुइणि पिव सिबियं आरोहेइ । हथिवग-साइ-पाइक्क-रह-च्छण्णभूमिणा नरिदेण मरुदेविव्व सुंदरी अणुसरिज्जइ । चामरेहिं वीइज्जमाणा, सेयच्छत्तेहिं विराइज्जमाणा, वेयालियगणेहिं थुणिज्जमाणनिविडवयगहणसद्धा, भाउभज्जाहिं गिज्जमाणपवज्जमहसवमंगला पए पए वरइत्थीहि
१ दीक्षितेव । २ आर्जवेन । ३ हर्षोच्छ्वसिता । ४ जगन्मयूरमेघः । ५ सादिन्-अश्ववारः ।
For Private And Personal
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए उत्तारिज्जमाणलवणा चलंताणेगपुण्णपत्तेहिं सह सोहन्ती सा मुंदरी सामिपायपवित्तियं अट्ठावयगिरि पावेइ । स-मयंकं पुवायलं पिव सामिअहिट्टियं तं गिरिवरं दट्टण भरह-सुंदरीओ महाहरिसं संपत्ता । तओ ते सग्गाववग्गाणं सोवाणमिव विसालसिलं तं अट्ठावयपव्ययं समारोहिरे । तओ भवभमणभीयाणं जंतूणं सरणं चउवारं संखित्तजंबूदीवजगई विव समोसरणं समागच्छन्ति । अह ते उत्तरदुवारमग्गेण जहविहिं समोसरणं पविसेइरे, तो ते भरहसुंदरीओ हरिसविण एहिं ऊससंतसंकुचंतदेहाओ परमेसरं तिक्खुत्तो पयाहिणं कुणेइरे, तो ते रयणभूयलसंकंतजगवइरूवं दट्टुं ऊमुगा इव तित्थयरं पणमंति, तओ भरहचक्कवट्टी भत्ति. पवित्तियचारुगिराए आइमं धम्मचक्कवटि थुणिउं पारंभेइ- - भरहेसरकया थुई___हे पहु ! असब्भुयगुणे जंपतो जणो अण्णं जणं थुणेइ, किंतु अहं तुम्ह सन्भुयगुणे वोत्तुंपि अक्खमो तओ कहं थुणेमि ? । तहवि हि जगणाह ! तुव थुइं काहं । जओ दलिदो सिरिमंताणं पि उवायणं किं न देइ ? । तुम्ह पायसरोयदंसणमेत्तेहिं अण्णजम्मणकयाइं पि पावाई चंदकिरणेहिं सेहोलीपुप्फाणीव गलेइरे। अचिइच्छणिज्जमहामोहसंनिवायवंताणं पि हे सामि ! तुम्ह परमनिव्वुइकराओ मुहोसहिरससरिच्छाओ वायाओ जएइरे । हे नाह ! तुव दिट्ठीओ वासासु बुढीओ विव चक कवटिम्मि दलिद्दे वा पीइसंपयाणं कारणं । कूरकम्महिमगंठिविदावणदिवागरो हे पहु ! अम्हारिसाणं पुण्णेहिं इमं पुढवि विहरेसि । वागरणसत्यवावणसीलसण्णासुत्तसरिसी उप्पाय-वय-धुवमई तिवई तुम्ह जएइ । भयवं ! जो इह तुमं थुणेइ तस्सावि एसो चरमो भवो होइ, जो तुवं सुस्मूसइ झियाइ वा तस्स पुणो का कहा ?' इअ भगवंत भरहेसरो थुणिऊण नमिऊण य पुवुत्तरदिसाए जहारिहं ठाणं उवविसेइ। अह सुंदरी वि उसहज्झयं पहुं वंदिऊण कयंजली गग्गरक्खरगिराए एवं वएइ-'जगवइ ! एयावंतकालं मणसा पासिज्जमाणो तुमं होत्था, संपइ उ बहहिं पुण्णेहि दिट्टीए पच्चक्खं दिह्रो सि । मयतहिआसरिच्छमहे संसारमरुमंडले लोगेण पुण्णेहि चिय पेऊसमहाद्रहो तुमं पत्तो सि । जगगुरु ! निम्ममो वि तुमं विस्सस्सावि वच्छलो सि, अण्णहा विसमदुहोयहिणो एयं कहं उद्धरसि? । मम सामिणी बंभी कयत्था, भाउपुत्ता कयपुण्णा भाउपुत्तपुत्ता धण्णा, जे हि तुम्हाणं पहं अणुसरिआ । भयवं ! भरहनरिंदनिब्बंधवसेण इयंतकालं जं मए वयं न गहियं, तओ सयंचिय अहं वंचिअ म्हि। जगतारग! ताय ! दीणं मं तारसु, तारसु, गेहुज्जोयगरो
१ शेफाली-लताविशेषः । २ सुधौषधि० । ३ व्यापनशील० । ४ मृगतृष्णिका ।
For Private And Personal
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुंदरीप दिक्क्षा। दीवो घडं किं न उज्जोएइ । जगरक्खणिकदिक्खि ! पहु ! पसीअहि संसारसमुहतारणजाणपत्तसरिच्छं दिक्खं मम देहि । भयपि महासत्तरेहिरे ! साहु साहु त्ति बुवंतो तीए सामाइयमुत्तुच्चारणपुव्वं दिक्खं देइ । तओ पहू महन्वयदुमाराम-मुहासारणिसंनिहं अणुसासणमइअं देसणं विहेइ । तओ अप्पाणं मोवखपत्तमिव मण्णमाणा सा महामणा साहुणीगणमज्झम्मि जिट्टाणुक्कमेण निसीएइ । सामिणो देसणं सोच्चा पायसरोयाइं च पणमिऊण मुइयमणो भरहनरीसरो अउज्झानयरिं वच्चेइ । पुणो नियसयलजणं दटुं इच्छंतस्स भरहेसरस्स अहिगारीहि जे आगया ते दंसिआ, जे अणागया वि ते संभारिआ । नियाभिसेयमहूसवे वि अणागए ते भाउणो नच्चा भरहेसरो ताणं पत्तेयं दुए पेसेइ । 'जइ तुम्हे रज्जाइं समीहेह ता भरहं सेवेह' त्ति दूएहिं वुत्ता ते सव्वे वि आलोइऊण इमं वयंति-'पिउणा अम्हाणं भरहस्स य विभइऊण रज्जं दिण्णं, संसेविज्जमाणो भरहो तओ अहिगं किं काहिइ, किं काले समावडतं कालं रंभिस्सइ ?, किं देहग्गाहिणि जरारक्खसि निग्गहिस्सइ ?, किं वा बाहाकारिणो वाहिवाहे हणिस्सइ ?, जं वा जहुत्तरं वइढमाणं तिण्हं कि दलिस्सइ ?, जइ भरहो एरिससेवाफलं दाउं न समत्थो, तो मणसभावे सामण्णे वि को केण सेविज्जउ । पत्तविसालरज्जो वि जइ असंतोसाओ अम्हाणं रज्जं बलाओ गहिउं इच्छइ तो अम्हे वि तस्स तायस्स तणया, तओ हे दुआ ! तायं अविण्णविऊण जेटेण सोअरियबंधुणा तुम्हेच्चयसामिणा जोर्बु अम्हे न ऊसाहामो' ताणं दूआणं एवं कहिऊण तंमि चिय समए अट्ठावयगिरिम्मि समोसरणे संठियं उसहसामि उवगच्छेइरे, परमेसरं पयाहिणतिग काऊण पणमंसित्ता सिरनिबद्धंजलिणो सव्वे वि एवं थुइं विहेइरे-'जिणेसर ! देवेहिं पि अविण्णेयगुणं तुमं थुणिउं को पच्चलो। तह वि ईस ! विलसंतबालचावला थुणिस्सामो। जे सया तुम नमसंति ते तवंसिजणेहितो अहिगा, जे उ तुमं सेवेइरे ते जोगिहितो वि सेट्टतमा। जगभावपयासणदिणेसर ! पइदिणं नमसंताणं कयपुण्णाणं तुम्ह पायनहंमुणो अवयंसंति । जगज्जंतु-अभयप्पय ! तुमए कासइ सामेण बलाओ वा न किंचि गिहिज्जइ, तहवि तुं तेलुकचक्कवट्टी सि । पहु ! सव्वजलासयजलेसु निसागरुब्व इक्को वि तुमं सव्वजीवाणं चित्तेसुं समं बट्टसि । देव ! तुमं थुइं कतारो सम्वेहि थुणिज्जइ, तुम्ह अच्चगो सव्वेहिं अच्चिज्जइ, तुव पणमियारो सव्वेहिं पण
१ व्याधिव्याधान् । २ शक्तः । ३ अवतंसयन्ति शिरोभूषणानि भवन्ति । १ साम्ना ।
For Private And Personal
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४६
सिरिउसहनाहचरिए मिज्जइ, तुमम्मि भनी महाफलदाइणी सिया। देवेस ! दुक्खदावम्गितवियाणं तुम इक्कवारिओ, मोहंधयारमूढाणं तुम चिय एक्कदीवो असि । पहंमि छायादुमो इव दीणाणं सिरिमंताणं मुक्खाणं गुणवंताणं पि य तुमं साहारणुवयारी' इअ भयवंतं थुणिऊण भमरुच सामि-पायारविंदेसु निवेसिअनयणा अह एगीभूआ ते एवं विण्णवेइरे-'तयाणि तायपाएहिं पिहं पिहं देसरज्जाई विभइऊण जहारिहं अम्हाणं भरहस्स य दिण्णाइं । जगदीसर ! तेहिं चिय रज्जेहिं संतुहा अम्हे संचिट्ठामो, सामिदंसिया मज्जाया हि विणयसंपण्णाणं अलंघणिज्जा होइ। किंतु भयवं ! भरहेसरो नियरज्जेणं अवहरिएहिं च अण्णरज्जेहिं जलेहि वडवाणलो इव न संतुसेइ । जह तेण अण्णेसिं पुढविवईणं रज्जाइं अवहरियाई तह सो भरहो अम्हाणं पि रज्जाई अवहरिउं इच्छइ, एसो अवरनरिंदाणं विव अम्हाणं पि दूअपुरिसेहिं 'सिग्धं रज्जाई चइज्जंतु सेवा वा मम किज्जउ' त्ति आदिसेइ, अप्पबहुमाणिणो तस्स वयणमेत्तेण तायदिण्णाई रज्जाई अम्हे कीवा विव कहं मुंचामो ?, अहिगरिदीसुं निरीहा अम्हे तस्स सेवं पि कहं कुणेमो ?, असंतुट्ठा एव माणविघाइणि सेवं कुणेइरे, रज्जं अमुंचमाणे सेवाए य अकरणे सयं जुद्धं उवढियं, तह वि तायपाए अणापुच्छिऊण न किंचि काउं तरामो' । तो निम्मलकेवलनाणसंकंतासेसभुवणो किवावंतो भयवं सिरिआइणाहो ताणं एवं आदिसेइभरहभाऊणं पहुणो उवएसो, तेसिं च दिक्खा
वच्छा ! पुरिसम्बयधारिपुरिसवीरेहिं हि अच्चंत-दोहकारिणा वेरिवग्गेण सह जुझियव्वं, पुरिसाणं जम्मंतरसएसु वि रागदेसमोहकसाय त्ति अणिदाइणो सत्तवो संति, रागो हि जीवाणं सुगइगमणे लोहमइयपायसंकला, दोसो य नरगावासनिवासम्मि बलवतो पर्डिंभू,मोहो नराणं भवण्णवावदृपक्खेवणम्मि पणसरिसो, कसाया अग्गिणो विव नियासए चिय डहेइरे, तो दोसरहिएहिं तेहिं तेहिं उवायसत्थेहिं निरंतरं जुज्मिऊण जुझिऊण एए वेरिणो नरेहिं विजेयव्वा, इक्कसरण्णभूयस्स धम्मस्स चेव सेवणं हि विहेयव्वं जेण सासयाणंदमइयं तं पयं सुलहं सिया । अणेगजीवजोणिसंपायाऽणंतवाहानिबंधणं अहिमाणिक्कफला इमा रज्जसिरी सा वि 'विणसिरी, किं च वच्छा ! पुन्यभवेसुं तुम्हाणं देवलोगसुहेहिं जा तिण्हा न छिण्णा, सा इंगालकारगस्सेव मच्चभोगेहिकहं छिदेज्जा ?।
१ एकवारिदः । २ क्लीबाः नपुंसका इव । ३ द्वेषः । प्रतिभूः प्रतिनिधिः । ५ निजाश्रयान् । ६ विनश्वरी ।
For Private And Personal
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरभाऊ दिक्खा |
एत्थ इंगालगारस्स दिहंतो
को वि इंगालगारगो जलस्स दिई आदाय निज्जलरण्णम्मि इंगाले काउं गच्छत्था, सो मज्झहाऽऽयवपोसिय- इंगालानलसंतावाओ संजायबहलतिसाए अक्कतो दिइगयसव्वजलं पिवत्था, तेणावि अच्छिण्णतिसो समाणो सुत्तो सो सुमिणम्मि हिं गओ, तत्थ विघड - कलस - गग्गरीयसयलपर्यं पासी, तज्जलेहिं पि अच्छिणतिहार अग्गितेल्लमित्र वावी - कूव - तलागाईं पाऊण पाऊण सोसित्था, तहच्चिय तिसिओ अह सो सरियाणं समुहस्स य जलं पिज्जित्था, तहवि नारगस्स वेयणा इव न य तस्स तिसा अवगया, तओ सो मरुकूवम्मि गओ, तत्थ सो रज्जूहिं दग्भपूलं बंधिऊण जलट्ठे कूवम्मि खित्रित्था, 'दुहिओ हि किं न कुणेज्ज ?' | क्रूवस्स दूरजलत्तणेण मज्झे विगलियंबुयं तं दम्भपूलयं दमगो तेल्ल-पोयं पिव निच्चोइऊण पिवत्था । जातिसा समुद्दाईहिं न च्छिण्णा सा पूलजलेण कहं छिज्जइ ?, तदेव तुम्हाणं सग्गसुहेहिं अच्छिण्णतिसा सा रज्जसिरीए किमु छिंदिज्जइ ? । तओ वच्छा ! विवेगवंताणं तुम्हाणं अमंदाणंदनीसंद निव्वाणपय संपत्तिकारणं संजमरज्जं वेत्तुं जुज्जइ । तओ तयाणि समुप्पण्ण संवेगवेगा ते अट्ठाणउई पुत्ता भगवंतस्स अंतियम्मि पव्वज्जं गिव्हिंसु । तओ ते दूआ 'अहो ! धीरिमा, अहो ! सत्तं, अहो ! वेरग्गबुद्धि' ति चिंतमाणा एएसिं सरूवं भरहनरिंदस्स निवेएइरे । भरहचक्कवट्टी वि तारौ - वई तारगाणं जोईणिव्व, दिणयरो पावगाणं तेयाणीव, वारिही सोणं जलाई पिव सिं रज्जाई गई ।
arate लाहो विजओ दिसाए, रज्जाभिसेगो भरहस्स रण्णो । भाऊण दिवखापरिकित्तणं च उद्देसगे वृत्तहिं चत्थे ॥
१४७
इअ सिरितवागच्छाहिवइ - सिरिकयंबपमुहाणेगतित्थोद्धारग - सासणापहावग - आबालबंभयारि-सूरीसरसेहर --आयारियविजयनेमिसूरीसरपट्टा लंकार - समयण्णु-संतमुत्ति - वच्छल्लवारिहि - आइरिय-विजयविन्नाणसूरीसरपट्टधर - सिद्धंत महोदहि- पाइअभासाविसायर- विजयकत्थूरसूरिविरइए महापुरिसचरिए पदमवग्गम्मि भरहचक्कुप्पत्ति - दिसाविजयरज्जाभिसेग - भाउवयग्गहणसरूवो चउत्थो उद्देसो ।
For Private And Personal
१ दृतिः = मशक । २ अशोषयत् । ३ निश्चोत्य - नापने । ४ तारापतिः = चन्द्रः । ५ ज्योतींषि । ६ स्त्रोतसां = प्रवाहाणाम् ।
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचमो उद्देसो
एगया सहामज्झसंठियं भरहाहीसरं नमंसिऊण सुसेणसेणावई भासेइ-महाराय ! दिसाविजयं काऊणं पि तुम्ह इमं चक्करयणं अज्जावि मउम्मतो गओ आलाणथंभं पिव इमं नयरिं न पविसेइ । भरहराओ वि एवं वएइ-छक्खंडभरहखेत्तमज्झम्मि अज्ज वि को णाम वीरो मम आणं न पडिच्छेइ ? । तयच्चिय सइयो कहेइ'जाणामि अहं, देवेण चुल्लहिमवंतगिरिं जाव एवं भरहखित्तं निज्जियं, दिसाजतं कुणते वि तुमम्मि किं विजेयचो अवसिट्टो सिया ?, भमंत-घरट्टजंते पडिया चणगा किमु चिटुंति, तहवि नाह ! नयरीए अपविसंतं एयं चक्कं अज्ज वि जेयव्वं तुम्ह आणालंघणुम्मत्तं कपि सूएइ ?, तुम्ह दुज्जयं जेयव्वं देवेसु वि न पासामि, अहवा अरे ! णायं, वीसदुज्जओ जेयव्यो एगो अस्थि । सो सामि ! उसहसामिणो तणओ तुम्ह लहुभाया बलीणंपि बलविणासगो महाबलो बाहुबली अस्थि । जहा एगओ सव्वसत्थाई एगो वज्ज, तह एगी सव्वं रायबुंदं एगो सो बाहुबली । जह तुम उसहसामिस्स नंदणो लोगुत्तरो सि तह सो वि अस्थि, तओ एयम्मि अजिए तुमए किं जियं ? छखंडभरहम्मि सामिणो सरिसो को वि न दिट्ठो, तस्स जए भरहनरिदस्स को नाम उक्किट्ठगुणो अत्थु !, परंतु अयं बाहुबली जगमाणणिज्जं तुम्ह आणं न मण्णेइ, तस्स अजयाओ लज्जियं पिव चक्कं इह नयरं न पविसेइ । वाहीव लहू वि सत्तू न उवेक्खियव्यो, तओ लहुणा विलंबेण अलं, बाहुबलिस्स जयं पई 'जएह' । अह मंतिवयणं सोच्चा दावानलमेहवुट्ठीहिं गिरी विव सज्जो कोवुवसमेहि औलिद्धो भरहेसरो इमं बवेइ-एगओ लहुबंधू वि आणं न अंगीकुणेइ इभ लज्जागरं, एगत्थ अणुयवंधुणा सह जुद्धं ति तं मम बाहेइ । जस्स संघरम्मि न आणा चलेइ, तस्स आणा बाहिरम्मि अवहासकरी सिया, तह य कणीयसबंधुणो अविणयासहणम्मि पवाओ । एगओ दरिआणं दप्पनासणं अयं रायधम्मो, इओ भायरम्मि सुबंधुत्तणं कायव्यं ति हा ! संकडम्मि पडिओ म्हि । अमच्चो वि एवं अभिहेइ-महाराय ! देवस्स जं संकडं तं भवंतस्स महत्तणेण सो चिय कणीयसो अव
१ यतध्वम् । २ आलिष्टः । ३ दृप्तानाम्-गर्विष्ठानाम् ।
For Private And Personal
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरस्स बाहुबलि पर दूअपेसणं ।
१४९
dear, जओ 'जिण आणा देया, कणीयसेण सा कायव्वा' अयं आयारो साहारणगिवईणं पि रूढो एव, तओ देवो वि लोगरूढमग्गेण संदेसहारगं दूअं पेसिar aणीयस भाणो आणं कुणेउ, देव ! वीरमाणी तव अणुओ केसरी पेलणं पिव सव्वजगमाणणिज्जं तुम्ह आणं जइ न सहिस्सए, तया इंदुब्ब पबसासणी तुमं तं कणीयसं भायरं पसासेज्जा, एवं लोगायारस्स अणइक्कमाओ लोगे तुम्ह विवाओ न सिया । भरहनरिंदो तस्स वयणं तहत्ति पडिवज्जेइ, जओ सत्थलोग - ववहारागुसारिणी वाणी उवादेया ।
भरस्स बाहुबलि इ दूअपेसणं
ओ सो नीइकुसले वायालं दढं सुवेगं नाम दूअं अणुसासिता बाहुबलि पइ पेसेइ । सो स्रुवेगो सोहणं सामिसिक्खं समायाय रहं आरोहिऊण तक्खसिलं पइ चले । सार-सइण्णपरीवारो सो अइवेगवंतरहेण अउज्झानयरीए बाहिरं निगच्छे, गच्छंतस्स तस्स पहम्मि कज्जारंभविहिम्मि दइव्वं पडिऊलं पासंतमिव वामं लोणं असई फंदेइ, वन्हिमंडलमज्झम्मि सुवण्णगारस्सेव तस्स दाहिणा नाली रोगाभावेऽपि पुरुतं हेइ, खलंतगिराणं असंजुत्तवण्णे वि जीहा दिव समेसु वि मग्गे तस्स रहो मुहुं खलेइ, आसवारेहिं वारिज्जमाणो वि अस पेरिज्जमाणो विव हरिणो तस्स पुरओ दाहिणाओ वामओ जाइ, तस्स अगम्मि सुक्ककंटगदुमम्मि निविट्ठो कागो उनले सत्यं पित्र चंचुं घरि संतो कडुयं रसेइ, तस्स arents aणेच्छा देव्वेण मज्झे छूटा अग्गला इव तस्स पुरओ पलंबिरो किण्हपण्णगो उत्तरे, वियारिक्क - विउसं तं पच्छा पलसंतो विव चक्खूसुं रथं पक्खितो वाऊ पडिऊलो वायइ, पष्फुडिय' मिअंगविरससरो रासो तस्स दाहिणओ star fares । सुवेगो एयाई अवसरणारं जाणंतो वि अग्गओ गच्छइ । सामिणो हि सुभिच्चा कंडुव्न कत्थ वि न पक्खलति । सो चक्कवाओ वित्र तेहिं तेहिं नयरवासीहिं खणं दीसमाणो बहुए गाम - नयरागर- कब्बडे लंवेइ | सामिकज्जम्मि पव
ओ सो वणखंडसरोवर - सिंधुन इप्पमुहठाणेसु विन वीमे । एवं सो पाणं कुतो मच्चुणो एंगतकीला - भूमिमिव महाविं पावर, सा केरिसी ? रक्खसेहिं पिव मिअ-चम्म- बसणधरेहिं लक्खीकयकुंजरेहिं सज्जियकोदंडेर्हि चिलाएहिं आउला, हरिण
१ पर्याणम् - पलाण । २ असकृत् । ३ वारंवारम् । ४ क्षिप्ता । ५ पर्यस्यन्निव । ६ मृदङ्ग ।
१७ चक्रवातः ।
For Private And Personal
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०
सिरिउसहनाहचरिए चित्तय-वग्ध सिंघेहि सेरहेहिपि जमरायस्स संगोत्तेहिं पिव कूरसावएहिं निरंतरं खड्या, जुझंताऽहिनउलयम्मीअभीसणा, रिच्छकेस-धरण-तल्लिछ-बाल-चिलाइया, परुप्परं महिससंगाम-भंजिज्जमाणजिण्णतरू लाहलुत्थावियमहुमक्खियागणेहिं असंचारा, अभंलिहतरुगणतिरोहियदिवागरा । एरिसिं भयंकरं तं महाडवि महावेगवंतरहो सुवेगो पुण्णवंतो कटु दिव सलीलं उल्लंघेइ । कमेण सो-'मग्गंतर-तरु-वीसमिराऽणग्य विहसणधारीहिं सत्थ-पहियवहूजणेहिं संलक्खिज्जमाण-सुरज्ज, गोउलम्मि गोउलम्मि रुक्खतलसमासीण-पहरिसिर-गोवदारगेहिं गिज्जमाणुसहचरियं, भदसालवणाओ आहरिऊण आरोविएहिं फलसोहिरवहलबहुतरूवरेहिं अलंकियाहिलग्गाम, पट्टणम्मि पट्टणम्मि गामम्मि गामम्मि घरम्मि घरम्मि य दाणसीलसेटिजणेहिं सोहिज्जमाण-मग्गणजणं, भरहनरिंदाओ तसिएहिं पित्र उत्तरभरहइढाओ समागएहि अक्खीणसामिद्धी हि मिलिच्छेहिं पारण अझासियगामं, छक्खंडभरहखेत्तेहितो खंडंतरं पिव संठियं भरहाणाऽणभिष्णुं, बहलीदेसं समासाएइ । मग्गम्मि बाहुबलिनरिंदै विणा रायंतरं अजाणं तेहि जणवयवासिमुहीहिं जणेहिं सह अणेगसो आलावं कुणतो, सुगंदानंदणाणुण्णाए वणेयर-गिरियर-दुम्मय-हिंसगपाणिणो वि अहिंसगभावं समावण्णे पासतो, पयाणं अणुरागयणेण महासमिद्धीहिं च सिरिबाहबलिरायस्स रज्जनीइं अच्चम्भुयं मण्णमाणो, भरहनरिंद-कणीयसबंधुणो उकिटगुणसवगाओ वीसरियभरहसंदेसं मुहं अणुसुमरंतो सो सुवेगो तक्खसिलापुरि पावेइ । दृअस्स तक्खसिलापुरीए पवेसो, बाहुबलिणा सह संभासणं
पुरीपरिसरनिवासिलोगेहिं किंचिलोयणपाएण खणं को वि पहिओ अस्थि इअ बुद्धीए पेक्खिज्जमाणो, लीलोज्जाणेसुं एगत्थमिलियाणं धणुहब्भासं कुणंताणं मुहडाणं भुयप्फालणेहिं तसंत-रह-तुरंगमो, इओ तओ पउरजणरिद्धिपेक्खणतल्लिच्छ-सारहिणा अणिसिद्धत्तणेण उप्पहगामिखलंतरहो, बाहिरुज्जाणतरुसुं समत्थ-दीवचक्कवट्टीणं एगहि मिलियाई गयरयणाई पिव बद्धे वरगए पासंतो, जोइसियविमाणाई चइऊण इव समागएहि वरतुरंगमेहिं बंधुराओ आससालाओ पेच्छमाणो, भरहाऽणुय-एस्सरिय-अच्छरिज्जाऽवलोयणजाय-सिरोवेयणाए इव सिरं धुणंतो स दओ तं पुरि पविसेइ । अहमिंददेवे विवि सच्छंदसीले हट्टसेणीसुं उवविढे सिरिमंतवणि
१ शरभैः अष्टापदैः । २ सगोत्रैः एकगोत्रीयैः । ३ श्वापदैः हिंसकैः । ४ खचिता-व्याप्ता । ५ चिला. इयो-किरातिका-भीलड़ी । ६ लाहलो नाहलो म्लेच्छ जातिविशेषः । ७ अध्यासितो-निवेशितः । ८ अनभिज्ञम् ।
९ समासादयति ।
For Private And Personal
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
अस्स तक्खसिलाए पवेसो ।
१५१
यजणे पासंतो सो रायदुवारं गच्छेइ । सहस्सकिरणस्स किरणाई 'आयटिऊण इंव विणिम्मिए कुंते घरंतेहिं पाइक्काणीएहिं कत्थ वि अहिट्ठियं इक्खुपत्तमुहाई लोहसलाई धरमाणेहिं पल्लवियवीरयादुमेहिं पित्र पाइक्केहिं कत्थइ सोहियं, पाहाणभंगे वि अभंजिरे लोहमोग्गरे धरंतेहिं एग - दंतधर - गएहिं पिव सुहडेहिं कत्थ वि रेहिय, कत्थ य चंद- केउरेहिं पिव फलगासिधरेहिं पर्यडसत्तिधरवीर पुरिससीहेहिं विराइयं नवखत्तगणपज्जंताच्चं तद्वाणपवखेव गेर्हि सदवेहीहिं तृणपिट्ठीहिं धणुहपाणीहिं सुत्थियं, दुवारपालेहिं पित्र दो पासेसु संठिएहिं उद्दामसुंडादंडेहिं दोहिं गईदेहिं दुराओ भयंकरं एरिसं नरसीहस्स बाहुबलिस्स सिंघदुवारं पासंतो विम्हियमाणसो दुवारवालपैंडिक्खिओ सो सुवेगो तत्थ संठिओ । नरिंदसहाए एसच्चिय मज्जाया । दुवारवालो अन्तरम्मि गंतूण बाहुबलिं निवेes - 'तुम्हाणं जे - स्स भाउणो सुवेगो नाम दूओ दुवारम्मि चिट्ठ' । अह बाहुबलिस्स रण्णो अणुष्णाए वेत्तिएण दसिय हो विउसाणं वरो सो स्रुवेगो बुहो आइचमंडलं पिव सह पविसे । सो संजयविम्हओ रयणसी हासणासीणं तेयंसि बाहुबलि - नरिंदं पेक्खेइ, रिसो सो-जो सग्गाओ भूमिं समागएहिं आइच्चेहिं वित्र आबद्ध - रयण-मउडेहिं तेयंसि - नरवईर्हि उवासिओ, नागकुमारेहिं पिव दिप्पंतचूलामणीहिं विस्सस्सावि अपराभवजीएहिं रायकुमारवरेहिं जो सेविओ, सामि - वीसास - सर्वैस्स- वल्ली - संताण - मंडवेहिं धम्मा परिक्खणकुलेहिं धीमंतेहि पहाणेहिं जो परिवारिओ, "सहस्ससो निक्कोससत्यपाणीहिं अप्परक्खगेहिं निग्गयजीहसप्पेहिं मलयगिरिव्त्र भीसणो, चमरीहि हिमालयपव्वओ इव जो निरंतरं वारंगणाहिं अइ चारु चामरेहिं वीइज्जमाणा, अग्गे सुवण्णदंडधरेण सुइवेसेण वेत्तिएण जो विज्जुसहियवारिधरेण संरओ इव उवसोfra आसि । अह सो पँडालफुडभूमियलो हत्थिन्व रणंत - दिग्घयर-कंचणसिंखलो नरनाहं नमे । तरण्णा 'भमुहसणार तक्कालं आणाइए पडिहारेण य दंसि ए आसणे सो उवविसे | बाहुबलिनियो पसायसुहासंदिरनयणेण तं पासंतो बबेइ'सुवेग ! जिस्स भरहनरिंदरस कुसलं किं ?, सुंदर ! तायपाय - लालिय- पालियविणीयानयरी पया कुसलिणी किं 2, कामाइसत्तूणं पिव छण्हें भरहखंडाणं विजयं भूवई निरंतvi afrfi 2, सद्विवाससहस्साई पर्यडसेणाए दिसाविजयं काऊण सेणा पहलपरिवारो कुसलं किं समागओ ?, सिंधूराऽरुणिय कुंभत्य लेहिं गयणं संझाममयं पिव कुणंती रण्णो करिघडा निरामया किं ?, हिमवंतगिरिं जाव महिं
Acharya Shri Kailashsagarsuri Gyanmandir
१ आकृष्य । २ तूणपृष्ठैः । ३ । प्रतीक्षितः । ४ सर्वस्व ० । ५ सहस्रशः । ६ शरद् । ७ ललाटस्पृष्ट० । असंज्ञया ।
For Private And Personal
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए अक्कमित्ता समागच्छमाणाणं राइणो वरतुरंगमाणं अकिलामो वट्टइ किं ?, पत्थिवेहि सेविज्जमाणस्स सव्वत्थ अक्खलियाऽऽणस्स जेहस्स भाउणो सुहेण वासरा किं वइवच्चेइरे ?' इअ परिपुच्छिऊण तुण्हिक्के संठिए उसहणंदणे सो ऊसुगरहिओ सुवेगो कयंजली इमं वयणं बवेइ-जो सयलाए पिच्छीए सयं कुसलं कुणेइ, तस्स भरहनरिंदस्स कुसलं सओ सिद्धं अस्थि । अउज्झापुरीए सुसेणाईणं हथिणो तुरंगमस्स य अकुसलं काउं दइव्वो वि किं समत्थो ?, जाणं नायगो तव जिट्ठो भाया। भरहनरिंदाओ तुल्लो अहिगो वा किं को वि कत्थ वि अत्थि ? जो छण्डं भरहखंडाण जयम्मि विग्षयरो होज्जा । अखंडियाऽऽणो सो भरहेसरो सब्वेहि नरीसरेहिं सेविज्जइ, तह वि जाउ चित्तम्मि न पमोएइ, 'जो दलिदो वि कुटुंबेण सेविज्जई स ईसरो, जो तेण न सेविज्जइ तस्स एस्सरियसुहं कत्तो' ?, सद्विवासराहस्सपज्जते समागएण तुम्ह जिहेण उक्कंठाए कणिहाणं आगमणं पडिक्खियं, महारज्जाभिसेगसमए तत्थ बंधुसंबंधिजण-मित्ताइणो सब्वे आगया भरहनरिंदस्स य रज्जाभिसेगमहं अरिंसु । समागएहिं सवासवेहिं सुरेहिं पि अलाहि किंतु तुम्ह जेवंध्र महीणाहो पासम्मि अप्पणो कणीयसबंधुणो अपासंतो न हरिसेइ । दुवालससु वासेसु अणागयनियवंधुणो नच्चा, ताणं आहपिउं नरं पेसित्था, जो उक्कंठा बलबई सिया। ले कंचि वियारं काऊणं भरहस्ससमीवम्मि न समागच्छित्था, किं तु तायपायाण अंतिगे गंतूण पबज्ज गिहिंसु । संपइ तेसिं रागरहियाणं समणाणं न को वि अप्परो न वा परो, तेहिं राइणो बंधुव. च्छल्ल-कोउगं कह पूरिज्जइ ?, जइ तुवावि तत्थ सुबंधुत्तणसंभवसिणेहो अस्थि, ता आगच्छसु, पुढविवइणो नियबंधुस्ता हिययपमोअं देहि । दीहकालेण दिसाविजयं काऊण समागए जिट्ठवंधुम्मि वि जया एवं अच्छिज्जइ, तओ तुमं कुलिसाओ वि अहिगं निरं अहं तक्केमि । गुरुणो अवमाणाओ निभएहितो वि निम्मए तुम्हे मण्णेमि, 'गुरुम्मि हि सूरेहि पि सभएहिं इव वटियन्वं' । एगत्थ वीसविजई अण्णहिं च गुरुम्मि विणयसंपण्णो, एत्थ को पसंसारिहो ? त्ति । अलाहि वियारेणं, पारिसज्जेहिं गुरुम्मि विणयसंपण्णो एव पसंसिज्जइ । एवं तुम्ह अविणयं पि सव्वंसहो नरिंदो सहिस्सइ, किंतु पिसु. णाणं एवं निरंकुसो अवगासो सिया । तत्थ तुम्हाणं अभत्ति -पयासिगाओ पिसुणाणं गिराओ भरहनरिंदस्स चित्तं कंजियछंटाओ खीरं पिय दृसिस्संति, अप्पणो पहुम्मि अइअप्प पि अप्पणो छिदं तं रक्खणीअं, जओ लहुणा वि छिदेण जलं सेउं किं न उम्मूलेजा ?, इयंतकालं अहं न आगओ म्हि त्ति हिययम्मि आसंकं मा कुणसु, अहुणा
१ स्वतः । २ कौतुकम् । ३ पारिषद्यैः सभ्यः ।
For Private And Personal
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दूअस्स बाहुबलिणा सह संवाओ। वि आगच्छसु, सु-सामी खलिय नहि गिण्हेइ । तत्थ तुमम्मि गए पिसुणाणं मणो. रहा आइच्चोदए हिमसमूहो विव सज्जो विलयं पातु । पञ्चदिणम्मि रयणीयरो दिवागरेण विव तेण सामिणा संगमाओ तुमं तेएहिं चिरं वुइिंढ लहेसु । सामित्तणं इच्छमाणा अण्णे वि हि बहवो बाहसालिणो नरवरा अप्पणो सेवणीयत्तणं चिच्चा तं भरहनरिद पइवासरं सेवेइरे, सुरेहिं इंदो विव निग्गहाणुग्गहसमत्थो चक्कवट्टी पुढवीपालेहि अवस्सं सेवणिज्जो हि, चक्कट्टित्तणपक्खे वि तुमए तस्स सेवा कया सा अबीयबंधुत्तणवच्छल्लपक्खं उज्जोइस्सइ, मज्झ भायरु त्ति भयरहिओ समाणो जइ न आगच्छेसि एवं न जुत्तं, 'आणापहाणा नरिंदा हि णाइभावेण न गिहिज्जति' । अयकंतेण अयाई पिव पगिट्ठतेएण आयड्ढिया देव-दाणव-माणवा भरहेसरस्स समीवं आगच्छंति । जं वासवो वि अद्धासणदाणेण मित्तव्व आयरेइ, तं भरहनरिंदं आगमणमेत्तेण किं नहि अणुकूलं वट्टेसि ?, जइ वीरमाणित्तणेण तं रायाणं अवमण्णेसि, ता तम्मि भरहेसरनरिंदम्मि ससेण्णोवि तुं समुद्दम्मि सत्तुमुट्टिव्व असि । तस्स जंगमा पव्वया इव सक्कगय-सणिहा चउरासीइलक्खा गयवरा अभिसप्पमाणा केण सहणीआ ?, कप्पंतकालसमुदस्स कल्लोले विव 'वीमुं महिं पावमाणे अस्स तेत्तिए आसे रहे य को खलिस्सइ ? । छण्णवइगामकोडिसामिणो तस्स छण्णवइकोडिपाइक्का सीहा विव कस्स तासाय न सिया ? । तस्स इक्को सुसेणसेणावई दंडपाणी कयंतो विव समावडंतो देवासुरेहिं पि सोढुं कि सक्को ? । अमोहं चकं धरंतस्स चक्कवहिणो भरहस्स उ सूरस्स तमबुंदं पिव तिलोई वि थोक्कच्चिय । तओ बाहुबलि ! तेएण वएण य जेठो सव्वहा सेट्टो सो नरिंदो रज्ज-जीवियकामेण तुमए सेवणिज्जो अत्थि । अह बाहुबलावसारिय-जगबलो अवरो अण्णवो इव गहीरझुणी बाहुबली इअ भासेइ-हे दुअ ! साहुं तुमं वायालाण इक्को च्चिय अग्गेसरो अस्थि, जओ ममावि पुरओ एरिसं वयणं वोत्तुं तैरेसि । जेहो हि मम भाया तायतुल्लो अत्थि, सो वि बंधवाणं समागमं जइ इच्छइ तंपि अहो ! जुत्तं चिय । मुराऽ. मुरनरिंदसिरीहिं समिद्धो सो अप्पविहवेहिं समागएहिं अम्हेहिं लज्जिहिइ त्ति नो अम्हे आगया । सद्विवाससहस्साई पररज्जाइं गिण्हंतस्स तस्स कणिद्वबंधुरज्जगहणम्मि वाउलया कारणं, जइ सुबंधुत्तण तस्स कारणं सिया तया सो नियभाऊणं पुरओ रज्ज-संगामकामेण पत्तेगं कहं दूए पेसित्था ? । लुद्धेणावि हि जिद्वेण भाउणा सदि
1 अयस्कान्तेन-लोहचुम्बकपाषाणेन । अयासि-लोहानि । २ सक्तुमुष्ठिवत् । ३ विष्वक् । १ प्लावयतः । ५ स्तोका एव । ६ शक्नोषि । ७ व्यग्रता ।
२०
For Private And Personal
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५४
सिरिउसहनाहचरिए
को भाया जुज्झिeिs ति बुद्धीए वियारिऊण महासत्तवंता ते कणिट्ठा तायं अणुग च्छिंसु । ताणं च रज्जगहणेणावि छलं पेक्खमाणस्स तुम्ह सामिस्स धुवं बगचेट्टिय पडं जायें, अहो ! एवं अम्हासु वि तारिसं नेहं दंसिंतो सो भरहो वाया-पवंचविक्खणं विसि तुमं पेसित्था । पव्वइऊण भायरेर्हि रज्जदाणाओ तस्स भरहस्स जो हरिसो करिओ सो तत्थ समागएण मए रज्जलुद्धस्स तस्स किं की रिहिइ ? | ओ वि ककसो हं, जं अप्पविहवो वि समाणो भाउतिरक्कारकायरो तस्स समिद्धिं न गिहामि, सो भरहो उ पुप्फाओ वि मेउओ, जो मायावी अवण्णवायभीरूणं कणीयसबंधूणं रज्जाई सयं fforत्था । नणु दूअ ! भाउरज्जाई गिण्हमाणं तं भरहं जं उविक्खित्था ता निव्भरर्हितो वि निव्भया कह अम्हे ? | जइ गुरू गुरुगुणजुत्तो होज्जा ता तम्मि गुरुम्मि विणओ पसंसारिहो सिया, गुरुगुणेहिं हीणम्मि गुरुम्म ओवि लज्जाकारणमेव । अवलित्तस्स कज्जाकज्ज अजाणंतस्स उप्पहपण गुरुणो परिच्चागो विहिज्जइ । तस्स भरहस्स तुरंगाइयं अम्हेहिं अच्छिणं किं ?, किंवा अस्स नयराइयं भग्गं 2, जेण सव्वंसहो भरहनिवो अम्हाणं अविणयं सहिस्स । दुज्जणपेंडिआर अम्हे तत्थ पयत्तं न कुणेमो । 'बियारिऊण कज्जकारिणो साहवो खलवयणेहिं किं दूसिज्जन्ति ?' । एयानंतकालं अम्हे न आगया, जओ सो निष्पिहो कत्थ वि गओ आसि ?, जेण अज्ज भरहचक्कि उवागच्छामो । सो भूयन्व छलगवेसगो सव्वत्थ वि सइ अपमत्ताणं अलुद्धाणं च अम्हाणं कि खलिये गिण्हेज्जा ? | तस्स देसाइयं किंपि अगिण्हमाणाणं अम्हाणं सो भरसरी कहं नाम सामी होज्जा ? मम तस्स य भयवं उसहसामी एव एगो सामी, अम्हाणं महो स - सामिसंबंधो कहं घडइ ? । तेयनिमित्तं मइ तत्थ ae are dओ रिसो सिया, सूरे अन्भुदिए समाणे पावगो नहि तेयसी सिया । सामिव आरमाणा असमत्था ते उ भूमिवइणो तं भरहं निसेवेज्जा, दीणेसु जेसु एसो भरहो निग्गहाणुरगम अस्थि | भाउसिणेहपवखेण वि एयम्मि मर कया सेवा सावि चक्कवट्टित्तणपक्खम्मि सिया, जओ अबद्धमुही जणो एवं Trees - 'एसो चक्क हिस्स सेवगो' ति । अस्स अहं निभयो आणापहाणो जइ गाइनेहेण अलं आणवेज्जा, 'किं 'वरं वइरेण सुरासुरनरोवासणाए पीणिओ एसो अत्यु, अणेण मम किं ?, णक्खमो सुसज्जिओ वि रहो उप्पहम्मि जिज्जर' ? जइ
न
For Private And Personal
भाया म्हि सोय
विदारिज्जई' ? | 'सुमग्गम्मि गमतायभत्तो महिंदो
१ मृदुकः । २ अवलित्तस्य गर्वितस्य । ३ प्रतिकारार्थम् । ४ निःस्पृहः । ५ आज्ञापयतु ।
६ वज्रम् ।
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुवेगदूअस्स सहाए निग्गमणं ।
१५५
जिलं तं तायनंदणं अद्धासणे उववेसेइ, तेणावि सो भरहो किं गम्विरो हवइ ? । एयम्मि भरहसमुद्दम्मि ससेण्णा नरिंदा जे सत्तुमुटिव्य ते उ अण्णे, अहं तु तेएहिं दूसहो हंत ! वडवानलो होज्जा । अक्कतेयंसि 'अण्ण तेया इव मइ पाइका आसा रहा हथिणो सेणाणी भरहो विय सव्वे पैलिज्जन्तु । बालत्तणम्मि करिणा इव करेण जो पाएमु समादाय ले लीलाए गयणम्मि मए उच्छालिओ गयणमग्गे दूरं गंतूण जो भूमीए पडतो 'एसो पैरासू मा होम' त्ति मए पुप्फन्त्र करपउमम्मि गहिओ । निज्जियाणं चाडुकाराणं नरवईणं चाडुवयणेहिं जम्मंतरं पत्तो इव सो अहुणा तं विस्सरित्था, सव्वे वि ते चाडुयारा नरवइणो पणासि हिरे, सयं एक्को च्चिय एसो बाहुबलिबाहुबलाओ सं नायपीडं सहिस्सइ । दुअ ! इओ तुं गच्छसु, रज्ज-जीवियकामेण सच्चिय आगच्छेउ, तायदिण्णभागसंतुठेण मए च्चिय तस्स भूमी उविक्खिया, तत्थागमणपयोयणं मम नत्थि । तो "चित्तकाएहि विव दढसामिआणापासतिएहिं पकोवतंब-नयणेहिं नरेसरेहिं सो पेक्खिज्जमाणो, रोसाओ हणेह हणेह त्ति अंतो वयंतेहिं फुरियाहरेहिं रायकुमारेहिं मुहं मुदं वियर्ड कंडक्खिज्जमाणो, गसिउं इच्छंतेहिं पिव उड्ढीकयभमुहेहिं किंचि चलिअसत्थेहिं दिढावद्धपरियरेहिं अंगरक्खगेहिं पेक्खिज्जमाणो, अम्हाणं साहसिएण केणावि सामिपाइक्केण अयं वरागो हैम्मिहिइ ति मंतीहिं चिंतिज्जमाणो पायं उक्खेविऊणं चिढमाणेण सजीकएण हत्थेण कंठे धरि पिव उक्कंठिएण वेत्तिएण उद्याविओ सो सुवेगो मणंसि खुहिओ वि समाणो धोरिमं धरिऊण समुट्ठाय सहागेहाओ बाहिरं निग्गच्छेइ ।
सुवेगदूअस्स सहाए निग्गमणं
तया कुद्धतक्खसिलाऽहिवइ-तार-सदाणुमाणाओ मिसं रोसखुहियाए दुवारत्थियपाइकसेणाए अप्फालिजमाण-फलएहिं नच्चिज्जमाणमहाऽसीहिं पक्खिज्जमाण चक्केहिं गिव्हिज्जमाणमोग्गरेहिं फाडिज्जमाणतिसल्लेहिं पीडिज्जमाणतूणेहिं गिहिज्जमाणदंडेहिं पेरिज्जमाणेहिं परसूहि पए पए सव्वो वि अप्पणो मच्चु पिव पासंतो खलंतपाओ बाहुबलिणो सीहदुवाराओ सो निग्गओ । तओ रहारूढो गच्छंतो सो सुवेगो मिहो उच्चएहिं वयंताणं पउराणं गिरं एवं आयण्णेइ
१ अन्यतेजांसि इव । २ प्रलीयन्ताम् । ३ विगतप्राणः । ४ प्रियवचनैः । ५ चित्रकायैः-च्याप्रैः । ६ कटाक्ष्यमाणो । ७ ऊर्वीकृतकुटिभिः । ८ हनिष्यते । ९ धैर्यम् । १० स्फाटयमानत्रिशल्यैः । ११ तूणम्शरधिः-भाधुं । १२ आकर्णयति ।
For Private And Personal
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए
पण्हो-को एसो नूतणो पुरिसो रायदुवाराओ निग्गओ ?, उत्तरं-इमो खलु भरहमहीवइणो दूओ समागओ। ५०-इह पुढवियलम्मि अवरो कोवि राया अत्थि ?, उ.-अउज्झाए बाहुबलिणो जेट्ठो भाया भरहेसरो निवो अस्थि । प०-सो भरहनरिंदो केण हेउणा एत्थ इमं दूअं पेसित्था ?, उ०-नियभाउणो सिरिबाहुबलिभूवइणो आहवणहूँ । प.-नणु अम्हकेरसामिणो भाया इत्तियकालं कत्थ गओ आसि ?, उ.-सो छक्खंडभरहखित्तविजयाय गओ होत्था। प०-सो उक्कंठिओ अहुणा कणिटं भायरं किं आहवेइ ?, उ०-नणु अण्णरायगणसामण्णसेवं कारिउं । ५०-असारे नरिंदे जिणिऊण तस्स इह माण-खीलगे अहिरोहणं किं ?, उ०-अखंड-चक्वट्टित्तणाहिमाणो तत्थ कारणं । प०-कणिभाउणा जिओ सो नरिंदाणं पुरओ नियं मुहं कहं दंसिहिइ ?, उ०-सव्वत्थ जयणसीलो सो भावि-निय-पराभवं न जाणेइ । प०- तस्स भरहभूवइणो मंतिवग्गम्मि मंतणे मूसगसरिसो वि कोवि नत्थि किं ?, उ०-तस्स भरहनिवस्स कमागया मइमंता बहवो मंतिणो संति। ५०-अहिणो मुहं कंडूइउं इच्छतो सो भरहो तेहिं किं न वारिओ ?,
उ०-तेहिं मंतीहिं न वारिओ किंतु पेरिओ, एरिसी भवियव्वया । एवं नयरजणाणं वयणं मुणंतो सो सुवेगो नयरीए वाहिरं निग्गओ । नयरीदुवारम्मि वच्चंतो सो देवयाहिं विव पाउकयं भरहबाहुबलीणं विग्गह-कहं पुरावुत्तं इव सुणेइ, पहम्मि कोहेण तुरियं पि गच्छंतस्स इमस्स फैद्धाए च्चिय सा ताणं विग्गहकहा तुरियतरं पसरित्था, तीए वत्ताए वि रायाऽऽएसेणेव खणेण पइगामं पइपुरं सुहडा सेणानिमित्तं सज्जेइरे, रहसालाहिंतो संगामिए रहे कढिऊण अहिणवेहि अक्खाईहिं जोगिणो सरीराई पिव केइ दिढयरीकुणेइरे, केवि वाहियालीए आरोहिऊण आरोहिऊण पंचहिं 'धाराहि पि आसे रणसहे कारिंति, अवरे लोहारघरेसु गंतूण किवाणाइआउहं पहुणो तेयमुत्ति विव तेयंति, अण्णे सिंगसाराई संजोइऊण अभिणवतंतीहिं च बंधिऊण जमभूमयासरिसाइं सारंग-धणुहाई सज्जिति, केइ पाण
१ मानकीलके । २ प्रादुष्कृताम् । ३ इतिहासमिव । ४ स्पर्द्धया । ५ वाह्याल्याम्-अश्वक्रीडनभुम्याम् । ६ अश्वगतिभिः । ७ शङ्गनिष्पन्नधषि ।
For Private And Personal
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बाहुबलिणो जुद्धसज्जियनरे पासमाणस्स सुवेगस्स विणीआए आगमणं ।
१५७
वंताई तुरियाई पिव पयाणेसुं पणाइणो कवयाइवहणाय अरण्णाओ उट्टे आणएइरे, केई सबाण-सरहिणो ससिरक्ख-कवयाइं च नेआइआ सिद्धते इव अच्चंत दिढीकुणेइरे, केवि गंधब्वभवणाई पिव महंतीओ जवणियाओ पडकुडीओ य वितणिऊण खणं आलोयंति, बाहुबलिनरिदम्मि भत्ता सव्वे जणा जाणवया अवि मिहो फद्धाए इव संगामे सज्जीवंति, तत्थ अत्तजणेण जो रणुम्मुहो को वि निवारिज्जइ अणेत्तस्सेव तस्स नरिंदम्मि भत्ति-पहाणो सो कुप्पेइ, अणुरागेण पाणेहिं पि रण्णो पियं काउं इच्छंताणं जणाणं एवं आरंभं पहम्मि वच्चंतो सो सुवेगो पासेइ । लोगम्मि तं जुद्धकहं सोच्चा दट्टण य पव्वयवासिनरिंदा अवि अबीयभत्तिमाणियाए बाहुबलिरायाणं मिलंति, गोवालसदेण गावीओ इव गिरिवासिनिवाणं गोसिंग-नाएण निकुंजेहितो सहस्ससो चिलाया धावेइरे। केई भडा वग्यपुच्छछल्लीए, केयण मऊरपिंछेहि, केवि लयाहिं कुन्तले वेगेण बंधेइरे । केइ अहितयाए केयण तरुतयाए के वि गोहाछल्लीए मिगचम्ममइयपरिहाणं बंधिति । पाहाणहत्था धणुहहत्था पवंगा इव उप्पवमाणा ते सामिभत्ततुरंगुब्ब नियसामि परिवरेइरे । भरह-अक्खोहिणी-चुण्णणेण चिराओ बाहुबलिपसायावक्कयं अज्ज देमो त्ति ताणं भडाणं गिराओ हवंति । ताणं पि एवं 'ससंरंभ आरंभं पासंतो विवेगवंतो सुवेगो चिंतेइ-अहो ! बाहुबलिनिवाऽऽहीणा देसवासिणो एए रणकम्मम्मि नियपिउसंबंधिवरेणेव तुवरिन्ति, बाहुबलि-सेणाए पुव्वं संगामिच्छवो एए चिलाया अवि आगयं अम्हकेरबलं हेतुं ऊसहेइरे, तं कं पि जणं न पासेमि जो जुद्धढे न सज्जेइ, सो को वि इह न विज्जइ जो बाहुबलिम्मि रत्तो न सिया । अहो ! बहलीदेसे किसीवला वि सूरा नियसामिभत्ता य संति । तं किं देससहावो अहवा बाहुबलिनरिंदस्स गुणो कयाइ सामंताइणो पाइका 'वेयणकिणिआ होन्तु, किंतु इमस्स बाहबलिणो गुणकिणिआ समग्गा वि भूमी पाइक्कीभूया अस्थि । लहुयमस्स सिरियाहुबलिसइण्णस्स अग्गओ अग्गिणो तिणसमूहमिव बहुवि पि चक्कवट्टिसेणं लहुविं मण्णेमि, किंच इमस्स महावीरस्स बाहुबलिस्स पुरओ सरहँस्स कलहं पिव चक्कवटि पि अहो ! ऊणं संकेमि, भूमीए चक्कवट्टि चिय, सग्गे उ सक्को एव ओयंसी पसिद्धो अत्थि, परंतु ताणं अंतोवट्टी अहिगो वा बाहुबली नज्जइ । इमस्स चवेडाघायमेत्तेण वि चक्करद्विणो तं चक्कं पि इंदस्स य तं वज्ज पि विहेलं चिय मण्णेमि । अहो ! जं अम्हेहि बलवंतो बाहुवली विरोहिओ कओ, तं रिच्छो किल कण्णे गहिओ, मुट्ठीए किल महासप्पो
१ नैयायिकाः । २ अनाप्तस्येव । ३ नादेन । लतागृहेभ्यः । ४ अक्षौहिणी-महतीसेना । ५ अवक्रयम्
बदलो । ६ साटोपम् । ७ वेतनकीताः । ८ शरभस्याष्टापदस्य पुरो कलभमिव । १ चपेटा०। १० विफलमेव ।
For Private And Personal
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५८
सिरिउ सहनाहचरिए
धरिओ । वग्यो एगं हरिणं पिव एवं भूमिखंडं घेतून संतुट्ठो अयं बाहुबली मुहा अम्हे हिं तज्जऊण खलीकओ । अणेगन रिंद सेवाहिं भरहनिवस्स किं अपुण्णं ?, जं वाहणाय केसरिसीहो इव सेवाकरणढं अयं आहविओ ।
सुवेग अस्स विणीआए आगमणं -
सामिहियचिंतगागं मंतीणं घिरत्थु, अम्हाणं पि इह धरत्थु तर्हि प जेहिं एत्थ कम्मम्मि सामी उवेविखओ, 'एगेण सुवेगेण गंतूण पहुणो विगहो कारिओ' ति लोगो भणिस्सर, गुणदूसणं दूयत्तणं घिरत्थु एवं निच्चं चिंतमाणो कइवयदिणेहिं नयनिवृणो सुवेगो विणीयानयरिं पावेइ, दुवारपालेण सभाए णीओ पणामरइयं नली सो निसीएइ, तओ चक्कवही सायरं पुच्छेइ - सुवेग ! हुण बाहुबलि किं नाम कुसल ?, जं तुं वेगेण आगओ सि, तओ अहं खुहिओ म्ह, अदुवा तेण तुं पलत्थो तओ तुरियं आगओ, बलवंतस्स तस्स मज्झ भाउणो इमा वीरवती जुत्ता सिया । तया सुवेगो पि एवं वएइ - देव ! तुम्ह वित्र अउल्लपरक्कमस्य तास अकुसले काउं देवो त्रिन पक्कलो । तुम्ह लहुभायत्ति पुत्रं विया - रिऊण अच्चतहियकंखिणा मए विणयपुच्वयं सामिसेबद्धं स वृत्तो, तयणंतरं च तिब्वोसढेणेव परिणामुवारिणा अवच्चत्रयणीपण वयणेण उत्तो सो न सामेण नावि य कक्कसेण वयण देवसेवं मण्णइ 'संनिवाइए वियारे भेसयं किं नाम कुज्जा' ?, सो माणसारो बाहुबली तेलोक्कं पि तिणतुल्लं मण्णेइ, सिंहो इव कंचन पडिमल्लं न जाणेइ । तुव इमम्मि सुसेण सेणावइम्मि सेण्णम्मि य वण्णिए 'किं एयं' ति दुग्गंधाओ त्रिन सो भंजे, पहुस्स भरहछक्खंडविजए वण्णिए सो अणाकण्णियं कुणंतो नियदंडे पेक्खे, तायदिष्णभागसंतुस्स मज्झ उविक्खाए भरहो भरहखित्तछखंड गिforत्थ ति सो आह, अलाहि तस्स सेवाए, उदाहो सो निभयो दोहण वग्धं पत्र अहुणा रणाय देवं आहवेइ, तुम्ह बंधू एरिसो ओयंसी माणी महाबाहू अस्थि, raisert अज्झो अण्णविकर्म न सहेइ, इंदस्स सामाणियदेवा इव तस्स सभाए पर्यडभुयपरकमा सामंतरायाणो वि एयस्स सरिसा एव, तस्स रायकुमारा वि उच्चएहिं रायतेयाहिमाणिणो रणकंड्यणजुत्तबाहुदंडा तओ दसगुणा चिय संति, अस्स माणिणो मंतिणो वि तस्स मंतं अणुमण्णेइरे, जओ जारिसो सामी air ae परिवारो वि तारिस हव । तस्स अणुरागिणो पउरजणा वि पंइन्चयाओ इत्थीओ अवरपणो इव अण्णं पत्थिवं नहि जाणंति, न य सहेइरे । १ पर्यस्त - निष्कासितः । २ उताहो - वितर्कार्थि ३ पतिव्रताः ।
व
For Private And Personal
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुवेगकयबाहुबलिसुहडपसंसा। तस्स जे कराइपयाइणो जणा जाणवया य तेवि अणुरागेण भिच्चा विव पाणेहि पि पियं काउं इच्छेइरे, सिंहा इव वणेअरा गिरियरा जे सुहडा ते वि वसीभूया तस्स माणसिद्धिं काउं इच्छेइरे, सामि ! अलाहि पहुणा कहिएण, अहवा अहुणा सो वीरो जोद्धं इच्छाए तुम दह्र इच्छेइ, न उ दंसणुकंठाए, अओ परं जं अप्पणो रोएई तं सामी कुणेउ, जओ दूआ न मंतिणो किंतु सच्चसंदेसवाइणो संति । भरहनरिंदो सुत्तधारुव्व जुगवं विम्हयाऽमेरिस-खमा-हरिसाई तक्खणं देसिऊण इअ बवेइभरहनरिंदरस मंतीहिं सह वियारणा
अह सुरासुरमणूसेसु एयस्स सरिसो अण्णो कोवि नस्थित्ति अयं अत्थो मए सिमुकीलासु पि फुडं चिय अणुभूओ, जगत्तयसामिनंदणस्स मज्झ अणुयस्स बाइबलियो तिलोई वि तिणमेत्तं ति, एसा न थुई किंतु सच्चो एसो अट्ठो, अणेण लहुबंधुणा अहं सव्वहा सिलाहणिज्जो एव, जं बीयबाहुम्मि लहुयरम्मि एगो महंतो बाहू न सोहइ । जइ सीहो बंधणं सहेज्जा, सरहो वा वसं बच्चेज्जा, तइया बाहुबली वसीहोज्जा, तो मम किं हि ऊणयरं सिया ? । तओ अम्हे तस्स दुविणए सहिस्सामो, जइ लोगा मं असतं वइस्सन्ति, ता तं वयंतु, लोगम्मि पउरिसेण धणेण वा सव्वं वत्थु लब्भइ, किं तु विसेसेण तारिसो उ भाया कत्थ वि न पाविज्जइ । मंतिणो ! किं एवं जुत्तं नो वा, तुम्हे तुण्डिं धरिऊणं उदासीणा इव किं ठिआ ?, जहद्रं जं भवे तं वएज्जाह ।।
अह सेणाणी सामिणो खमाए बाहुबलिणो य अविणएण पहारेण विव इणो वएइ-हे देव ! उसहसामिणो पुत्तस्स सुपहुणो भरहेसरस्स उइया खमा, किंतु सा करुणापत्तम्मि जणम्मि अरिहा । जो जस्स गामम्मि वसेज्जा सो तस्स आहीणो जायइ, सो बाहुबली देसं पि भुनमाणो वयणेणावि तुम्हाणं नो वसो । पाणाणं अवहारी वि तेयं वइढवितो वेरी वरं, नियभाउणो तेय-वह विधायगो न उ बंधू वि सेट्ठो । रायाणो कोसेहिं सेण्णेहि मित्तेहिं तणएहिं देहेणावि य अप्पपहावं रक्खेइरे, ताणं पहावो च्चिय जीवियं । सामिणो स-रज्जेणावि किं अपुण्णं होत्था ? जो छखंडभरहखेत्तविजओ कओ, सो पहावट्ठमेव णायव्यो । एगत्थ वि हओ पहावो सव्वत्थ हि हओ चेक, जओ हि सई पि भट्ठसीला सई सव्वया सिया असई । गिहीणं पि धणेसु च्चिय संविभागो जुज्जइ, ते वि गिहिणो बंधवेहि गिज्झमाणं अप्पणो पहावं
१ अमर्षः-क्रोधः । २ तूष्णीम् । ३ आत्मप्रभावम् । ४ सकृत् ।
For Private And Personal
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६०
सिरिअलहनास्पि
1
मणपि न उविक्खिरे । जं सयलभरहविजयवंतस्स पहुणो इह अविजओ तं किल समुद्द उत्तिणस्स गोप्पयम्मि निमज्जणसरिसं । किंच इमं कत्थ वि सुयं कत्थवि दिट्ठं वा, जं पुढवीए चक्कवट्टिणो विपडिफद्धी राया रज्जं भुंजेइ ? | देव ! तत्थ अविणीयम्मि भाउसंबंधमेत्तजाओ जो नेहो तं एयं सामिणो एगहत्थेण तालिया - वायणमिव । 'वेसाजणे विवनेहरहिए बाहुबलिम्मि विसामी नेहालू अस्थि' एवं वयंते अम्हे जइ देवो निसेहर, निसेहे, किंतु 'सव्वे सत्तणो विजिणिऊण अंतो पविसिस्सामि' त्ति निच्चएण अज्जावि बाहिरं संठियं चक्कं देवो कह निसेहि हिइ । भाउणो मिसेण एसो सत्तू नहि उवेक्खिउं जुज्जइ, अमुं अत्थं अत्ररे वि मंतिणो पहू पुच्छउ । सुसेण सेणावइणो वयणसवणानंतरं भरहनरिंदेण सम्मुहावलोयणेण पुढो सुरगुरुस रिसो सवग्गणी एवं वएइ - सेणाइवणा जुत्तं वृत्तं, अण्णो कोइ बोक्को ?, विक्कमपयास भीरवो हि सामितेयं उविक्खिति, नियपहावबुड्ढीए पहुणा आइट्ठा निओगिणो पाएणं नियलाहद्वं उत्तरं रएइरे वसणं वा वड्ढावेइरे । अयं तु सेणावि देवतेस पणो पावगस्सेव केवलं वुड्डियवे सिया । सामि ! चक्करयण मित्र एसो वि सेणाविई व पि सत्तुसेसं अजिणिऊण न तूसेइ । तम्हा अलं विलंवेण, तुम्हाणं आणए अज्जच्चिय दंड हत्थेहिं पयाणभंभा पडिपक्खो विव ताडिज्जउ | सुघोसाघंटानाएण देवा वित्र पसर्पतेण संभानिणारण सवाहण - परिच्छदा सेण्णा मिलंतु, तेयाभिवुइढी उत्तरदिसाभिमुहं इच्चो इव तक्खसिलानयरिं पइ देवो पयाणं च विहेउ, सयं पि गंतूण सामी नियभाउणो सुबंधुत्तणं पेक्खउ, सुवेगद्र्यमुहसंदेसं सच्चं असच्चं वा जाउ, तओ भरसरो सववयणं तहत्ति पडिवज्जेइ, 'विउसा हि अवरस्सावि जुत्तं वयण मण्णेइरे' । तओ सुहृदिवसे कय-पयाण - मंगलो सो भरहनरिंदो उण्णय गिरिं पित्र नागं आरोहे | अण्णनरिंदिक्क सेणासरिसेहिं हयगयरहारूढेहिं सहस्ससो पत्ती िपयातुरियाई वाइज्जन्ति । अह पयाण - तुरियनिणाएहिं, समतालनिग्धोसेहिं संगीयकारिणो for सवसेण्णा मिलेइरे । नरिंद-मंतिसामंत - सेणावईहिं परिवारिओ अग-मुत्ति - धरो इव भरनरिंदो नयरीए बार्हि निज्जाइ ।
भरनरिंदस्स संगामकरण पयाणं
अह भर सरस्स जक्खसहस्सेणाहिट्ठियं चक्करयणं सेणावई विव पुरस्सरं हवइ, सत्तूर्णं गुत्तरा इव रणो सेणुत्थिय पयाणसूयगा पंसुपूरा आसु दूरं पसप्पंति, तइया पयलिय लक्खसंख-गयवरेहिं उप्पत्तिभूमीओ गयरहिया इव लक्खिज्जंति । तस्स
१ प्रतिस्पर्द्धा । २ सचिवाग्रणी । ३ सैन्याः - सैनिकाः । ४ गजोत्पत्तिभूमयः ।
For Private And Personal
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स बाहुबलिस्स य जुटुं निग्गमणं ।
१६१ चलमाणेहिं तुरंगेहि संदणेहिं वेसरेहि उट्टेहिं अण्णं सव्वं महीयलं वाहणरहियं जायं ति मण्णेमि, जलहिं विक्खमाणाणं सव्वं जलमइयं पित्र तस्स पाइकबुंदं पासमाणाणं नरमइयं जगं आभाइ । मग्गे मग्गे गच्छंतस्स नरिंदस्स गामे गामे पुरे पुरे य लोगाणं पाया चिरं एरिसा जाएइरे-'असुणा नरवडणा एगं खेत्तं पिव सव्वं भरहखित्तं साहियं एसो निको मुणी पुव्वाई पिव चउइसरयणाई पावीअ, निउत्तपुरिसा इव अस्स नत्र निहिणो वसगा हुविरे, एवं समाणे पत्थिवो किमहँ कत्थ वा पत्थिओ ?। जइ एसो सिच्छाए वा नियदेसे वा पेक्खिउं गच्छइ तया सत्तुसाहणकारणं एयं चक्कं किं अग्गओ पयाइ ?, धुवं दिसाणुमाणेण एसो भरहो बाहुबलिं पइ गच्छेइ, अहो महंताणं पि अखंडपसरा कसाया हवंति, सो बाहुबली देवासुरेहि पि अईव दुज्जओ सुणिज्जइ, तं जिणिउं इच्छंतो एसो अंगुलीए मेरुं उद्धरिउं इच्छइ, कयाई अणेण अणुओ जिओ वा अणुएणावि एसो जिओ ति महंतो अजसो, भरहनरिंदस्स उभयपयारेणावि एत्थ हाणी होहिइ' ति पवाए सुणंतो भरहेसरो उच्छलंतधूलिपूरेण बढणसीलविंझगिरि पिव सचओवि उच्छलंतमंधयारं इव दंसिंतो, चउण्हं सेणंगाणं तुरंग-गय-रह- सुहडाणं हेसा-गज्जणचिक्कार-करप्फोडणरवेहिं दिसाओ नादितो, गिम्हदिणयरुप मग्गसरियाओ सोसितो, उद्दामो वाउब्व मग्गतरुणो पार्डितो, सेण्णज्झयवत्थेहिं गयणं बलागामइयं पिव कुणतो, सेण्ण-मदिय-भूमि गय-मय-जलेहिं निव्वा वितो चक्कपयाणुगामी नरवई आइच्चो एगरासीओ अण्णरासि पित्र दिणे दिणे गच्छंतो यहलीदेसं आसाएइ । भरहनरिंदो तस्स देसस्स पवेसम्मि अवक्खंदं निवेसिऊण समुदो मज्जायाए इव समज्जायो अवचिढेइ । सुणंदानंदणो बाहुबली वि रायनीइ-गिह-त्थंभ-सरिसेहिं गुत्तचरेहिं तत्थ तं आगयं जाणित्था ।
बाहुबलिणो वि पयाणं । ___अह बाहुबलिनरिंदो पयाणनिमित्तं पडिनाएहिं गयणं अभीकुणंतं पिव भौ वाएइ । कयपत्थाणमंगलो वाहुबली मुत्तिमंत कल्लाणं पिव ऊसाहमित्र भदगइंदं आरोहेइ, सुरेहिं इंदो विव निवेहि रायकुमारेहि मंतीहि अवरोहिं पि मुहडेहि सज्जो परिवरिओ वि सो बाहुबली महावले हिं महूसाहे हिं एगकज्जपउत्तीहिं अभेज्जेहि तहिं अपणो अंसेहि
, प्रवादाः-जनश्रुतयः । २ नियुक्ताः -नियोगिनः । ३ स्वेच्छया । ४ अनुजो-लघुबन्धुः । ५ सैन्यध्वजवस्त्रैः । ६ अवस्कन्दम् -शिविरम् । ७ भंभा-भेरी । ८ सद्यः ।
२१
For Private And Personal
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए पिव रेहेइ, अह सज्जो तच्चित्ताहिटिया इव तस्स लक्खसो हत्थारोहा साइणो रहिणो पाइक्का य निगच्छन्ति, अयलनिच्चो सो बाहुबली सत्यधरेहिं ओयंसीहिं नियसुहडेहि पुढविं एगवीरमइयं पिव रयंतो चलेइ। तस्स वीरपुरिसा असंविभागजय-जसकंखिणो परुप्परं 'अहं इक्कोवि सत्तुगो जिणिस्सं ति वयंति, तत्थ सेण्णम्मि कोहलवायगो वि वीरमाणी होज्जा, रोहणायलम्मि हि कक्करा वि सव्वे मणिसरूवधारिणो हुंति । भरह-बाहुबलीणं सइण्णववस्था ।
तयाणि चंद-सरिस-पंडूहि महामण्डलियरायच्छत्तमण्ड लेहिं गयणं पुंडरीयमइयं इव संजायइ । बाहुबली पत्तेगं पि महोयंसिणो नरवइणो पासन्तो 'नियबाहवे विव उच्चेहि मण्णमाणो अग्गओ वच्नेइ । सेण्णाणं उद्दामेहिं भारेहिं पुढवि जयतुरियरवेहिं च सग्गं अप्फोडिंतो इव बाहुबली पहम्मि वच्चंतो दूरसंठिए वि नियदेससीमम्मि सिग्धं जाएइ, समरुक्कंठिआ मुहडा खलु पवणाओ वि वेगवन्ता हुविरे । बाहुबली भरहेसरस्स सिविराओ नाइदुरे नच्चासण्णे गंगातडम्मि नियं खंधावारं निवेसेइ । अह पच्चूसकालम्मि अण्णमण्णं अइहिणो विव ते भरह-वाहवलिणो मागहेहि संगामसवाय निमंतेइरे । अह बाहुबली रत्तीए सब्बरायाणुमयं परक्कमणे सिंह पिव निय सिंहरहपुत्तं सेणावई कुणेइ, पट्टहथिणो विष अस्स मुद्धम्मि दित्तिमंतो पयावो इव सुव्वण्णमइओ रणपट्टो वाहुबलिणा सयं निवेसिज्जइ । सो रायाणं नमंसिऊण लद्धरणसिक्खाए हरिसिओ अप्पणो आवासं गच्छेइ, वाहुबलीनिवो जुद्धढे अण्णे वि राइणो आदिसित्ता विसज्जेइ, सयं रणथीणं ताणं सामिसासणं चिय सक्कारो एव । भरहचक्कवट्टी वि आयरिओन्ध सुसेणसेणावइणो रायकुमार-नरवइसामन्तरायसंमयं रणदिक्खं पयच्छेइ, सुसेणो सिद्धमन्तं पिव सामिसासणं घेत्तृण चक्कवागो विव पभायं इच्छंतो नियगेहं पयाएइ, भरहेसरो बद्धमउडे रायकुमारे इयरे वि सामन्तराए आहविऊण सपराय अणुसासेइ-'हे महोयंसिणो ? सुहडा ! मन अणुयस्स बाहुबलिस्स रणम्मि अपमत्तेहिं तुम्हेहि अयं सुसेणसेणावई अहं पिर अणुसरियचो. भो भो ! भवंतेहिं महामत्तेहिं हथिणो इव भुयदुम्मया बहवो नरवणो वसंवया कया, वेयड्दगिरिं च अइक्कमित्ता देवेहिं असुरा विव दुज्जया चिलाया विक्कमेहि बाद अक्कन्ता, हन्त ! ते सव्वे जिणिज्जन्तु, जओ तेसुं तक्खसिलाहिवइमाइक्कमेत्तस्स संणिहो न को वि होत्था, एगो वि बाहुबलिणो जेहो पुसो
१ सादिनः-अश्वारोहाः । २ वाद्यविशेषः । ३ महौजस्विनः । ५ निजयाहून् । ५ भतिथी इव । ६ मागधैश्चारणैः । ७ महामात्रैः-हस्तिपकैः ।
For Private And Personal
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उभण्ह सेण्णाणं सज्जीभवण ।
सोमजसो तूलाई एवणो इव सेण्णाई दिसोदिसिं खेत्तं सक्को, तस्स य वएण कणिहो विक्कमेण उ गरिहो महारहो सीहरहो पुत्तो सत्तुसेण्णदवानलो अस्थि, किंच बाहुबलिणो अवरेसु य पुत्त-पोत्ताईसु इक्किको अक्खोहिणीमल्लो कयंतस्स वि भयसंपाडणपक्कलो अस्थि । तस्स य सामन्ताइणो सामिभत्तीए बलेण य जइ तुलिज्जति तया ते वि तेहिं सद्धिं डिमाणस्थिआ इव समाणभत्ति-बलवंता संति । अण्णसइण्णम्मि जह महाबलो एगो अग्गणी जारिसो होइ तस्स सइण्णम्मि सवे वि महोयंसिणो सुहडा तारिसा संति । सो महावाहू बाहुबली ताव दूरे अत्थु, जुद्धम्मि एयस्स एगा वि सेण्णरयणा वज्जव्य दुब्भेयणिज्जा । तो पुन्वदिसिपवणा पाउसभवजलहर पिव तुम्हे वि संगामाय गच्छंतं सुसेणसेणावई अणुगच्छेह' । नियपहुणो मुहोवमगिराए अंतोभरिया विव ते पुलए ण समंतओ फारीभवंतदेहा जाया । भरहनरिदेण विसज्जिया ते जयसिरीणं पिव पइवीराणं सयं वरणं कुणमाणा स-गेहं गच्छेइरे ।
उभण्हं सेण्णाण संगाम8 सज्जीभवणं
तइया दुण्ह' भरह-बाहुबलीणं पसाय-जल-जलहीणं तरिउ इच्छमाणा वीरवरा रणकम्मम्मि सज्जेइरे । अह ते किवाण-चाव-सरहि-गया-पमुहाई नियाई नियाई सत्थाई देवे विव अञ्चिति । ऊसाहेण नच्चमाणचित्तस्स तालं पूरिउ पिव ते महासुहडा सत्थाणं पुरओ तुरियाई वाएइरे । निम्मलनिय-जसेहिं पिच महाभडा सुरहीहिं नवचंदणुव्वदृणेहिं अप्षणो देहं मेज्जेइरे । णडालेसुं आबद्धकिण्हपड-वीरपट्ट-सोहाविडंबगे गडालालंकारें मिगमएण सुहडा विरयंति । उभय सेण्णे वि सत्थाणं जागरणं कुणमाणाणं सत्थसंबंधिसङ्गामकहाओ य समायरंताणं वीराणं निदा भीया इव न समागया, पभाए जुद्धाभिकंखीणं उभयसेण्णवीराणं तिआमा सययामा विव कहंचि वि सा गया । अह आइच्चो उसहपुत्ताणं रणकीला-कोउहल्लं पेक्खिउं पिच उदयायलसिहरं आरोहेइ, तइआ उभेमुं सेण्णेसु मंदरायल-संखुब्भमाण-जलहिजलाणं पिव पलयकालसंजाय-पुक्खलावट्टय-जलहराणं इव दंभोलितालिज्जमाणगिरीणं पिव रणतुरियाणं महंतो निणाओ होइ, तया पसप्पंतेण तेण रणाऽऽओज्जनिणाएण तम्मि समए उक्कण्णताला दिसिगया तसिति, जलजंतुणो भयभंतचित्ता
१ वयसा । २ अक्षौहिणी-महती सेना । ३ प्रतिविम्बस्थिता ईव । ४ -प्रावृड्भवजलधरम् । ५ माजयन्ति । ६ ललाटालङ्कारान् । ७ मृगमदेन-कस्तूर्या । ८ त्रियामा-रात्रिः । ९ कुतूहलम् । १० दम्भोलि:वज्रः । ११ आतोय-वाद्यम् ।
For Private And Personal
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६४
सिरिजसहनाहचरिए
जायंति, जलहिणो खुब्भंति, कूराई पि सत्ताई सन्वओ गुहासु पविसिरे, महोरगा aara a fasty निलिज्जंति, पाहाणखंडीभवंतसिहरा गिरिणो कंपेइरे, कुम्मओवि संकुयंत - पायकण्ठं वीहेइ, गयणं धंसेइव्त्र, पुढवी विद्दय इव जाय | अह रायद्वारपालेणेव रण- तुरिय- नारण पेरिआ उभयसु सेण्णेसु सेणिगा जुद्धहं सज्जेइरे । केवि र साहू ससंतदेहत्तो तुतीओ कवय-नालिगाओ भुज्जो भुज्जो नवनवाओ ताओ समारएइरे, के वि नेहेण सयं चिय तुरंगमे संनाहिति, 'सुहडा हि वाहणे अहिगं रक्खं कुणे रे' । के वि आसे संनाहिऊण परिक्खिर आरोहिऊण वाहिंति, 'दुसिक्खिओ जडो अ आसो आसारोहम्मि सत्तुव्व आयरेइ' । संनाहगाहणम्मि समाणे तुरङ्गमे केवि देवे इव अच्चेहरे, जुद्धम्मि हेसा हि जयसूइणी सिया । के वि सन्नाह - रहियाssसे लडूण अप्पणी - सन्नाहे चहेरे, 'समरेसुं बाहुपरकमवंताणं म हि पुरिसव्वयं' | मुद्दे मच्छो विव घोररणम्मि खलणारहिओ संचरंतो तुमं aunt कोसलं दंसिज्जाहि त्ति के वि सारहि पसासिंति । पहिगा पोहेएहिं पिव के विचिरं समरं पासमाणा नियरहे समंतओ सत्थेहिं पूरिति । के विचारणे इव दूराओ अप्पजाणवणटुं उत्तभियनियचिन्हे झयर्थभे दियरे विरे । के वि सुसिलिट्ठ - जुग रेडिर रहे परसेण्ण - जलनिहि जलकं मणिनिहे तुरंगमे जुजेइरे । faraati aoraई कवयाई अप्पिंति, 'आससहिया वि रहा सारहिं विणा निष्फला हि' । के विनियँबाहाओ इव उद्दाम - लोह - इ-वलय- सेणि-सम्पक्ककक्कसे यदन्ते पूयंति । केइ समागच्छंतीए जयसिरीए वासराई पिव पडागामालारेहिओ ओ हत्थी आरोविंति कत्थूरीहिं पित्र निम्गच्छंत-गंड-गयमएहिं सउणं ति वयंता केवि तिल कुणंति । के वि अण्ण-गय-मयगंधवासियं पवणं पि असहिरे मन्त्र दुद्धरे गए आरोहेइरे । सव्वे वि हत्थारोहा सध्वेहिं सिन्धुरेहिं समरमहूसव- सिंगार - कंचुए इव सुवण्णम इयेकंकडे गहाविंति तह य डग्गे उष्णालनील-व -कमल- लीलाए लोहमुग्गरे गाहिंति । तह हत्यिवगा जमस्स आहरियदन्ते वि किण्ड - लोह - मइय- तिक्खको सेंए दंतिदंतेसुं "विणिहेरे ।
सत्यपुण्णा वेसरा सडा य अणुगच्छंतु, अण्णह लहुहत्थाणं सत्यं कहं पूरिस्सा | निरंतर संगामकम्मपराणं वीराणं जइ अग्गे धरियाई वम्माई हिस्संति, ओ
-
१ विद्राती । २ उच्छ्रवसद् = पुञ्जति तु । ३ संनाहयन्ति = संग्रामने भाटे तर वगेरेथी स रे छे. । ४ हेषा - अभ्वशब्दः । ५ पाथेयैरिव । ६ अवलम्बित० । ७ निजबाहूनिव । ८ शारी:गजपर्याणामाथी पसालु माडी वगेरे ।९ कंकटान् -कवचान् । १० कोशकान् - शस्त्रविशेषान् । ११ विनिदधति ।
For Private And Personal
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संगामपारंभे जिणिंदपूअणं । पुण्णा उद्या सिन्धं चलंतु । रहीणं हि सस्थासणि-पायाओ नगा इव रहा भंजिहिन्ति, तओ सज्जिया अण्णे रहा अणुगच्छन्तु । पढमेसु आसेसु संतेमुं जुद्धम्मि विग्धो मा होज्ज त्ति आसवाराणं पिट्ठओ सयसो अण्णे आसा गच्छंतु । इक्किक्कं बद्धमउडं नरिंदं वहयो वि इभा अणुजंतु, जं तेसि एगेण इभेण जुद्धं न होई । रणायास-गिम्हउउतवियाणं जंगमपवाओ इव जलवाहिणो महिसा अणुसेणिगं गच्छंतु । चंदस्स कोसोव्य हिमगिरिणो सारं पिव अभिणव-वण-रोहणो-सहीओ वसहेहिं उप्पाडिज्जंतु । एवं संगामम्मि रायनियोगिपुरिसाणं आएससमुभवकोलाहले हिं रणतुरियमहारवो अईव वढेइ । तया समंतओ समुत्थियतुमुलेहिं विस्सं सदमइयं पिच, 'पेखंता. ऽऽउहेहिं च सव्यओ लोहमइयं इव होइ । दिहपुब्विणो विव पुचपुरिसाणं चरित्ताई सुमराविता, वासरिसिव्व उच्चएहि रणनिव्वाहफलं ससंता, नारयरिसिव्व आयरसहिया वीराणां उद्दीवणहं मुहं मुहं उवत्थियपडिसुहडे पसंसमाणा पव्वदिणध्व रणुत्ताला वेयालिया हरिसेण तत्थ पइहत्थिं पइरहं पइतुरंग अणाउलं भमंति ।
संगामपारंभे जिणिंदपूअणं--
अह बाहुबली सिणाइत्ता देवं अच्चिउं देवालयम्मि वच्चेइ, महंता हि कत्थइ कज्जम्मि न विमुज्झेइरे, तत्थ जम्माभिसेगम्मि वासवो विव सो उसहसामिणो पडिम सुगंधि-जलेण भत्तीए हवेइ, तो कसायरहिओ सो परमसद्धो सद्धाए नियचित्तं पिव दिव्वगंध-कसाइयवस्थेण तं पडिमं लुहेई । तओ पडिमाए दिव्ववसणमइयचोलग रयंतो विव जक्ख कद्दमेण विलेवणं कुणेइ, तो राया कप्पतरुपुप्फमालासरिस-सरस-मुगंधजुत्त-विचित्ताहि पुप्फमालाहि जिणपडिमं समच्चेइ, सोवष्णिय-धवदहणम्मि धूमेहिं नीलुप्पलमइयपूयं विरयंतो इव दिव्वधूवं डहेइ, तओ कय-उत्तरासंगो मयररासित्थिओ आइच्चो पयावं पिव दित्त-दीवगं आरत्तिगं घेत्तूण आरत्ति उत्तारिऊण पणमिऊण कयंजली भत्तिबहुमाणो बाहुबली आइणाहं एवं थुणेइ-'जं सस्स अन्नाणयं जाणिऊण सव्वण्णु ! अहं तुमं थुणेमि तं तु तुमम्मि एसो र्दुव्यारो भत्तिबहुमागो में मुहरेइ, आइमतित्थेसो ! भवारितसियपाणीणं वजपंजरनिभाओ तुम्हकेर पाय-नह-दित्तीओ जयंति, देव ! भवंतचरण-कमलं पेक्खिउं रायहंसव्व
१ प्रेखद्-कम्पमानः । २-स्मारयन्तः । ३-व्यासर्षिवत् । ४-वैतालिकाः । ५ स्नपयति । ६ माटि । ७ स्वस्य । ८ दुर्वारः । ९ मुखरयति ।
For Private And Personal
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए धण्णा चिय देहिणो पइदिणं दूराओ वि धावेइरे, भयवं ! सीयपीलिएहि सूरो विव घोर. संसारदुक्ख-बाहिएहिं विवेगवंतेहिं तुम चेव एगो सरणीकुणीअसि, नाह ! हरिसेणं निमेसरहिए िनेत्तेहिं जे पाणिणो तुमं पासंति ताणं परलोगम्मि वि देवत्तणं न दुल्लहं, देव ! खीरेण खोमवत्थाणं कज्जलकयमालिण्यं पिव तुव देसणावयणजलेहि नराणं कम्ममलो अवगच्छेइ, सामि ! उसहणाह ति जविज्जमाण तव नामं सव्वसिद्धिसमाकरिसणमंतत्तणं अवलंवेइ, पह ! जे तुम्हकेरभत्तिवम्मिया ताणं सरीरीणं वज्जपि न भिदेइ. सूलंपि न च्छिदेइ' एवं भगवतं पुलयंचिओ रायसिरोमणी सो बाहुबली थुणिऊण नमिऊण य देवयागाराओ निग्गच्छेइ, तओ सो हेम-माणिक-मंडियं वज्जकवयं विजयसिरी विवाहाय कंचुगं पिव गिण्हेइ, तम्हा सो नरीसरो विउल-विदुम-सम्रहेण समुद्दो विव भासुरेण तेण कवएण विराएइ, तो धरणीधवो गिरि-सिहर-निविट-मेह माला सिरिविडंबगं सिरत्ताणं सिरम्मि निहेह, पिट्ठीए महाफणिठाणाइण्ण-पायाल-विवरु - वमे लोहनारायभरिए दुण्णि 'तूणे बंधेइ, वामभुयदंडम्मि जुगंत-समय- उइढखित्तजमदंडसहोयरं कोदंडं धरेइ। इअ सण्णद्धो बाहुवली पुरोहिएहि पुरओ 'सत्थि' त्ति आसाधिज्जमाणो, सगोत्तवुड्ढाजणेहिं 'जीव जीवत्ति' वुच्चमाणो, वुड्ढ-सिद्ध-पुरिसेहि 'नंद नंद' ति बुच्चंतो, बंदिनरेहिं चिरं 'जय जय' त्ति वइज्जमाणो सो महाभुओ आरोहगेण दिण्णहत्थावलंबणो देवराओ मेरुसिहरं पिव महागइंदं आरोहेइ । इओ तयाणि चेव पुण्णबुद्धी सिारिभर हेसरनरिंदो वि सुभसिरीए कोसागारं देवयागारं गच्छेइ, तत्थ महामगो सो दिसिविजयाणीयपउमाइतित्थजलेहिं सिरि-आइनाहपहुणो पडिमं पहवेइ, तओ सो रायसीहो देवदूसेण वत्थेण सिप्पिवरो मणिणो विव अपडिमं तं पडिमं लुहेइ, लुहिऊण हिमायलकुमाराइदिण्ण-गोसीस-चंदणेहिं तं पडिमं नियजसेहिं पुढवि पिव विलिंपेइ, विलिंपिऊण लच्छीघरसरिसपउमेहिं नयण-थंभणोसहिरूवं पूअं रएइ, रइऊण महीवई धूमवल्लीहिं कत्थरीपत्तावलिं आलिहंतो विव पडिमाए पुरओ धृवं डहेइ। तो सो समग्ग---कम्म-कट्ठाणं उल्लणं अगिकुडं पिव उदित्त-दीवगं आरत्ति गिण्हेइ, तं आरत्तियं उत्तारिऊण आइणाहं च पणमिचा भरहभूवई मत्थयम्मि अंजलिं विरइऊण इअ थुणिउं उवक्कमेइ"-जगणाह ! जडो वि जुत्तमाणी अहं तुमं थुणेमि ? जओ गुरुणो पुरओ बालाणं लल्लावि गिराओ जुत्ता एव । देव ! गुरुकम्मोवि जीवो तुम्ह सरणं अंगीकुणतो सिज्झइ, 'सिद्धरसस्स हि फासेण लोहो वि सुवण्णीहोइ' । नाह ! तुमं झायमाणा थुणमाणा अच्चमाणा य धण्णा देहिणो मण-वाय-कायाणं फलं पावेइरे,
१ क्षौमवस्त्रम्-रेशमीवस्त्र । २ तूणौ-बाणो मूकवानु भाथु । ३-उल्बणम्-उत्कटम् । १ अस्पष्टा वाचः ।
For Private And Personal
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संगामपारंभे जिणिंदपूअणं । सामि ! पुढवीए विहरमाणस्स तुम्ह वि चरणरेणवो नराणं पावदुमुम्मूलणे महागया इव आयरंति, पहु ! सहावओ मोहेण अंधिल्लगाणं सरीरीणं विवेगलोयणं दाउं तुमं चिय एगो सक्को सि, जे तुम्हेच्चय-पाय-पउमेसु भमरायति ताणं मणस्स मेरुप्पमुहं पिव लोयग्गं न दरे, देव ! भवंत-देसणावयणेहि पाणीणं कम्मपासा जलहरजलेहिं जंबुफलाई पिव सिग्धं गलं.त, जगदीसर ! तुमं मुहुँ मुहुँ पणमिना इमं पत्थेमि तुम्ह पसायाओ तुमम्मि भत्ती जलहिजलमिव अक्खया होउ" इअ आइनाहं थुणिऊण नसंसिऊण य भत्तिमंतो चक्कवट्टी भरहनरिंदो देवयागाराओ निग्गच्छेइ । तओ सो निवो पमाणविनिम्मियं कवयं भुज्जो भुज्जो सिढिलीकाऊण हरिसससिएण अंगेण धरेइ, तेण अंगलग्ग-दिव्य-मणिमइयवम्मेण महीवई माणिक्कपूआए देवपडिमा इव विराएइ । तओ सो भरहेसरो बीयं मउडं पिव मज्झम्मि उच्चं छत्तवटुलं सुवण्णरयण---सिरताणं धरेइ, नागराए विव अच्चंत--तिक्ख-- नाराय --दंतुरे दोणि तोणीरे पिट्ठम्मि बंधइ, तओ सो इंदो विव उज्जुरोहियधणुहं वामेण पाणिणा वेरि-पडिऊलं कालपुढे महाधणुं उवादेइ । सो सूरो विव अण्णतेयंसीणं तेयं गसमाणो, भगउँदो इव लीलाए थिरपायन्नासं कुणतो, मइंदव्य अग्गओ पडिवीरे तिणं पिव गणितो. पन्नगिंदो इब दुविसहदिट्टीए बीहणगो, महिंदुव्व उच्चएहि बदिदारगेहिं थुणिज्जमाणो भरहनरिंदो रणकुसलं महागयं समारोहेड । अह ते दुण्णि वि भरहबाहुबलिनरिंदा कप्पतरुव्य बंदीणं दविणं दिता, सहस्सक्खव्व समागयनिय-सेण्णाइं पासंता, मुंणालं रायसव्व एगं वाणं बरंता, कामकहं विलासिपुरिसव्व रणकहं कुणंता, महूसाहा महोयंसिणो ते उभे नहमज्झम्मि दिणयरव्य निय-निय-सेण्णमज्झम्मि समागच्छन्ति । निय- सइण्णभंतरसंठिओ भरहो बाहुवली य जंबूदीवमज्झवहि-मेरुगिरि-सिरिं धरेइ । ताणं दण्हं सेण्णाणं अंतोवट्टिणी भूमी निसढ-नीलवंतगिरीणं मज्झम्मि महाविदेहखेत्तभूमीव लक्खिज्जइ । ताणं दुण्णि वि सेणाओ कप्पंतसमए पुव्वाऽवरवारिनिहिणो इव पंतिरूवाओ होऊण अभिसप्पेइरे । पंति विप्फुट्टिऊण बाहिरं गच्छंता पाइक्का रायदुवारपालेहिं सेऊहिं जलपवाहा इव निवारिज्जति, ते सुहडा रायादेसेण तालेण एगसंगीय-वत्तिणो नट्टगा इव परुप्परं समपायनासं चलन्ति, निय-थाणं अचइऊण गच्छंतेहिंसव्वसेणिगेहिं ताणं दण्हं सेणाओ इक्क-देहाओ विव विरायंति । ते सहडा रहाणं लोहमुहचक्केहिं पुढविं फाडता, लोहकुदालकप्पेहिं आसाणं खुरेहिं खणता,
१ जन्मान्धानाम् । २ तूणीरौ । ३. भीषणो-भयजनकः । १ बन्दिनः-स्तुतिपाठकाः। ५ मृणालम् - पद्मनालम् ६ यरस्पपरं संमुखं गच्छन्ति ७ विस्फोटय-तोडीने ।
For Private And Personal
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६८
सिरिउस नाहचरिए
अद्धचंदसरिसलोहमइय- वेसर - खुरेहिं भिदंता, पाइक्काणं वज्जपेण्हिचरणेहिं चुण्णंता, खरेहिं खुरप्पसरिसेहिं महिसवसह - खुरेहिं खंडता, मोग्गरनिहेहिं हस्थिपाएहिं मेइणि चुण्णमाणा, अंधयारसहोयरेहिं रएहिं गयणं ढक्कंता, दिणयर - किरणसरिसेहिं च सत्थSत्थे िपयासंता, भ्रूण नियभारेण कुम्मपि किलिसंता, महावराहस्स समुण्णयं दाढं नामंता, नागरास्स फणाऽऽडोवं गाढं सिढिलिता, निहिले विदिसिगदे कुज्जी-कुणता, उच्चएहिं सिंहणाएहिं बम्हंडभायणं नादंता, पयंड-कर- फोडणपणा एहिं च फोडिता, सिद्धेहिं झयलेछ हिं उबलक्खित्ता उवलक्खित्ता महोयंसिणो सुहट्टा पडिवीरे नामग्गहण - पुव्त्रयं वयंता, अहिमाण - सत्तसालिणो सुहडा अण्णुष्णं आहविता दुहं सेण्णाणं अग्गसइण्णसुहडा अग्ग सेण्णसुहडेहिं सह मिलेइरे ।
1
जुद्धनिवारण देवाणं आगमणं ।
जलजंतुणो जलजंतूणं पिव हत्थारोहा हत्थारोहाणं, तरंगा तरंगाणं पित्र आसवारा आसवाराणं, वायवो वाऊणं पित्र रहिणो रहीणं, गिरिणो गिरीणं पिवपत्तिणो पत्तीणं कुंतस्स कुंतं असिणो असिं मोग्गरस्स मोग्गरं दंडस्स दंडं च मेलविंता अमरिसेण जाव ढुक्केइरे, तात्र गयणम्मि तेलुक्कविणाससंकाए संभंता देवा समागच्छति । नियत्राहूणं पिव भरबाहुबली को अयं संघरिसुति विमरिसमाणा ते देवा दुहं सेणिगे एवं वयंति - 'जाव तुम्हाणं मणंसिणो सामिणो बोहावेमो ताव hes न जुज्झियन्वं' एत्थ उस सामिणो आणा सिया । एवं देवाणं वयणं सोच्चा तिजगभत्तणो आणाए चित्त - लिहिया वित्र उभए वि सव्वे व ते सेणिगा तहेव चिट्ठेति । तहट्टिया ते सेणिगा 'इमे देवा किं बाहुबलिणो संतिआ ? किं वा भरहस्स 'संतिआ' ? एवं चितन्ति । संपइ कज्जं न विणस्सेज्ज लोगस्स य भ होउ चि त्राणा ते गिव्वाणा पुत्रं भरहचक्कवहिं समुत्रागच्छेति । जयसु जयसु त्ति आसिसं दाऊण पित्रा देवा जुत्ति- जुत्तेण वयणेण मंतिणो इव वयंति - ' नरदेव ! देवराएण असुरा इव छक्खंडभरह खित्तम्मि तुमए सव्वभ भूवा विजिआ, राईद ! तुम्ह परक्कमेण तेण य तेसुं रामं मिगेसु सरहस्त चित्र पडिमल्लो न कोवि सिया, महिए हिं जलकुंभेहिं मक्खणसद्धाविव तेहिं णूणं भवंतस्स रणसद्धा न हि पुण्णा जाया, तओ तुमe अप्पणी बीएण भाउणा सह जुद्धं आरद्धं एयं स - हत्थेण स - इत्थस्सेव ताडणं,
Acharya Shri Kailashsagarsuri Gyanmandir
१ पाष्णिः - पगनी पानी । २ शस्त्रास्त्रः । ३ फणाटोपम् । ४ उपस्थिता भवन्ति । ५ विमृशन्तो-विचारयन्तः । ६ सत्काः - संबन्धिनः । ७ आशीर्वादम् ।
For Private And Personal
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जुद्धनिवारणटुं देवाणं विण्णवणं । राय ! महातरुधसणम्मि इभस्स गंडकंडूई इव तुव जुद्धम्मि बाहुकंडू चेव धुर्व कारणं, जह मत्ताणं वण-गयागं संफिट्टो वणभंगस्स हेऊ तह तुम्हाणं भुयकीला वि विस्सस्स विणासाय चेव सिया, जह मंसभक्खिणा खणियसुहटुं खगकुलं विणासिज्जइ तह तुम्हेहिं कीलानिमित्तं विस्सं संहरि कि आरद्धं ? । मयंकाओ अग्गिवुट्ठी विव जगरक्खगाओ किवालूओ उसहपहुणो जायजम्मस्स तुव किं इमं जुत्तं ?, तम्हा पुढविवइ ! संगेहिंतो संजमीव इमाओ घोराओ संगामाओ विरमाहि, नियं गेहं वच्चाहि । तुमम्मि आगए तुम्ह अणुओ बाहुबली वि आगओ, तुमम्मि गए एसो वि जाहिइ, कारणाओ खलु कज्जे हि होइ, जगक्खयपावपरिहाराओ तुम्हाणं सुहं होउ, दुण्हं पि सेण्णाणं च रणचायाओ भई अत्थु, तुम्हेच्चय-सेण्ण-भार-भूमिभंगविरहाओ भूमिगम्भनिवासिणो भवणवइपमुहाऽसुरिंदाइणो मुहिणो संतु, तुम्हकेर-सेण्णविमरणाऽभावाओ इह भूमी पव्वया जलहिणो पयाओ सत्ताई च सव्वओ खोहं चयंतु, तुम्ह समर-संभावि-जग-संहार-संकाविरहिया सव्वे वि देवा मुहं चिटुंतु' इअ आगमणपोयणं वोत्तूणं विरएसु देवेमुं भरहेसरो मेहगज्जण गहीर-गिराए भासेइतुम्हेहिं विणा विस्सहियगरं इमं वायं के बवितु, लोगो हि पाएण पर-कोठेहल्लं पेक्खिरं उदासीणो होइ । किंतु इह संगामुत्थाणकारणं अण्णहा चेव, हियकंखिरेहि तुम्हे हि जुत्तीए अण्णहच्चिय ऊहिय, 'कज्जमूलं अवियाणिऊण अप्पणा किंच ऊहिऊण सासगस्स सुरगुरुणो वि सासणं निष्फलं होज्जा' । अहं बलवंतो म्हि त्ति न खलु अहं संगामकरणाभिलासी जाओ, 'भूइहे तेल्ले समाणे 'सेलमदंण किं विहिज्जइ' ? तह य छक्खंडभरहखित्तम्मि नरिंदे जिगंतस्स मज्झ पडिमल्लो न आसी तह अज्जावि न विज्जइ, पडिमल्लो उ जयाजयनिबंधणं सत्त चेव सिया, किंतु देव्वजोगाओ एव बाहबलिणो मम य भेओ जाओ अस्थि । छढिं वाससहस्साई दिसिविजयं काऊणं समागओ समाणो अहं तं बाहुवलिं 'अण्णारिसं पिव पेक्खेमि, एत्थ भूइट्ठो कालो कारणं, तो दुवालससु अभिसेगवासेसु सो बाहुबली मज्झ समीवे नहि आगओ, तत्थ मए तस्स पमाओ तक्किओ, तत्तो तरस आहवणत्थं मए दए पेसिए विजं सो न आगच्छिस्था तत्थ वि मंतीणं मंतणदोसो कारणं तक्किज्जइ । एअं न लोहाओ न य कोवाओ आहवे मि, किंतु एगम्मि वि अणमिरे चक्कं अंतो न पविसेज्जा । चक्करयणं नयरिं न पविसेइ, एसो य मं न नमेइ नि एयाणं परुप्परफद्धाए संकडम्मि पडिओ म्हि । सो
१ संयोगो-मिलनं च । १ कुतूहलम् । २ ऊहितम्-तर्कितम् । ३ शैलः-पर्वतः । १ अन्य दृशमिव २२
For Private And Personal
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७०
सिरिउसहनाहचरिए बाहुबली मणंसी वि मम भाया एगवारं आगच्छेउ, ममत्तो अतिही पुयं पित्र अण्ण पुढवि पि गिण्हेउ, मम चक्कपवेसं विणा न अण्णं संगामकारणं, नएणावि अणएणावि तेण अणुजम्मेण मम न माणो सिया।
- अह सुरा बबन्ति-राय ! संगामकारणं महंतं, भवारिसाणं अपेण कारणेण एरिसी पउत्ती न सिया, तओ अम्हे बाहुबलिं समुवेच्च बोहावेमो, जुगक्खओ विव आगच्छंतो जणक्खो रक्खणिज्जु त्ति, भवंतो इव सो वि जइ उच्चएहिं कारणंतरं वएज्जा तह वि अहमेण जुद्धेण न जुज्झियव्वं, उत्तमेहि दिदि-बाया-बाहु-दंडाइजुद्धेहि जुज्झियव्वं, जह निरवराहाणं गयाईणं वहो न हि होज्जा। तहत्ति चक्कवट्टिम्मि अंगीकुणंते ते देवा विइयसेण्णम्मि बाहुबलि-नरिंदं उवागच्छेइरे, अहो ! दिढ-अवंद्वैभणमुत्तीए एसो अधरिसणीओति अंतो विम्हयवंता ते तं एवं भासिंति-जगनयणचकोराणंदपयाणमयंक ! उसहसामिनंदण ! चिरं जयसु चिरं नंदसु, जलहीव तुमं कयावि मज्जायं न उल्लंघेसि, संगामाओ कायरुप अवण्णवायाओ बीहेसि, नियसंपयासु अगबिरो, परसंपयासु अमच्छरी, दुविणीयाणं सासगो, गुरूमुं पि विणमिरो, विस्साभयदाणपरस्स पहणो अणुरूवो तुं तणओ असि, अवरस्सावि विणासाय मणयं पिन पवाहित्था तया जिट्टम्मि भायरस्मि तुव किं अयं अयंकरो आरंभो ?, सुहाओ पंचचणं पिव तुवत्तो एसो न संभाविज्जइ, एत्तिए विगए मणयं पि कज्जं न विणटुं, तम्हा खलमेत्तिमिव रणारंभ-संरंभं चयसु, नरेसर ! मंतेण महोरगे विव नियाणाए संगामारंभाओ वीरसुहडे निवारेसु, जिहभरहभायरं अभिगंतूण वसंवओ होहि, एवं च कए 'सत्तिमंतो वि अयं विणयवंतो' इअ अच्चंतं सिलाहिज्जसि, तो भरहऽज्जियं इमं छक्खंडभरह खित्तं सो-बज्जियं पिव झुंजसु, तुम्हाणं दुण्हं किं अंतरं ? इअ वोत्तूणं परिसिऊण जलहरेसु विव विरएसु देवेसु बाहुवली किंचि हसिऊण गहीरगिराए वएइ-देवा ! अम्हाणं विग्गहकारणं परमत्थेण अविण्णाय निय-निम्मलासएण एवं वएह-'तायभत्ता सह तुम्हे' अम्हे वि य तायस्स तणया इअ संबंधाओ वि तुम्हेहिं एरिसं वुत्तं तं जुत्तं, पुरा हि दिक्खासमए अत्थीणं हिरण पिव देसे विभइऊण अम्हाणं भरहस्स य अप्पित्था, निय नियदेसेण संतुट्ठा सव्वे वि अम्हे चिट्ठामो, धणनिमित्तं हंत ! पर-दोहं को कुणेइ ?, असंतुट्ठो उ भरहो भरह-खित्तमहोदहिम्मि महामच्छो अण्णे मच्छे विव समग्ग-नरवईणं रज्जाई गसित्था, तेहिं पि रज्जेहिं भोयणेहिं ओरिओ विव असंतुट्ठो सो नियलहु
१ नतेनापि । २ दृढावलम्बनमूर्त्या । ३ असहनीयः । ४ पंचत्वम्-मरणत्वम् । ५ इयति । ६ स्वोपार्जितमिव । ७ औदरिकः----उदरपूरकः ।
For Private And Personal
For Private And Personal
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बाहुबलिस्स पडिवयणं । बंधूर्ण रज्जाई अच्छिंदित्या, जो भाऊणं पिउदिण्णाई रज्जाई अच्छिंदेज्जा तेण अप्पणा चेव अप्पणो गुरुत्तणं निवारिभं, वय-मेशेण न गुरू किंतु गुरुणो विव आयरमाणो गुरू होइ, तेण लहुबंधुनिकासणाओ नणु गुरुत्तणं दंसियं, एत्तियकालं विन्भमेण मए अयं सुवण्णबुद्धीए पित्तलम्ब मणिबुद्धीए य कच्चव्य गुरुबुद्धीए दिट्ठो, पिउणा नियवंसजाएण वा दिण्णं निरवराहिणो अण्णस्साऽवि पुढविं अपरज्जो वि न हरेज्जा, किं पुणो भरहेसरो? । नूगं एसो कणिहागं रज्जाई हरिऊण न लज्जिओ, जओ अहुणा जयणसीलो रन्जकएणं मं पि आइवेइ । जह पोओ अंभोनिहिं तरिऊण समुदतडत्थियगिरिणो दंतग-भागेसु अफडिज्जइ तह अयं भरहो सबभरहखित्ते जिणिऊण वेगेण मइ अप्फडिओ । लुद्ध मज्जायारहियं रक्खसं पिव निग्विणं अतुं भरहं मम कणिबंधवो वि लज्जाए नहि सेवित्था, तस्स केण गुणेणाई अज्ज वसंवओ हवेमि ?, अमरा ! सम्भा विव मज्झत्थं धरिऊण बवेह । अह सो निय-विक्कमेण मं वसाइत्तं करेइ, तं तु करेउ, खत्तियाणं हि एसो आहीणो पहो। एवं ठिए वि हि आलोइऊण जइ पच्छा गच्छेज्जा तया खेमेण एसो गच्छेउ, एवारिसो हं न लुद्धो। भरहदि सव्व भरह खित्तं अहं भुजेमि त्ति कयावि किं होज्जा ?, केसरिसीहो केणइ दिण्ण कयाई किं भुंजेइ ?, तस्स भरहखित्तं गिण्हंतस्स सहिवास-सहस्साइं गयाई, जइ इमं अहं वेत्तुं इच्छिस्सं तया विहि गिहिस्सं, एत्तियकालेण तस्स समुप्पण्णभरहविभूई किवणस्स धणं पिव तस्स भाया अहं कहं हरामि ?, जइ जाइफलकवलेण हत्थीव सो अमुणा वेभवेणं अंधो जाओ तया वि सो सुहं अच्छिउँ न सक्को, जओ भरहेसरस्स एयं भरहक्खेतेस्सरियं मए हियं चित्र मए अणिच्छाए उविक्खियं ति जाणेह, किंतु मज्झ कोसं हत्थि-तुरंगाइअं जसं पि य अप्पि पंडिभूहि पिव अप्पसरिसेहि मंतीहि एसो इहं आणीओ अस्थि, तुम्हे जइ इमस्स हियाभिलासिणो तया इमं संगामाओ निसेहेह, अजुन्झमाणेण अण्णेणावि सह अहं कयाई न जुज्झामि। ते देवा जलहरस्त गज्जियं पिव तस्स उज्जियं वयणं सोच्चा विम्हयचित्ता भुज्जो वि एवं वयंति-इओ जुद्धम्मि चक्काऽपवेसणं हेउं जपंतो चक्कवट्टी अणुत्तरीकाऊगं निरोद्धं मुरगुरुणावि असक्कणीओ, जुज्झमाणेग सह अहं जुज्झामि त्ति जंपतो भवंतो जुद्धाओ निरोद्धं निययं सक्केणावि न सक्किज्जइ। उसहसामिदिढ-संसग्गसालीण महाबुद्धीगं विवेगवंताणं जगपालगाणं दयालूणं तुम्हाणं दुण्डंपि विस्सस्स दुद्दइव्वजोगेण जुद्धस्स उप्पाओ उपस्थिओ, तह वि पत्थियदाणप्पपायव ! वीर ! तुमं पत्थिज्जसि 'उत्तमेण चिय जुद्धेण जुज्झाहि न उ अहमेण' उग्गतेयंसीणं तुम्हाणं
१ आच्छिनत्-बलात्कारेण अगृहणात् । २ का ववत् । ३ दन्तका:-पर्वतस्य दन्ता इव निर्गता भागाः। । सभ्या इव माध्यस्थ्यम् । ५ वशायत्तम् । ६ हृतमेव । ७ उपेक्षितम् । ८ प्रतिनिधिभिरिव ।
For Private And Personal
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७२
सिरिउसहनाहचरिए अहमेण हि जुद्धण भूइट-लोग-पलयाओ अकालम्मि पलओ भवे । तओ दिद्विजुद्धा ईहिं जं झुंज्झियव्वं तं सोहणं, तेसु हि जुद्धेसु अप्पणो माणसिद्धी लोगाणं च पलओ न सिया । आम त्ति बाहुबलिम्मि वयंते ते देवा ताणं दुण्हं जुद्धं दट्टुं पउरा विव नाइदरे चिटेहरे । अह बाहुबलिस्स आणाए गयत्थिओ ओयंसी पडिहारो गयव्य गज्जतो नियसेणिए एवं वएइ-भो भो ! सव्वसामंतरायागो ! मुहडा ! य चिरं चिंतमाणाणं तुम्हाणं पुत्तलाहो वित्र अभिहं सामिकज्ज उवटिअं, परंतु तुम्हाणं मंदपुण्णत्तणेण देवेहिं महाबाहू अयं देवो भरहेण सह दंदजुद्धनिमित्तं पत्थिओ, सयं पि दंदजुद्धाभिलासी सिया, तत्थ सुरेहि पत्थिओ पुणो कि ? तओ इंदतुल्लविक्कमो बाहुबलिनरिंदो तुम्हे जुद्धाओ निसेहेइ, तम्हा मज्झत्थदेवेहि पिव तुम्हेहिं हत्थिमल्लो विव अबीयमल्लो जुज्झिज्जमाणो एसी सामी पेक्खणीओ। तओ महोयंसिणो तुम्हे रहे आसे कुंजरे य वालिऊण वकीभूया गहा विव अवक्कमेह, करंडगेसु पन्नगे इव कोसेसु खग्गे खिवेह, केउणो विव उद्धीमुहे कुंते कोसएसुं विधुंचेह, महागया करे इव उड्ढीकए मोग्गरे अवणमेह, गडालाओ भुभयं पिच धणुकाओ जीअं उत्तारेह, अत्थं निहाणे पिव बाणं तोणीरे "निहेह, जलहरा विज्जूओ विव सल्लाई च संघरेह । वइरनिग्रोसेणेव पडिहारगिराए धुण्णिा बाहुबलिणी सेगिगा चित्तम्मि एवं चिंतेइरे-"अहो भाविरणाओ वणिएहिं पिव भीएहि, भरहेसरसेण्णेहितो उच्चएहि लद्धलंचेहिं पिव, अम्हाणं पुन्वभववेरिहिं पिव अकम्हा आगरहिं विबुहेहिं हा ! पहुं पत्थिऊण अहुणा जुद्रसवो निरुद्वो, भोयणाय उवविहाणं अग्गओ भाय इव, लालणाय उवसप्पंताणं पंलिअंकाओ मुत्तो विव, अहो ! कूवाओ निग्गच्छमाणाणं आयड्ढणी रज्जू विव अम्हाणं आगओ वि रणसवो दइव्वेण हरिओ । भरहतुल्लो अण्णो को पडिपक्खो होही, जेण अम्हे संगामे सामिणो रिणरहिया होहिस्सामो । "दायादेहिं पिव चोरेहिं पिव सुवासिणीपुत्तेहिं पिव अम्हेहिं बाहुबलिस्स धणं मुहा गहियं । नूणं अम्हाणं इमं बाहुदंडवीरिअं अरण्णसमुभवरुक्खागं पुष्फसोरहं पिव मुहा गयं । कीवेहि इत्थीणं पिव अम्हेहिं "अत्थाण संगहो, तह य सुगेहि सत्यभासो विव सत्थब्भासो मुहा विहिओ । तावसदारगर्हि कामसत्थपरिन्नाणं पिव अम्हेहिं इमं पाइक्कत्तणं पि निप्फलं गहियं। एए मयंगया संगामब्भासं तुरंगमा य परिस्समजयन्भासं हयबुद्धीहिं अम्हेहिं मुहेव कारिया ।
१ वक्रीभूताः । २ अपकामत । ३ केतून् । ४ ऊर्ध्वमुखान् । ५ ध्रुवम् भवां । ६ ज्याम् धनुर्जीवाम् । ७ निधत्त । ८ घूर्णिताः भ्रान्ताः । ९ पर्यात्-पलंगथी । १० आकर्षणी खेंचनारी । ११ दायादैः= पैतृकसम्पत्तिभागहरैः । १२ चिरपितृगृहनिवासिन्याः पुत्रैः । १३ क्लीयैः । १४ अस्त्राणाम् । १५ शास्त्राभ्यास इव शस्त्राभ्यासः ।
For Private And Personal
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहरायस्स नियवलपयंसणं ।
१७३
सर - समुरिएहिं पिव अम्हेहिं मुहा गज्जियं, रायपत्तीहिं पिव अम्हाहिं मुहा विअर्ड कड क्खिअं ?, सामग्गीदंसगेहिं पिव अम्हेहिं मुहासंनद्धं, जुद्धमणोरहे अपुणे अम्हाणं अहंकारधारित्तणं निष्फलं चिय गयं" एवं विचिंतमाणा विसायविसगव्भिया - सुकारास - फुकारा सप्पा इव ते अवसप्र्पति । ताहे खत्तियमहाघणो भरसरो महण्णवो वेलं पिव नियं सेणं अवसारेइ । महोयंसिणा चक्किणा अवसारिज्जमाणा नियणिगा पए पर समूहीभूय एवं आलोयंति - "मंतिमिसेण कस्स वेरिणो मंते अम्हाणं सामिणा दुबाहुमेतेण इस दंदजुद्धं अणुमयं, सामिणा जो हि संगामो अभिमओ, तंतु तक्केण भोयणं पिव, तम्हा अहो ! अलाहि एएण, अभो परं अम्हाणं किं कज्जं । छक्खंडभरहखित्तनरवईणं रणकम्मेसुं अम्हाणं किं को वि
वक्कतो ?, जेण अज्ज रणकम्माओ अम्हे निसिहिज्जामो । जइ सुहडेसु नट्टेसु विजिएसु हसु वा सामिणो जुद्धं जुतं, अण्णह न उ, रणे हि विचित्ता गई । जइ एगं बाहुबलि विणा अण्णो को वि डिक्क्खो होज्जा, तया सामिणो जुद्धम्मि काई न हि कामहे । उदग्गबाहुणा बाहुबलिया सद्धिं आहवम्मि पगसासणस्सावि विजयम्मि संसओ होज्जा, तथा के अण्णे ? | महानईपूरस्स इव दुस्सह वेगस्स तस्स बाहुबलियो जुद्धम्म पढमं भत्तणो ठाउं न जुज्जइ । पुत्रं आसदमेहिं दमिए आसे अहिरोहणं पिव पुव्वं अम्हेहिं जोहिए तओ सामिणो रणो उइओ,” एवं अण्णुष्णं माणे सेणिगे पेक्खिऊण इंगियागारेहिं ताणं मणोगयभावजाणगो चकवही समाहविऊण इअ भासे -
भरहस्त नियसेण्णाणं पुरओ बलपयंसणं ।
जब तमवृंदविणासणम्मि भाणुणो किरणा अग्गेसरा तहेव तुम्हे सत्तुसंमदम्म मम अग्गेसरा सुहडा हवेह | जह अगाह - परिहार हत्थी चप्पतडं नाभिगच्छेज्जा तह तुम्हे सुहडेसु समाणेसुं को वि रिऊ मं पइ न आयाइ, मम जुद्धं अदिपुव्विणो तेण तुम्हे एरिसं मुहा आसंकेह, भत्ती हि अपए वि भयं पेक्खे | सुडा ! सवे तुम्हे संमिलिऊण मज्झ बाहुबलावलोयणं कुणेह, जेण तुम्हाणं संका ओसढेण रोगोव्व खणेणं पणस्सर, इअ वोत्तूणं चक्त्रवट्टी खणगपुरिसेहिं खणेणाऽवि अइवित्थिष्णगहीरं एगं गड्डे खाणेइ, दाहिणवारिहिणो तीरम्मि सेज्झगिरी इव तस्स गड्डस्स तडम्मि भरहेसरो उवविसइ स वामबाहुम्मि वडस्वखम्मि जडाओ
१ वारिदैः । २ विकट कटाक्षितम् । ३ तस्मिन्काले । ४ अपक्रान्तः । ५ प्रतिपक्षः शत्रुः । ६ पाकशासनस्य - इन्द्रस्य । ७ अपदे अस्थाने । ८ सह्यगिरिः ।
For Private And Personal
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७४
सिरिउ सहनाहचरिप
इमाणाओ निविडाओ संकलाओ पसंकलाओ य बंधे, सहस्ससंखाहिं ताहि
लाहिं की अंहिं सहस्व विव वल्लीहिं महातरू वि रेहेइ । अह सो सुहडे
स
- सवलवाणा तुम्हे महागडं वसहा विनिमयं मं समाकरिसेह, सव्वे सन्च - बले में कइटिऊण इह गड्डाए पाडेह, इमं मज्झ बाहुवलपरिक्खटुं न तुम्हाणं सामि-अवण्णच्छलं । अम्हेहिं इमो दुसुमिणो दिट्ठो तं पडिणिजउ, सोहि दुसमिणो चरित्थकरणेण सयं चिय निष्फलो होज्जा ए भुज्जो भुज्जो चक्कपट्टिणा आइहास - सेणिगा ते कहंचि तस्स वयणं अंगीकुणेइरे, 'जओ सामिणो आणा बलो यसी' । तओ ते सव्वे सेण्णसुहडा मन्दरगिरिणो मंर्येणदवरिगाभूयं सप्पं पिव चकवसि संखलावुदे समाकरिसेइरे । तझ्या पलंबिरासु चक्कवट्टियबाहुसंखलामु गाढविलगा ते उत्तुंगतरुसा हग्गे साहामिगा विव भासेइरे, चकवडी सयं अप्पाणं करिसमाणे निय-सेणिगे गिरिं भिंदमाणे गए इव कोउग पेण उकखे । अह चक्की तेण च्चिय बाहुणा हिययम्मि अंगरागं कुणंतो बाहुं हिए ठवे । तथा ते सुहडा मायनवडीनाएण सव्वे सह पडन्ति, तया चाट्टिण बाहू निरंतरं लवमाणेहिं तेहि सेणिगेहिं खज्जूरेहिं खज्जूरतरुसाहा for छज्जे । सामिणो विकमेण हरिसन्ता ते सेणिगा पुत्रकय - दुस्संक पिवताओ बाहुलाओ खणेण उज्झेइरे, तओ चक्कवटी कुंजराहो जो समरंगणं आगच्छेइ, तइया उभहं सेवगाणं मज्झम्मि विउ भूमियलं गंगा - जँउणाण म 'अंतावेइसो इव विराय, तओ जगसंहार - रक्खणाओ पमुइया देवा नियोगिणो इव सणियं तत्थ पुढवीए रँयाई हरिति । विवेगवन्ता ते समोसरणभूमिं पित्र गंधकुट्ठीए समन्तओ तं भूमिं अहिसिंचेइरे, तत्थ रणाऽवणीए मंतवाइणो मण्डलावणी व ते सुरा वियसियाई कुसुमाई खिवंति ।
Acharya Shri Kailashsagarsuri Gyanmandir
भरह - बाहुबलीणं दिद्विपमुहजुद्धं ।
अह ते उभे वि रायकुंजरा कुंजराओ ओयरिऊण कुंजरा वित्र गज्जंता समरभूमिं पविसंति, उभे वि महोयंसिणो लीलाए चलंता पर पए कुम्मरायं पि पाणसंसर आरोविंति । पढमं दिद्विजुद्वेण जुज्झियच्चं ति पणं काऊण ते अवरे सक्कीसाणा इव अनिमेसनयणा संमुहा चिट्ठेहरे, 'उभयत्थ थिम- माणु-मयंक संझा समयगण सोहावरा ते अरुणनेत्ता संमुहा अग्गोष्णस्स मुहं पेक्खेइरे, एवं झायन्ता
१ अंशुभिः । २ दुःस्वप्नः । ३ सार्थककरणेन । ४ मन्थनरज्जुभूतम् । ५ शाखामृगाः- वानराः ६ गङ्गायमुनामध्यभागः । ७ रजांसि । ८ उभयत्र ।
For Private And Personal
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरवाहुवलीणं दिट्टिपमुहजुद्धं 1
१७५
जोगिणो वित्र उभे निच्चललोयणा मिहो निज्झायंता ते चिरकालं संचिट्ठेहरे, तया जिgra सहसामिनंदणस्स भरहस्स नेत्ताई आइच्चकरक्कतनीलुप्पलुव्व निमीलेइरे । भरहछक्खंड विजयलद्धाए महईए कितीए चक्कवट्टिणी अवखीइं अंसुयजल मिसाओ जलं दितीव । तया सिराई धुणंता अमरा पभायम्मि पायवा इव बाहुवलिम्मि पुप्फबुद्धि विदेइरे । बाहुबलियो सोमपहपमुहवीरेहिं आइच्चोदए पक्खीहिं पिव हरिसकोलाहलो कुणिज्जइ, तकालम्मि उज्जयनहारंभे कित्ति - नट्टगीए इव बाहुब लिस्सरणो बलेर्हि जयतुरियाई वाइज्जंति, भरहस्सावि सुहडा मुच्छिया इव संता इव रोगाउरा इव मंदते हवंति, अन्धयारक्ष्या सेहिं मेरुस्स उभे पासा विव ताईं दोणि बलाई विसायहरिसेहिं जुज्जंति । तझ्या बाहुबली 'कागतालिज्जनाएण मए विजिय' ति मा वसु, अहुणा वायाजुद्वेणा वि जुज्झा हि त्ति चक्कवट्टि वए । बाहुबलिणो वयणं सोच्चा चरणएँडो अहीव सामरिलो चक्की वि जयणसील ! ' एवं हवे' ति बाहुबलि भासे । ईसास्सि सो व निणार्य, सक्कस एरावओ इव विहियं, वारिधरो विवथणियं उच्चएहिं भरहो सीहनायं कुणे । तस्स सिंहनाओ जुद्धपेक्खगाणं देवाणं विमाणे पाडितो विव, गयणाओ गह - नक्खत्त - तारगाओ संसंमाणो इव, कुलायलाणं अचुच्च एहिं सिहरा चालितोच्च, समंताओ जलहीगं जलाई उच्छालितां वि, महानईए पूजयं अभिओ तीराई पिव पसरंतो सम्म भूमिसुं वैवेइ | ते नाएण दुब्बुद्धिणो गुरुणो आणं पिव रहजोइयतुरगा वैरंगं न गणिति, पिसुणा सुरिं पत्र हो अंकुसे न माणेइरे, 'सिंभरोगिणो कडुत्तणं पिव आसा कैसे न जाणेइरे, जारपुरिसा लज्जं चित्र उटा नासारज्जुं न गणेइरे, भूय-गसिया चित्र वेरा कसावायं न वेति, के वि तेण नारण तसन्ता थिस्यं न धरेइरे ।
अह बाहुबली वि सिंहनायं बिइ- सो एरिसो, आगच्छंत-गरुल- पक्ख-निग्योसबुद्धीए पायाला ओवि पायालं पविसिउं इच्छमाणेहिं पिव उरगेहिं, जलहिज्झम्मि य अभंतरपट्टि - मंदरायल मंत्रण - सह - सकाए सव्वओ वि तसमाणेहिं जलजंतूर्हि, भुज्जो इंद- विमुत्त-भोलि- निणाय - भरेण अप्पनो विणास आतंकमाणेहिं कंपमाणेहिं कुलायलेहिं, कप्पंतकाल - पुक्खलावद्वय - मेह-मुत्त - विज्जुझुणिममेण भूमिपीडम्मि लुढंतेहिं मज्झलोगनिवासीहिं, असमय-समागय- दइच्चावखंद कोलाहलममाओ य वाउलेहिं अमरगणेहिं अइदुस्सवो सुणिज्नमाणो लोगनालिफद्धाए अर्हरुत्तरं वड्ढमाणो बाहुबलिणा अइभइरवो
१ पार्श्वाविव । २ स्पृष्टः । ३ संसयन् भ्रंशयन् । ४ व्याप्नोति । ५ वल्गाम्- लगाम । ६ श्लेष्मरोगिणः । ७ कशाम् चाबूक । ८ अधरोत्तरम् - अध उपरि ।
For Private And Personal
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७६
सिरिउसनाहचरिए सिंहणाओ विहिज्जइ । भुज्जो वि महाबलो भरहनरिंदो हरिणीओ इव वेमाणिआण 'विलयाओ तासितं सीहणायं विहेइ, एवं कीलाए इमस्स मज्झलोगस्स भयजणगा विव कमेण भरह-बाहुबलिणो महज्झुणिं कुणेइरे, तत्थ भरेहसररस सदो कमेण हस्थिणो हत्थो इव सप्परस य सरीरं पिव अइसएण हीणो इवइ, बाहुबलिणो उ सिंहनाओ सज्जणस्स "सोहदं पिव सरियाए पवाहो विव अहिगाऽहिगं पवइढेइ । एवं सत्थवाए वाइणा पडिवाई इव वायाजुद्धे वि वीरेण बाहुबलिणा भरहेसरो विजिओ। अह ते उभे बंधवा बाहुजुद्ध बद्धकच्छ-गयवर-सरिसा पॅरिअरं बंधेइरे । तइगा बाहु. बलिणो सुवण्णदंडधरो पडिहारप्पहाणो उच्छलिअवारिही विव वएइ-पुढवि ! वइरखीलगे इव गिरिणो अवलंबित्ता असेसंपि सत्तं धरिऊण थिरीभव, नागराय ! परिओ मारुयं पूरिऊण थंभाविऊण य गिरिव्व दिढीहोऊण पिच्छि धराहि, महावराह ! वारिहिणो पंकम्मि पलोटिऊण अग्गेयणं परिस्समं विहाय पुणो नविओ होऊण पुहवि अंगीकुणसु, कुम्मसे? ! वज्जमाणि ! परिओ वि अप्पणो अंगाई संकोइऊण नियपिइिंढ दिहं काऊण परविं वहसु, दिसिगया ! पुव्वं पिव पमायाओ अहिमाणाओ वा निदं मा धरेह सव्वप्पणा सावहाणा होऊण वसुहं धरिज्जाह, जम्हा अयं वइरसारो बाहुबली वइरसारेण चक्कवहिणा सह मल्लजुद्धणं जुज्झिउं अहुणा उच्चिट्टेइ । अह ते महामल्ला विज्जुदंड-ताडिय-गिरिरवसरिसं करप्फोडणं विहिता मिहो आहवेइरे । चंचलकुंडला धायइखंडाओ आगया दिणयर-मयंकसहिया चुल्लमेरुणो इव ते सली लपयन्नासं चलंति, नयंता ते दंतिणो दंतेहिं दंते विव अण्णुण्णं करेहिं करे बलेण अप्फालंति, पयंडानिलपेरिआ आसण्णमहातरुणो विव ते खणेणं पि जुज्जति, खणेण य विउज्जति, दुद्दिणु-म्मत्त-महासमुद्दतरंगव्य ते वीरा खणेणावि उप्पडंति य निवडंति, अह ते उभे महावाहुणो सिणेहाओ विव अमरिसाओ धाविऊण अंगण अंग पीलमाणा सिलिसति, कम्माहीणजीवो विव "निउद्धविण्णाणवसेण कयाई को विखणेण हिटुं खणेण उड्ढं हवेइ, जलमज्झमच्छव्व वेगेण मुहूं विपरिअट्टमाणा ते 'इमो उवरि इमो हिटंम्मि' ति जणेहिं न नज्जन्ति, महाहिणो इव मिहो ते बंधणविण्णाणं कुणंति, सज्जो वि ते चंचला वाणरा इव विउंजंति. मुहूं पुढवीपलोडणाओ धूलिधूसरा उभे पत्तधुलीमया मैयकला इव पभासिति, सप्पताणं सेलाणं पिव ताणं भारं असहिण्हू पुहवी पायनिग्धायनिग्योसाओ आरडइ इव, अह उदगगविक्कमो कुद्धो बाहुबली एगेण हत्थेण चक्कवटि सैरहो कुंजरं पिव गिण्हेइ, गिण्हि ऊण गओ
१ वनिताः । २ सौहृद-मित्रता। ३ शास्त्रवादे । १ कक्षा=उरोबन्धनम् । ५ परिकरम्-कटिबन्धनम् । ६ नव्यो भूत्वा। ७ क्षुद्रमेरू इव। ८ नदन्तौ । ९श्लिष्यन्ति । १० नियुद्धं-बाहुयुद्धं । ११ प्राप्तधूलीमदाः। १२ मदकला हस्त्तिनः । १३ शरभोऽष्टापदः ।
For Private And Personal
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहबाहुबलीणं जुद्धं पसुं पिव गयणम्मि तं उल्लालेइ, 'बलीणं पि बलिणो उप्पत्ती अहो ! निरवही सियो' धणुक्काओ विमुक्को वाणो इव, जंताओ विमुक्को पाहाणो इव तइया सो भरहेसरो गयणपहम्मि दूरं गच्छेइ, सक्क-विमुत्त-ज्जाओ विव तो आवडंतभरहाओ जुद्धपेक्खिणो सव्वे खेयरा पलायंति, उभेसु सेण्णेसु महंतो हाहारवो जाओ, महंताणं हि आवयागमो कास पडिकूलं दुक्खकारण न सिया ?, तइया बाहुबली विचिंतेइ-मज्झ इमं बलं धिरत्थु, बाहुणो धिरत्यु, अवियारियकारगं च मं घिरत्यु, एयकम्मुविक्खगे रज्जदुगमंतिणो धिरत्थु, अहवा विगरिहिएहि एएहि किं?, अज्जवि जाव मे अग्गो पुढविपि हम्मि पडिऊण कणेसो न विणसेज्जा ताव गयणाश्रो पडिच्छामि त्ति चिंतिऊण बाहु बली पडंतस्स तस्स हिम्मि सेज्जसरिसे नियभुए धरेइ, उइढबाहू संजमीव उड्ढवाहू बाहुबली आइच्चावलोयणवयधारी विव तइया उड्ढमुहो चिट्टइ, उड्ढगमणिच्छ् इव पायग्गवलेण चिट्ठमाणो सो निवडतं भरहं गें¥यलीलाए पडिच्छेइ । तइया दुण्णं सेण्णाण भरहुक्खेवणजायं विसायं तस्स रक्खणसमुप्पण्णो हरिसो उस्सग्गं अववाओविव सिग्यं अवसारेइ, बाहुबलिणो भाउरक्खणजायविवेगेण सीलगुणेण विज्जा विव जणेहिं बाहुबलिणो पंउरिसं थुणिज्जइ, सुरा बाहुबलिस्स उपरि पुप्फवुद्धि विहेइरे, अहवा तारिसवीरवयजुत्तस्स तस्स कियंतं इमं ? । तया भरहेसरो जुगवं लज्जाकोवेहिं धूमजालाहिं वन्हीव जुज्जइ । अह लज्जानमंतवयणपंकओ बाहुबली जिट्ठस्स भरहस्स वेलक्खं हरिउं संगग्गरं एवं वएइ-जगनाह ! महावीरिअ ! महाभुय ! मा विसीएसु, देवजोगेण कयाई केण वि विजई वि विजिणिज्जइ, एयावंतेण तुमं न जिओ सि अहं च अणेण विजई न अम्हि, घुणक्खरनाएण अज्ज वि अहं अप्पणो जयं मण्णेमि । अओ भुवणेसर ! तुम चिय इक्को वीरो असी, जओ देवेहि महिओ वि वारिही वारिही चेव, न 'दिग्धिा , छखंडभरहेसर ! फालचुओ वग्यो विव किं चिठेसि ? रणकम्मटं उच्चिट्ठसु उचिट्ठसु । एवं सोच्चा भरहो वि एवं भासेइ-अयं मे बाहुदंडो मुठ्ठि पगुणतो नियदोसस्स पमज्जणं करिस्सइ च्चिय, तओ चक्कवट्टी फणीसरो फणं पिव मुहि समुज्जमिऊण कोवतंवनयणो अवसरिऊण बाहुबलि अभि धावेइ, भरहो तेण मुडिणा बाहुबलिणो उरत्यलं मयंगओ दंतेण गोउरेस्स कवाई पिव आहणेइ, चक्कवट्टिणो बाहुबली--उरत्थलम्मि सो मुट्ठिप्पहारो कुपत्ते दाणं पिव बहिरे कण्णजावव्व पिसुणम्मि सकारुन खारभूमीए जलवुढीव रण्णम्मि संगीयं पित्र हिमम्मि बन्हिपाओ विव मुहा होत्था । अह 'अम्हाणं पि किं
१ कणशः-खण्डशः। २ कन्दुकलीलया। ३ पौरुषम् । ४ वैलक्ष्य-लज्जाम् । ५ सगद्गदम् । ६ दीपिकापापी। ७ समुद्यम्य । ८ उरःस्थलम् । ९ गोपुरस्य-नगरद्वारस्य ।
For Private And Personal
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७८
सिरिउसहनाहचरिप कुद्धो' इअ आसंकिऊण देवेहिं पेखिओ मुणंदानंदणो उच्चएहिं मुढि उक्खेवेइ, तेण मुट्ठिणा सो महामत्तो अंकुसेण गयं कुम्भत्थलम्मि इव चकवहि उरत्थलम्मि ताडेइ । तेण घाएण दंभोलिपारण गिरिव्य भरहेसरो मुच्छाविहलो भूयलम्मि पडेइ, पडतेण तेण सामिणा कुलंगणा इव भूमी कंपेइ, बधुणा बंधवो विव पव्वया वि वेति । मुच्छियं नियजिट्ठभायरं दहणं बाहुबली चिंतेइ-खत्तियाणं वीरवयनिब्बंधम्मि को इमो 'कुहेवागो ?, जहिं नियभायरम्मि एरिसो निग्गहतो विग्गहो होइ, जइ जिहो बंधू न जीवेज्जा ता मज्झ वि जीविएण अळं एवं मणसि कुणभाणो नयणजलेहिं तं सिंचंतो बाहुबली नियं उत्तरिज्जं वीअणीकाऊण तओ भरहं वीऍइ । अह चक्कवट्टी खणेण लद्धसण्णो सुत्तो विव उट्ठाइ, पुरओ य भिच्चं पिव ठिअं बाहुबलिं पासेइ, खणं ते उहे वि बंधवा हिमुद्दा चिटुंति, अहो ! महंताणं पराजओ जओ य वि लज्जाइ सिया । तो चक्कवट्टी किंचि पच्छा अवक्कमेइ 'ओयंसीणं पुरिसाणं इमं हि जुद्धिच्छालक्खणं' । पुणो वि "अज्जो भरहो केणइ जुद्धेण जुज्झिउ इच्छेइ, 'माणिणो जावज्जीवं मणय पि माणं न उज्झंति' । बाहुबलिस्स खलु भाउहच्चाभवो बलतो अवण्णवाओ होहिइ त्ति मण्णेमि, एसो आमरणंते वि नेव विरमिस्सइ इअ जाव खणं बाहुबली चितेइ ताव चक्कवट्टी जमराओ विव दंडं उवादेइ। चक्कवही उक्खित्तेण तेण दंडेण चूलाए अयलो विव सो रेहेइ । ___ अह भरहभूवई उप्पाय-केन्उभमकारणं तं दंडं नहंसि भमाडेइ, सीहजुवा पुच्छदंडेण महीयलं पिव तेण दंडेण बाहुबलि सिरम्मि ताडेइ, सज्झगिरिम्मि अप्फलंतीए जलहिणो वेलाए विव तस्त सिरम्मि चकिणो दंडघारण महंतो सदो होज्जा। चक्कवट्टी दंडेण वाहब लिस्स मत्थय-थिअ-मउडं लोहघणेण अहिगरणीए अवत्थिों लोहं पिव चुण्णेइ । बाहुबलिमुद्धाओ मउड-रयण-खंडाई वायंदोलियरुक्खग्गाओ पुष्फाइं पित्र भूयले पडेइरे, तेण पाएण-बाहुबली खणं मउलियनयणो जाओ, तस्म भयंकरेण निग्योसेण लोगो वि तारिसो जाओ । तओ खणेण बाहबली वि नयणाई उम्मीलिऊण हत्थेण पयंडं लोह दंडं गिण्हेइ, तइया अयं मं किं पाडिस्सइ, कि ममं अप्पाडिस्सइ ति सग्ग-पुढवीहिं जहक्कम सो आसंकिज्जइ, बाहुबलिणो मुट्ठीए सो आयओ लोहदंडो पव्वयस्स अग्गभागत्थिअ-वैम्मिए उरगो विव छज्जइ । अह तक्खसिलावई तं दंडं दूरओ अतंगाऽऽ
१ महामात्रो-हस्तिपकः । २ कुस्वभावः । ३ निग्रहान्तः । ५ व्यजनीकृत्य । ५ वीजयति । ६ उभौ। - आर्यः । ८ अधिकरणी-परणइति भाषायाम् । ९ उन्मील्य । १० पाटयिष्यति=विभागं करिष्यति । ११ उत्याटयिव्यति-उन्मूलयिष्यति । १२ वल्मीकः-राफडो। १३ यमाह्वनसंज्ञापटमिव ।
For Private And Personal
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरेहबाहुबलीणं जुद्धं ।
१७९
हवणण्णापडं पिव भि भमाडे, तओ बाहुबली तेण दंडेण चक्कवर्हि हिययम्मि नियं लउडेण कणमूढयं पिव ताडे । तेण घारण चक्कवट्टिणो दढयरो वि सण्णाहो asव्व खंडसो सहसा विणहो, तया जिष्णकवओ चक्कवट्टी मेहरहिओ आइच्चो इव धूमरहिओ पावगो त्रिव अमरिसेण अहियं पयासह, सत्तममयावत्थापत्तो गओ इव खणद्धं विलीहूओ किंपि न चिंतेड़, चक्कवट्टी पुणो सावहाणो समाणो अविलंबेण पियfi for बाहुपरिसं आलंबित्ता दंडं घेत्तणं भुज्जो बाहुबलिं अभिधावेर, दंतेहि भहरं पीतो भिउडी भंगभीसणो भरहो वडवानलविडंबर्ग दंडं भमाडे, चक्कपाणी तेण दंडेण कप्पंतकालमेsो विज्जुदंडेण पव्वयं पित्र बाहुबलिं मुद्धम्मि ताडे । तेण घाण बाहुबली लोहाहिगरणीमज्झम्मि आहओ रोवलो चित्र भूमिम्मि आजाणुं मज्जे, सो भरहदंडो वइरसारे बाहुबलिम्मि अल्फालिऊण तेण नियावराहेण भीओ विव विणो ।
भरस्स चक्मोयणं
पुढवी आजाणुं मग्गो बाहुबली तझ्या पिच्छाए अवगाढो अयलो विव पुढ वीओ निगसेसो सेसना गुव्व रेहड़, जिट्ठबंधुविक्कमेण अंतो विम्हयपत्तो विव तीए घायत्रियणाए समत्ययं धुणावेइ, ताहे तेण घारण पत्तवेयणो बाहुबली खणं अज्यापरओ जोगिन्च न किंचि सुणेइ, तओ सुक्क सरिया -तड- पंकमज्झाओ हत्थीव पुढवीमझाओ सुनंदानंदणो निज्जाय, अमरिसणप्पहाणो सो लक्खारसाऽरुणदिट्ठिपाएहिं तज्जयंतो चित्र निबाहुदंडे दंडं च पासे, तओ तक्खसिलावई तक्खगनागं पिच दुप्पेक्खणिज्जं तं दंडं एगेण हत्थेण अभिक्खणं भमाडे, सुनंदातणरण अइवेगेण भमाडिज्जमाणो सो दंडो राहावेहपरिभमंतचक्कसोहं वहेर, भमंतो पेक्खिज्जमात्र सोदंडो पेक्खगाणं नयणाणं भ्रमणं विहे । जइ अमुणो हत्थाओ एसो दंडो डिस्स तथा उप्पडतो एसो कंसपत्तमिव आइचचं फोडिस्सर, भारुंडपक्खिणो अंडगं पिव चंदमंडल चुण्णिस्सर, आमलगतरुणो फलाई पिव तारागणे मंसिस्सर, निड्डाई पिव वैमाणियविमाणाई पाडिस्सर, वम्मीअन्व पव्वयसिंगाई दलिस्सा, तिणर्बुदं पिव महातरुनिउजाई पिसिsिs, अपक्क - महिया-गोलगं पित्र मेइणि भिंदिस्सर तिसचक्कवर्हि सिरम्मि
हिं अमरेहिं च पेक्खिज्जमाणो बाहुबली भूवई तेण दंडेण निes | महंतेण तेण दंडाभिघारण चक्कवट्टी मोग्गराहयखीलव्च आकंठं उब्वीए
१ वज्रोपलः - वज्रमणिः । २ पक्षिगृहाणि । ३ कीलकवत् ।
For Private And Personal
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए पविसेइ, तइया विसण्णा चक्किसेवगा 'अम्ह सामिणो दिणं विवरं अम्हाणं देसु' त्ति पत्थमाणा इव मेइणोए पडंति । राहुगसिए आइच्चे इत्र भूमिमग्गे चक्कवटिम्मि भूमीए नराणं गयणम्मि य देवाणं महंतो कोलाहलो होत्था । निमीलियनेत्तो साममुहो छक्खंडभरहेसरो महीमज्झम्मि लज्जाए इव खणमेगं अवचिढ़ेइ, अह एगस्स खणस्स अंते तेएण अइभासुरो निसाइ अंते दिणगरो इव मेइणीमज्झाओ निग्गच्छेइ, निम्गच्छिऊण अह सो एवं चिंतेइ-निहिलेसुं जुद्देसुं जूएसु अधयकारगो विव अहं अमुणा विजिओ, गावीए भुत्तं दुव्वातिणादियं गोदोहगस्स इव मए साहियं भरहं किं इमस्स उवओगाय सिया, एगम्मि भरहक्खित्तम्मि जुगवं उभे चक्कवट्टिणो कोसम्मि दुवे असिणो विव न दिट्ठा न य सुणिआ, देवेहिं इंदो पत्थिवेहि च चक्कवट्टी विजिणिज्जइ इमं अणायण्णियपुव्वं खर--विसाणव्व सिया, अमुणा विजिओ किं अहं चक्कवट्टी न भवामि ! मए वि अविजिणिओ वीसाऽजयणिज्जो इमो तम्हा किं चक्कवट्टी! एवं चिंतमाणस्स तस्स भरहस्स करम्मि चिंतामणिविडंबगेहिं जक्खराएहिं समाणेऊण चक्कं समप्पियं । तस्स पच्चयाओ चक्कवट्टी अहं ति माणी सो भरहो चक्क घाउलावट्टो अंभोयरय मंडलं पिच गयणम्मि भमाडेइ, तइया आगासम्मि अकालम्मि पलय-कालानलो इव अवरो वडवानलो विव वइरानलो ब अकम्हा उच्चएहि समुप्पUणुक्कापुंजो विव भसमाणं रबिविम्बं पिव विज्जुगोलगो विव जालानालकरालं भमंतं तं चक्कं लक्खिज्जइ । चक्कट्टिणा पहारटुं भमिज्जमाणं तं चक्कं दण मणंसी बाहुबली मगंसि वियारेइ, अस्स ताय-पुत्ताभिमाणितणं घिरत्थु, मए दंडाउहम्मि समाणमि जं भरहेसरस्स चक्कगहणं तओ य तस्स खत्तवयं धिद्धी, अहो ! बालगस्स उत्तरिज्जवत्थगहणसरिसं देवाणं समक्खं इमस्स उत्तमजुद्धपइणं धिरत्यु, रुटो भरहो तवंसी तेउलेसं पिव चक्कं पयंसंतो जह विस्तं वीहावित्था तह मंपि बीहाविउ इच्छेइ, जह एसो नियबाहुदंडाणं विक्कम जाणित्या तह चक्कस्स वि अस्स विक्कम जाणेउ एवं चिंतमाणस्स बाहुबलसालिणो बाहुबलिस्स उवरिं सव्ववलेण भरहो चक्कं विमुंचेइ । समागच्छंत चक्कं दहणं बाहुबली चिंतेइ-इमं चक्कं जिण्णभायणं पिव दंडेण किं सिग्धं दले मि ! 'गेंदुअव्व हेलाए आहणिऊण किंवा पच्छा खेवेमि ! अदुव कमल-पत्तव्य लीलाए गयणम्मि किं उल्लालेमि ! जइ वा सिसुनालं इव मेइणीमज्झम्मि किं नसेमि ! अहव चवल-चडग-पोयं पिव किं हत्थेण गिहामि, अदुवा अवज्झावराहि- १ अनाकणितपूर्वम् । २ वातसमूहावर्तः । ३ समुत्पन्नोल्कापुञ्ज इव । १ मनस्वी । ५ प्रदर्शयन् । ६ कन्दुकवत् । ७ न्यस्यामि ।
For Private And Personal
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८९
बाहुबलि दिखा |
पुरिसं पित्र पुव्वं चिय दुराओ अवसारेमि, किं अहवा घरण धण्णकणे वित्र अस्स चकस्स हाय सहजक्खे दंडेण सिग्यं दलेमि किं !, अहवा अमुणो हि पच्छा सव्वं इमं विव्वं, पढमं ताव इमस्स परकमावहिं जाणामि एवं चिंतमाणस्स बाहुबलिणो समीत्रम्मि तं चकं उवेच्च सीसो गुरुणो वित्र पयक्खिणं कुणेइ । जओ चक्किस्स चक्क सामण्णओ नियगोत्तमुपणे पुरिसे न सक्कर । तया विसेसेण तारिसचरिमदेहे नरे कहं सवज्जा ? । तओ पुणो वि तं चक्क पक्खी नीडुं पिव तुरंगमो आससालं व चक्कत्रfert हृत्थं आगच्छ । विसहरस्स विसं पिव चक्कवट्टिगो मारणकम्मम्मि अमोहं सत्थRoari इमं चेव अओ परं न अगं, दंडाउहम्मि मह चक्कमोअणाओ अणीकारगं चक्कसहियं एवं मुट्ठिणा मुद्देमि त्ति अमरिसेण चिंतिऊण बाहुवली जमुव्व भीसणो दिढं मुट्ठि उज्जमिऊण भरहं अभिधावेर, उन्नयमोग्गरकरो करो विव कयमुहिकरो बाहुबली दुयं भरहाहीसस्स अंतियं गच्छे, किंतु महोदही मज्जायाभूमीए इव स तत्थ संचि, महासत्तiतो तत्थ चिह्नमाणो सो मगस्मि एवं चिंतेइ - अहो में घिरत्यु, जओ रज्जलुद्वेण अमुणा विव लुद्धगाओ विपाविणा मए भाउवहो समारद्धो, तत्थ सागिणी मंतव्य पढमंपि भाउ भाउ पुत्ताइणो हणिज्जंति तस्स रज्जस्स करणं को जएज्जा ? पत्ता रज्जसिरी ए वि जहिच्छं च भुत्ताए वि महरापाणकारगस्स मइराए इव पाणिणो तित्ती न जायए, आरा हिज्जमाणावि रज्जलच्छी थोवं पि छलं पावित्ता खणेण खुददेवया विव परंमुही होज्जा । अमावस्सारचिन्व भूरि-तामसगुणोवेआ रज्जलच्छी अस्थि, अण्णा ताओ तिमि कहं एवं उज्झित्था । तस्स तायस्स पुत्तेण संमाणेण वि मए एसा रज्जलच्छी चिरेण दुरायारत्तणेण विष्णाया, अण्णो हि कहं अमुं जाणिस्स 2, सव्वहा इयं यत्ति मणम्मि निण्णेऊण महामणा बाहुवली चक्कव िए - खमानाह ! भायर ! रज्जमे कवि सत्तूवित्रजं मए तुमं एवं खेइओ सि, तं खमसु, इमम्मि महाभवहूदम्मि तंतुपाससरिसेहिं भाउ - पुत्त - कलत्तेहिं रज्जेण य मम अलाहि, संपइ एसो अहं तिजगसामिण विसायदाणिक्क सत्तागारस्स तायस्स पहम्मि पहिओ होस्सामि त्ति वोत्तूण महासत्तसाली साहसियपाणीणं अग्गणी सो तेणच्चिय मुट्टिणा सिरस्स केसे तिमिव लंचेई । तइया 'साहु- साहु' चि सादे निगयंता अमरा बाहुबलिको अवरिं पुष्पबुद्धि विहेरे । पडिवण्ण - महव्वओ सो बाहुवली एवं चिंतेइ - 'संपइ अहं किं तायपायपडमाणं समीवम्मि गच्छामि ! अहवा नो गच्छिस्सं, जओ पुत्रपडिवण्ण महव्वयाणं नाणसालीणं कणिट्ठाणं पि भाऊणं मज्झम्मि मम लहुत्तगं होस्सर, तओ इहेव
H
१ यतेत । २ सताऽपि । ३ सत्रागारस्य ।
For Private And Personal
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८२
सिरिअसहनाहचरिए
झाणानलेण घाइकम्माई डहिऊण संपत्तकेवलनाणो सामिपरिसाए गमिस्सामि' एवं मसि चिंतमाणो बाहुबली पलंबियबाहू रयणपडिमव्व काउसग्गेण तत्थच्चिय चिट्ठे | भरहो तं तारिसं ददरण अध्पणो य कुक्रम्मं वियारिऊण नमिरग्गीवो पुढवि पवेहुं इच्छतो विव होत्था, ईसि उण्हेहिं नयणमूर्हि कोवसेसं चयंतो इव भरहो सख संतरसमुर्ति पित्र बाहुबलिभायरं नमसे, तस्स अहिगुवासणेच्छा पणमंतो भरहो हाऽऽयंसेसु संकंती नाणारूत्रधरो संजाओ, अह भरहनरिंदो बाहुबलिणो गुणत्थु - इपुव्वयं नियावराह - रोगोसहिसरिस - स-निंदं एवं कुणे - 'तुमं घण्णो सि जेण मज्झाणुकंपाए रज्जं चत्त, अहं तु पावो उम्मत्तो अम्हि जेण असंतुट्ठो तुमं उदवित्था | जे ससतिं न जाणेइरे, जे य अनीइं कुणेइरे, जे य लोहेण जिणिज्जंति ताणं धुरंधरो हैं होमि । भवतरुणो वीयं रज्जं ति जे न जाणंति ते अमा, तेर्द्दितो वि अहं अहमयमो, जओ जागमाणो वि अहं न जहामि । तुमं चिय तायस्स पुत्तो, जो तुमं तायपहं अणुगच्छित्था, जइ अहं पि भवारिसो भवाभि तया तस्स पुतो होज्जा' एवं पच्छाता जलेहिं विसायकं उम्मूलित्ता बाहुबलिस्स पुत्तं सोमजसं तस्स रज्जम्मि निवेसे । तओ पभिई ताणं ताणं पुरिसरयणाणं अवयं उपपत्तिकारणं साहा-सय- समाउलो सोमवंसो समुप्पण्णो । तओ सयलपरिवारसहिओ भरहो बाहुवलं पणमित्ता सग्ग-रज्जसिरि-सरिसिं अउज्झापुरिं गच्छे | भयवं बाहुबली मुणी त्रिभूमीओ समुज्भूओ इव गयणाओ ओइण्णो इव तत्थ एगो संचिट्ठइ, झाणिक्कमग्गो नासिगंत वीसंतनयणजुगो निक्कंपो सो मुणी दिसिसाहणसंकू इव सोहर, सो arraव्य देहेण वन्हिकणे इव उण्हे वालुयाकणे विकिरंतं गिम्हवाय - समूह सह, सो सुहज्ज्ञाणसुहामग्गो मुद्धम्मि वि संठियं अग्निकुंडं पित्र गिम्ह- मज्झहदिणयरं च न जाणे, स मत्थयाओ पायवज्जेत जाव गिम्दतावाओ रय - 1-पंकीभूयसेय - जलेर्हि पंकनिगाओ कोलो इव विभाइ, एसो पाउसम्म महाझंझावायानिल - घुण्णियपायवेहिं धाराssसारेहिं गिरी विव मणयं न भिंदिज्जिइ एस विज्जुपाएस निग्घाय- कंपिय- गिरिसिहरे विन काउस्सग्गाओ नावि झाणाओ चलेइ, तस्स चरणजुगं द्विवतवारि - समुप्पण्ण सेवालेर्हि निज्जणगामवौवीसोवाणं व लिपिज्जइ, हेमंतम्मि हिमरूवजायहत्थिमेत्तजलसरियाए वि कम्प्रिघण - डहणुज्जुत्तज्झाणग्गिणा सो मुहं चिट्ठे, हिमद्धतरू 'हेमंतराई कुन्दपुप्फन्त्र बाहुबलिणो धम्मज्झाणं विसेसेण वड्ढई, रणमहिसा महत रुक्खंधे विव सिंगघायपुव्वयं तम्मि खंधकडूयणं विदेइरे, गंडयपसवो १ नखादर्शेषु । २ शूकरः । ३ प्रकम्पित । ४ वेगवधारावृष्टिभिः । ५ बापीसोपानवत् । ६ हेमतरात्रिषु । ७ गण्डकः =गेंढो ।
For Private And Personal
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शाणिककमग्गस्स बाहुबलिस्स सरुवं ।
૨૧
रतीए गिरितडं पिव देहेण तस्स देहं अव भित्ता निासु अणुभवेइरे, करिणो सल्लइतरुपल्लवभमेण तस्स पाणि- पाए मुहुं करिसंता करिसिउं असक्का "वेलक्खं पत्ता गच्छति, चमरीगावीओ वीसासमावण्णाओ उड्ढमुडीओ करपत्तव्व कंटकसरिसकरालजीहाहिं तं लिति, उच्चएहि पसरतीहि सयसाहाहिं लयाहिं चम्म - रज्जूर्हि "गो वित्र सो सव्वओ वेढिज्जइ, पुञ्चसिणेहवसागयसर पुण्ण तोणीरसरिच्छा सेर - थंबा तं निरंतरं परिओ परोहंति, पाउसक-निमग्गेसुं तस्ससुं पाए अणप्पाओ चलंत - सैयपइगब्भियदब्भसईओ उगच्छेति वेल्लि - संकुले तस्स देहम्मि परुपराविरोहेण सेण - चडगाइपक्खिणो निड्डाई कुणेइरे, तस्स वल्ली - वित्थार - गहणे सरीरे सहस्ससो महोरगा अरण्ण - मोर-सदेण तसिया समाणा समारोहंति, देहं अहिरूदेि पलंबमाणेहिं तेहिं भुजंगमेहिं बाहुवली बाहुसहस्सं घरंतो वित्र विराएइ, स चरणेसुं पायसमीव- थिअम्मी अविणिग्गएहिं महोरगेहिं पायकडगेहिं पिव वेढिज्जइ, इत्थं शापेण संठियस्स तस्स बाहुदलिणो आहारं विणा विहरंतस्स वसहसामिणो इव एगो वरिस गओ | पुणे उ संवच्छरे बीसवच्छलो भयवं वसहसामी वंभी-सुंद
ओ आहविऊण आदिसेइ - एहि सो बाहुबली खीण - पउरकम्मो सुक्कचउदसीरत्ती aa पाएणं तमरहिओ जाओ, केवलं सो मोहणीयकम्मंस- माणाओ केवलनाणं न पावे, जओ खंडपणावि तिरोहिओ अत्थो न हि दीसर, तुम्हाणं वयणेण सो माणं चइस्सइ | तुम्हा अज्ज तम्हे तत्थ गच्छेह, तस्स उवदेसदाणहं खलु अहुणा समओ वट्ट, तओ बंभी सुंदरीओ पहुणो आणं सीसेण घेत्तूणं चलणारं च वंदिऊण बाहुबलि पर गच्छेइरे । पहूचा वि तस्स माणं संवच्छरं जाव उविक्खित्था, जओ अमूढलक्खा अरिहंता समए उवदेसगा हवेइरे । ताओ अज्जाओ तत्थ देसे गयाओ, किंतु यच्छण्णरयणं पित्र वल्लीतिरोहिअं तं मुणि न पासिंति, अह मुहुं अण्णेसंतीहिं तर्हि हत्थओ तरुमरिसो सो कहंचि उवलक्खिओ, निउणभावेण तं उवलक्खिऊर्ण पयाहिणतिगं काऊण ताओ महामुणि बाहुबलि वंदिऊण एवं वयंति - जेइज्ज ! ताओ भवं तुमं इमं आणवेइ 'गय - संधाहिरूढाणं केवलं न उप्पज्जेज्ज' ति वोत्तूण ताओ भगवईओ जहागयाओ तह पडिगयाओ । सो वि महप्पा अणेण वयणेण बिम्हयमावण्णो एवं चिंतेइ - चत्तसावज्जजोगस्स तरुणो वित्र काउस्सग्गे संठियस्स मम एयम्मि रणभिम गयारोहणं कत्थ ? इमीओ भगवंतस्स सीसाओ कत्थइ मुसं न
१ अवष्टभ्य - अवलम्ब्य । २ वैलक्ष्यम् लज्जाम् । ३ मृदङ्गः । ४ तूणीरम् वाणनुं भायुं । ५ शरस्तम्बा:मुजणगुच्छाः । ६ शतपदीगर्भितदर्भसूच्यः । ७ इदानीम् । ८ रजश्छन्न ।९ अन्विष्यन्तीभ्याम् ।
For Private And Personal
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहयरिए वयंति, अहो ! तं किं एयं ?, हुं चिरेण हि मए जाणिभं को हि वयगरिहाणं कणिहाणं बंधूणं नमुक्कारं कुणेऊन ति माणो चेव गेओ, तं माणगयं निम्भरं आरूढो म्हि तेण तिजगगुरुणो तस्स सामिणो चिरं सेवाकारगस्स वि मम जलंमि 'कुलीरस्स तरणं पित्र विवेगो न होत्था, जं पुवं पडिवण्णबएसु महप्पेसु नियभाऊसुं एए कणि त्ति चितिऊण मम तेसुं वंदणेच्छा न होत्था, इयाणि पि गंतूण ते महामुणिणो वंदिस्सं ति वियारिऊण स महसत्तो पायं उक्खेवइ, तइया तम्मि चिय पयम्मि लया-' वल्लिब्ब सव्वओ घाइकम्मेसुं तुटिएमुं तस्स केवलनाणं उप्पज्जेइं, अह सो उप्पण्णकेवलणाण दसणो सोम्मदसणो ससी रविणो इस सामिणो अंतिगं गच्छेइ, तत्थ तित्थयरस्स पयक्खिणं काऊण तित्थं च नमंसिऊग जगवंदणिज्जो पुण्णपदण्गो अह सो बाहुबली महामुगी केवलिपरिसाए उपविसेइ
पयक्खिणं तित्थवई विहाय, तित्थं नमित्ता य तिलोगज्जो । महामुणी केवलिणो सहाए तिण्णपणो अह सो निसण्णो ॥१॥ नरवइबाहुबलिस्स वि संगामो संजमो य झाणं च ।
निक्कंपभावजुत्तं केवलनाणं च पंचमए ॥२॥ इअ सिरितवागच्छाहिवइ-सिरिकयवप्पमुहाणेगतित्थोद्धारग सासणयहावग--आबालबंभयारिसूरीसरसेहरायरिय-विजयनेमिसूरीसरपट्टालंकार-समयण्णु-संतमुत्ति-बच्छल्लवारिहि
आइरिय-विजयविण्णाणसूरीसरपट्टधर--सिद्धतमहोदहि-पाइअभासाविसारय-विजयकत्थूरसूरिविरइए महापुरिसचरिए पढमवग्गम्मि बाहुबलिसंगाम-पव्वजाकेवलणाणवण्णणरूवो पंचमो
उद्देसो सम्मत्तो। १ गजः । २ कर्कटस्य-करचलो ।
-**
For Private And Personal
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
छटो उद्देसो इओ य सामिणो सीसो नियनामं पिव इक्कारसंगाणं भणिरो समणगुणेहि सहिओ निसग्गओ सुउमालो भरहपुत्तो मरीई जूहवइणा कलहो विव सामिणा सह विहरमाणो अण्णया गिम्हमज्झण्हसमए भीसण-रवि-किरणुक्करहिं सुवण्णयारेहिं पिव अभिओ झामिएमु मग्गपंससु, अदंसणिज्जाहिं वण्हिजालाहिं पिव सव्वओ उण्डाहिं महावायरासीर्हि खिलीभूएसुं मग्गेमुं आपाय-मत्थय-उन्भूय-'सेय-धाराभरिए अग्गितत्तईसि-अल्लिंधणसरिसे नियदेहे, जलसंसित्त-मुक्क-चम्मगंधव्व पस्से य-किलिण्ण-वत्थ -देह-मलगंधे य दृसहे निग्गए, पाएसुं डज्झभाणो तिण्हाए अक्कतो अवतवियपहम्मि नउलो विव पीडं सहमाणो मणसा एवं चिंतेइमरीइणो वेसपरिवट्टणं ।
केवलदसण-नाण-रवि-मयंक-मेरु-गिरि-सरिसस्स जगगुरुणो रिसहसामिणो ताव अहं पोत्तो म्हि अखंड छक्खंड-महीमंडल-महिंदस्स विवेगनिहिणो भरहेस. रस्स पुत्तो म्हि, चउव्विहसंघस्स समक्खं पहुणो य अंतियम्मि पंचमहन्वय-उच्चारपुव्वयं पवज्जं गिहित्या, एवं समाणे इमाओ थाणाओ लज्जाए अवरुद्धस्स मज्झ समरंगणाओ वीरस्सेव गेहे गंतुं न जुज्जइ, महागिरि पिव दुव्वहं समरगुणभारं मुहुत्तंपि वोढं संपयं न सक्को म्हि, अओ इओ गिहगमणे कुलमालिण्णं इओ य वयं दुक्कर, ता इओ नई इओ संबलो हा ! संकडम्मि पडिओ म्हि । अदुवा आ जाणियं, इह विसमे वि संजममग्गे पव्वए दंडगपहो विव अयं खलु सुसमो मग्गो सिया-एए समणा हि मण-वयण-कायदंडेहितो विरया, अहं तु तेहिं विजिओ म्हि त्ति तिदंडिओ भविस्सामि । अमुणो साहवो सिर-केसढुंचणि-दिय-निग्गई हिं मुंडा हवन्ति, अहं पुणो खुरमुंड-सिहाधरो होहिस्सं । एए साहुणो थूल-सुहुम-पाणिवहाईहितो विरया संति, मम उ थूलपाणाइवायाइविरई हवेउ । एए हि अकिंचणा, मम सुवण्णमुद्दाई किंचण अत्थु, इमे उवाणहारहिया, अहं तु उवाणहाओ परिहिस्सामि । एए अट्ठारससीलंग-सहस्सेण अइसुगंधिणो, अहं तु सीलेण दुग्गंधो तेण चंदणाइयं गिहिस्सं ।
१ ज्वलितेषु । २ स्वेद । ३ अग्नितप्त-ईषदान्धनसदृशे । ५ अवतप्तपथे । ५ पौत्रोऽस्मि । ६ शार्दूलो-व्याघ्रः । ७ उपानद्रहिताः ।
२४
For Private And Personal
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૩૮૬
सिरिउसहनाहचरिप
इमे साहवो ववगयमोहा संति, अहं तु मोहच्छष्णो म्हि तओ तस्स चिण्हरुवच्छतयं मत्थयस्सोवरिं धरिस्सं । सेयवत्थधरा एए, अहं तु कसायकलुसिओ अओ एयस्स सुमरणत्थं कासायवसणारं हं परिहिस्सं । अमुणो साहवो पावभीरवो बहुजीवं जलारंभं चएइरे, मम उ मिरण पाणिरण सिणाणं पाणं च अत्थु एवं मरिई स - बुद्धीए अपणो लिंगं कपिऊण तारिसवेसधरो सामिणा सह विहरे, जहा वेसरो न आसो न य खरो किंतु उभयसरूवो तह मरिई न संजओ न य गिहत्थो नववेसधरो होत्था । मराले वायi fue महरिसीसुं भिण्णजाइमंत तं निरिक्खिऊणं भूइट्ठो जणो कोउगेण धम्मं पुच्छे । सो मूलुत्तरगुणसंजु साहुधम्मं उवादिसे । सयं च अणायारे किं पचसि ? ति पुट्ठो स अप्पणो असत्तिं निवेएइ, समागयभव्वजीवे पडिबोहिऊण पव्वज्जागरणाभिलासिणो समाणे ते भविए मरिई सामिपायाणं समीचम्मि des | निकारणोवयारिकबंधू य रिसहसामी पडिवुज्झिऊण समागयागं ताणं सयं दिक्खं देइ । मरी सरीरे पीडा, कविलरायपुत्तस्सागमणं च ।
अण्णा पहुणा समं एवं विहरंतस्स भरोइणो सरीरे कट्टम्मि घुणो इव 'उल्लणो रोगी समुप्पण्णो, तझ्या पालंभवानरो विव वयभट्ठो वाहिरकओ मरीई नियकुंदसंजएहिं नेत्र परिपालिज्जइ, असंजायपेडियारो मरीई वारिणा सूत्रराइणा आरक्खगafa sagast faव अहिंगं वाहिज्जइ, घोरे महारणे असहेज्जो वित्र रोगम्मि Praise मरीई निययियम्मि एवं चिंतेइ - अहो ! मम इहच्चिय भवे असुहं कम्मं उइष्णं, जं अप्पणो वि साहवो एए अण्णं पिव में उविक्खेइरे, अहवा उलूगम्मि अणालोयकारिणो दिवागरस्सेव ममंसि अपडियारिणो कास वि साहुणो दोसो न सिया, ते हि सावज्जरिया साहको सावजनिरयस्त मज्झ मिलिच्छस्स महाकुला वित्र वेयाबच्चे कहं कुज्जा मज्झ वि तेहिं वेयावडियं करावि नहि जुत्तं जं हि साहूणं पाओ वेयावच्चकरावणं तं वयमंसोत्थपावस्स वुढडीए सिया, तम्हा अप्पणी पंडि या मयेव संदधस्मतं कंपि गवेसेमि, जओ मिगेहिं सह मिगा जुज्जंति एवं चिंतमाणो मरीई काले कपि नीरोगो जाओ, काले हि ऊसरभूमी वि अणूसर
पावे ।
अण्णा पहुणो पाप माणं अंतियम्नि दूरभविओ नामेणं कविलो शयपुत्तो समागच्छे, तेग कविलेण विस्सोवयारकरण- पाउसिय-जलहरसरिसव सहसामिणो
१ उल्बणः = उत्कटः । २ प्रलम्बः आधारः । ३ प्रतिचार:- रोगिसेवा ४ शूकरादिना । ५ असहायः । ६ अनालोककारिणः- अप्रकाशकारिणः 1७ प्रतिचारार्थम् - सेवार्थम् । ८ प्रावृषिक वर्षासम्बन्धि ।
For Private And Personal
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहसामिणो अइसया । धम्मो मुणिो, जिणिदकहिओ सो धम्मो कविलस्स चक्कवायस्स जोण्डा इव, उलूगस्स 'दिवामुहं पिच पहीणभागधेयस्स रोगिणो 'भेसयं पिव, वायरोगिणो सीयलं पिच, छागस्स घणागमो विव न रुइओ । तो सो कविलो धम्मंतरं सुणिउं अहिलासी इओ तो दिढि खिवंतो सामिसीसेहितो विलक्खणं मरीई पेक्खेइ, सो धम्मतरगहणिच्छाए सामिसगासाओ कइगवालगो धणइढावणाओ दलिदहट्ट पिव मरीई उवागच्छेइ, तेण कविलेण धम्म पुटो मरोई वएइ-इह धम्मो नत्थि, जइ तुमं धम्मत्थी तया सामिणो समीवं गच्छाहि । सो भुज्नो उसहसामिपायसमीवं गच्छेइ, पुणो तत्थ तहेव तं धम्म सुणेई। तह वि नियकम्मदूसियस्स अस्स पहुभासियधम्मो न हि रोएइ, वरागस्स चायगस्स संपुण्णसरेणावि किं !, भुजो सो मरीइणो समीवं आगंतण इअ वएइतुम्ह समीचम्मि जारिसो वि तारिसो वि धम्मो किं न अस्थि !, धम्मरहियं वयं किं होज्जा ! । एवं सोच्चा मरीई चिंतेइ-को वि अयं ममाणुख्यो, अहो दइव्वेण सरिसाणं अयं जोगो चिरेण जाओ, सोज्जरहिस्स मज्झ सहिज्जो अत्यु, इ. विचिंतिऊण सो एवं वएइ-'नत्य वि धम्मो अत्वि, एत्व वि यमो अलि, अणेण एक्केण दुब्भासियवयणेणावि मरीई अप्पणो कोडाकोडिसागरुखमपमा उकडं संसारं उवज्जेइ । सो कविलं दिक्खेइ स-सहायगं च कुणेई, तो य पभिई परिव्यायग-पाखंडं होत्था। उसहमामिणो अइसया। ___अह सिरि उसहसामिणो विहाराऽइसया वणिज्जंति-गामागर-पुर-दोणमुहपट्टण-मडंवाऽऽपम-खेडप्पमुहसंनिसेहिं परिघुग्ण महियलं विहरमाणो वसहनाहो पाउस-समय जलहरो विव चउसु दिसामु पणवीसाहिगनोयणसय रोगाणं खएण तावसमणेण य जणाणं अणुगिण्हमाणो, पयंग-मृसग-मुगप्पमुह-खुद्दजंतुगण-कय-उवदवाणं निवारण अगीईओ भूवालो बिव सव्वाओ पयाओ सुहावितो 'नेमित्तिआणं सासयाणं च वेराणं पसमाओ, तमहरणाओ रवी विव पाणिगणे पीणमाणो जह पुव्वं सबसोक्खकारि-ववहार-मग्गपवट्टीए आणंद वित्था, तह अहुणा सयो वि अमारिपउत्तीए पयाओ आगंदयंतो, ओसढेण अजिण्णाऽइखुहाओ विव नियपहावेण जगस्सावि अइवुट्टि-अणावुट्ठीओ अवसारितो, अंतसल्लव्य अवगच्छतम्मि सचक्क-परचक्क भयम्मि अच्चंतसंतुटुजणवएहिं किज्जमाणागममहसवो, रक्खसाओ मंतजाणगपुरिसो विव सव्व-संहारग-घोरदुभिक्खाओ जगं रक्खंतो, अओ च्चिय 'भिसं जणेहिं थुणिज्जमाणो अणंतं अंतो असंमायं केवलणाणजोई बाहिरभूयं पिव जियमायंडमंडलं भाम
१ दिवामुखम् -प्रभातम् । २ भैषज-औषधम् । ३ क्रयि कबालकः । १ सहायकरः । ५ उत्कटम्विस्तीर्णम् । ६ नैमित्तिकानाम् । • शाश्वतानां च ! ८ भृशम् ।
For Private And Personal
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૨૮૮
सिरिउसहनाहचरिए डलं धरतो, गयणम्मि पुरओ चलंतेण असाहरणतेएण धम्मचक्केण चक्केण चक्कवट्टी विव रायमाणो, पुरओ तुंगेग लहुज्झयसहस्समंडियधम्मज्झएण सव्वकम्मजयत्थंभेण विव सोहमाणो, गयणे सयं सदायमाणेण दिव्य-दुंदुहिणा निन्भरं किज्जमाणपयाणारिहकल्लाणो विव, नहत्थिएण पायपीढसहिएण फलिहरयणसीहासणेण नियजसेण इव उवसोहिओ, अमरेहि संचारिज्जमाणेसु कणयकमलेसुं रायसो विव सलीलं पायणासं कुणमाणो, भयेण रसापलं पविसिउं इच्छतेहिं पिव अहोमुहेहिं तिण्हतंडेहिं कंटगेहिं पि अगाकिलिट्ठपरिवारो, अणंगसहेज-जाय-पावस्स पायच्छित्तं काउं पिव सयलेहिं पि उऊहिं जुगवं उवासिज्जमाणो, दुराओ उच्चएहिं सण्णारहिएहिं पि नामियसिहरेहिं मग्गतरूहि अभिओ नमंसिज्जमाणो विव तालबेंटाणिलेण विव अणुऊल-मउयसीयलेण अणिलेण निरंतरं सेविज्जमाणो, सामिणो पडिऊलाणं न सुहं होज्जत्ति नाऊण विव पयाहिणं उत्तरंतेहिं पक्खोहिं लंधिज्जमाणऽग्ग-मग्गो, वेलातरंगेहिं सागरो विव गमणागमपरेहिं जहण्णओ कोडिसंखेहिं सुरासुरेहिं विरायमाणो, भत्तिप्पहाववसाओ दिवावि सप्पहेण चंदेण विव नहथिएण आयवत्तेण विराइओ, इंदुणो 'पिह-क्कएहिं किरणसव्वस्स-कोसेहिं पिव गंगातरंग-धवलेहिं चामरेहि वीइज्जमाणो, नक्खत्तेहि नक्खत्तनाहो विव तवसा दिप्यंतेहिं लक्खसंखेहिं सोमगुणजुत्त-समणोत्तमेहिं परिवरिओ, पइसिंधु पइसरं पंकयाइं ओइच्चो विव पइग्गामं पइपुरं भव्वजंतुणो पडिबोहितो वीसोवयारपवरो भयवं उसहसामी कमेण विहरंतो अण्णया अट्ठावयमहागिरिं आगच्छेइ । अहावयवण्णणं ।
अह अहावयपव्वयं वण्णेइ-सरयभवाणं मेहाणं एगर्हि कप्पियं रासि पिच, थिण्णीभूय-खीरसमुद्दवेलाकूडं पिव आहरियं, पहुजम्मणाभिसेयसमए पुरंदरविउब्धियवसहाणं एगं उत्तुंगसिंगं वसहं पित्र संठिअं, नंदीसरमहादीव-वटि-बावी-मशहिआणं दहिमुहगिरीणं मज्झाओ एगयमं एत्थ आगयं पिब, जंबूदीव-पंकयस्स उद्धरियं नालखंडं पिव, पुढवीए सेय-रयणमइयं उन्भडं मउडं पिव, निम्मलत्तणेण भासुरत्तणेण य निच्चं चेव देवबुंदेहिं जलेहिं हविजमाणं पिव, अंसुगेहिं च लुहि जमाणं पिव, निम्मलफलिहोवलतडेसुं निसण्णंगणाजणेहि पवणुच्छलियकमलरेणुणा उवलक्खणिज्जसरिआजलं, सिहरग्ग-भाग-वीसमिय-विज्जाहरललणाणं वेयड्ढ-चुल्ल-हिमवंतगिरि-विम्हारणभवंतरं, सग्ग-भूमीणं आयंसमिव, दिसाणं अणुवमं हासमिव, गह-नक्खत्त-निम्माणस्स
१ अनाक्लिष्ट' । २ कामसहायजातपापस्य । ३ ऋतुभिः । ४ तालवृन्तानिलेन । ५ पृथस्कृतैः । ६ शरसंभवानाम् । ७ वसनैश्च मुज्यमानम् । ८ विश्रान्त । ९ आदर्शमिव ।
For Private And Personal
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहसामिणो अट्ठावयगिरिम्मि समागमणं । अक्खयं मट्टियाथलमित्र, मज्झभागसमासीण-कीला-संत-कुरंगेहिं सिहरेहिं दंसिआणेगमयलंछण-विन्भमं, निज्झरपंतीहिं चत्तनिम्मलुत्तरिज्जं पिव, उदचिरमरकंतमणिकिर णेहिं उड्ढपडागं पिव, तुंग-निम्मल-सिहर-ग-संकमिएण आइच्चेण मुद्धविज्जासिद्धबल्लहाणं दिण्णुदयगिरिभमं, मऊरपत्तरइएहिं महंतेहिं आयपत्तेहिं पिव अच्चंत'ऽह-पत्तबहलेहिं तरूहि कयनिरंतरच्छायं, कोउगेण खेयरीहिं लालिज्जमाणेसुं हरिणवालेखें अओ चेव झरंतहरिणीखीरसिंचिज्जमाणलयावणं, परिहियकलीपत्तवसणसवरी-नदृ पेक्खिउं सेणीकयनयणपत्ताहिं देवंगणाहिं अहिडियं, सुरय-संत-उरगी-पीय-मंद-मंद-वणपवण, वणाणिल-नड-कीला-पणट्टियलयावणं, किण्णरीगण-रयारंभ-मंदिरीभूयकंदरं, अच्छराजणमज्जणभरेण उत्तरंगिनसरोवरजलं, कत्थ वि सारि-जूयकेलिपरेहिं कत्थइ पाणगोद्रिरएहिं कत्थ य आबद्धपणिएहिं जक्खेहिं कोलाहलीकयमज्झभागं, कत्थइ सबरनारीहिं कत्थइ किण्णरीहिं कत्थ य विज्जाहरवल्लहाहिं पारद्ध-कीला-गीयं, कत्थ वि पक्क-दक्खाफल-भक्खणुम्मत्तसुगेहिं कयारावं, कत्थ वि अंबंऽकुराऽसणोम्मत्त-कोइल-कय पंचमसरं, कत्थ य नवमुणालाऽऽसायणमत्तहंससरुद्धरं, कत्थ सरियातडुम्मय-कोचकेंकार-रवमुहरं, कत्थ वि आसण्ण-जलहर-दंसणुम्मजंत-मोर-केकारवाउलं, कत्थ य सरोवरपरिसरंत-सारस-सर-सुंदरं, कत्थ वि रत्तासोगवणेहिं कोसुंभवसणं पिव, कत्थ य ताल-तमाल-हिंतालेहि नीलंबरं पिव, कुसुमंचिय किसुयतरुहिं कत्थ वि पीयंसुगं पिव, मालइ-मल्लिका-चणेहिं कत्थ वि सेयवत्थं पिव, एरिसं तं गिरिगरिर्ट अट्ठ-जोयणुस्सएण गयणपज्जंतुण्णय अठावयगिरिं जगगुरू आरोहेइ । सो गिरी वाउ-विकीण्णेहिं तरुकुसुमेहिं निझरवारीहिं च तिजगसामिणो 'अग्धं विहेइ इव । समवसरणं
अह सामिपायपवित्तिओ सो अट्ठावयगिरी पहुजम्मणमहसवेण पवित्तीकयमेरुगिरित्तो अप्पाणं हीणं न मण्णेइ, पहरिसिय-कोइलाइ-कूइयमिसेण सो अट्ठावयाऽयलो जगणाहगुणे मुहं गायइ इव । तत्थ चउव्विह-देवा समोसरणं विरयंति
अह वाउकुमारदेवा जोयणप्पमाणखेत्तम्मि 'संमज्जणीजीविणो विव खणेण तिणकट्ठाइयं हरेइरे, मेहकुमारदेवा सज्जो अब्भाई पाणियमहिसे विव विउव्विऊण गंधजलेहिं तं पुढवि सिंचेइरे, देवा विसालाहि
१ उत्तरीयं-उपरितनवस्त्रम् । २ ऊर्ध्वगच्छत् । ३ 'आपत्र' । ४ 'कदलीपत्र-। ५ पाशफलकतपरैः । ६ पणितैः । ७ किंशुकः-पलाशवृक्षः। ८ अर्ध्यम् । ९ संमार्जनी-सावरणी इति भाषायाम् ।
For Private And Personal
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९०
सिरिउसहनाहचरिए सुवण्ण-रयणसिलाहिं आयंसतलं पित्र सनं धरणीयलं बंधेइरे । वंतरदेवा इंदधणुहखंडसोहाविडंबगाई जाणुप्पमाणाई पुप्फाई वरिसिंति, चऊसु वि दिसासु अल्लेहि तरुद ले हिं जउणानई-वीइ-सिरि-सरिस-सोहिराई तोरणा, विहेइरे । तोरणाई अभिओ थंभेखें सिंधुनई-उभयतडस्थिअ-मगर-सिरिविडंबिणीओ मगरागिईओ विरायंति, तेसु तोरणेसु चत्तारि सेयाऽऽयवत्ताई चउण्हं दिसादेवीणं रयय निम्मिया दप्पणा इव पयासिरे, तेसु पक्षणतरंगिया आगासगंगा तरलतरंगम्भमदाइणो झयपड़ा रायंति, तोरणाणं हिट्ठमि हिमि विस्सस्स इहयं मंगलं त्ति चित्तलिविविन्भमकारिणो मोत्तियसत्थिगाइणो संति । तत्थ पुढवीए रइयपीढम्मि वेमाणिया सुरा रयणागरसिरि-सव्वस्सं पिव रयणमइयं वप्पं विहेइरे, तत्थ वप्पस्सोवरि तेहिं देवेहिं माणुसोत्तरगिरिसीमम्मि चंदाइच्चमाला विव माणिक्क-कविसीसपरंपरा किज्जइ, तओ जोइसियदेवा हिमगिरिणो मंडलीकयं इक्कं सिहरं पिव कंचणनिम्मियं मज्झमं पागारं रएइरे, तत्थ वप्पम्नि दीहकालं पेक्खगजणपडिबिबिएहिं चित्तसहियाई पिच रयणमइयाई कविसीलाई कुणेइरे, भवणवइणो देवा कुंडलीभूय-सेसाऽहि-सरीर-ब्भमकारगं तइयं रुप्पमइयं वप्पं विहेइरे, तत्थ ते खीर-समुद-जल-संथिअ-गरुल-सेणि विन्भम-हेउगं कंधणमइयं कविसीसपरंपरं कुणंति । पुणो तेहिं देवेहि वप्पे वप्पे य चत्तारि गोउराई जक्खेहि विणीयानयरीपायारम्मि विव कयाई, गोउरेसुं य तेहिं पसरमाण-नियकिरणेहिं चिय सयगुणाई पिव माणिक्कतोरणाई कुणिज्जति, दारंमि दारंमि बंतरेहि चक्खु-रक्खं जप-लेहा-सरिसधव उम्मिधारिणीओ धुवघडीओ निहिज्जति, मज्झवपन्भंतरम्मि पुवुत्तरदिसाए पहुणो वीसमणत्थं गेहम्मि देशलयं पिव देवा देवच्छंद विहेइरे, वंतरदेवा समोसरणमज्झम्मि पवहणमज्झे वयं पिव तिकोसमाणं चेइयतरं विउबिरे, अह ते देवा चेइयदुमस्स हिटम्मि तं मूलाओ किरणेहि पल्ल. वियं पिच कुणमाणं स्यणमइयं पीढं विरएइरे, पुणो ते देवा तस्स पीढस्स उवरि मुहं चेइयरुखसाहापज्जतपल्ल देहिं पमज्जिज्जमाणं रयगच्छंदयं विहेइरे, तस्स मज्झम्मि पुवदिसाए वियसियपंकयकोसमझे कणियं पिव सपायपीढं रयणसीहासणं कुणेइरे, तस्स सीहासणस्स उवरि अभिभो आवट्टियं गंगानई पवाहत्तयं पिव छत्ततिगं विउविति, पुवसिद्धं पिव को वि समाहरिऊण सुरासुरेहिं समोसरणं इह ठवियं पित्र ।।
तो य जगवई पुन्वदुवारेण भवजीवाणं हिययं पिव मोक्खदुवारसमं तं समवसरणं पविसेइ, तो पहू तक्कालं कण्णाऽवयंसीभवंतसाहापज्जतपल्लवं तं असोग
१ आर्दैः । २ गोपुराणि-नगरद्वाराणि । ३ कूपकम् -कूपस्तम्भम् । ४ चैत्यतरुम् । ५ भावर्तितम् चक्राकारेण भ्रमणशीलम् ।
For Private And Personal
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पासवकयासहजिणथुई। तरं पदक्खिणेइ, अह विह 'नमो तित्थस्स' ति वयंतो पुचदिसाभिमुहो रायसो पंकयं पिव सीहासणं उवविसेइ । वतरदेवा अण्णासु वि तीसं दिसासु परमेडिणो रयणसीहासणत्थिआइं पडिरूबाई विउव्विति । तओ साहु-साहुणी-वेमाणियदेवीओ पुव्वदुवारेण पविसिऊण जिणं पयाहिणिऊण य भत्तीए जिणीसरं तित्थं च नमेइरे, तत्थ पढमपायाम्मि पुचदाहिणदिसाए धम्मुज्जाणमहातरुणो सव्वसाहवो अच्छेइ रे । ताणं च पिट्ठओ उड्ढत्थिा वेमाणियदेवीओ चिहेइरे, तासिं च पिट्ठओ तहच्चिय साहुणीओ चिट्ठन्ति । भवणवइ-जोइसिय-वंतराणं देवीओ दाहिणवारेण पविसित्ता पुवमिव कमेण नेरईदिसाए चिट्टेइरे, तह भवणेस-जोइसिय-वंतरदेवा पच्छिमदारेण पविसिऊण पुनविहिणा जिणं तित्थं च नमंसिऊण वायव्वदिसाइ कमेण उपविसंति, तइया तत्थ वासवो समोसरियं नाहं विण्णाय विमाणबुंदेहि गयणं ढक्कतो सिग्धं समागच्छेइ, समागच्छिऊण उत्तरदारेण पविसित्ता सामिणो पयाहिणतिगं काऊण नच्चा य भत्तिमंतो सक्को एवं थुणेइ---- उसहजिणस्स थुई।
"हे भय ! जोगिपुंगवेहिं सव्वप्पणा वि तुम्ह गुणा जाणिउं असक्कणिज्जा, थुणिउ जोग्गा तुव गुणा कत्थ ? निच्चपमायपरो थुणिरो अहं कत्थ ? तह वि नाह ! तुम्हकेरगुणे थुणिस्सं, दीहपहम्मि वच्चंतो खेजो हि किं केणावि निवारिज्जइ ? ।
हे पहु ! भवदुहाऽऽयव-किलेसविवसाणं देहीणं छत्तच्छाहीभूयपायच्छाय ! अम्हे ता रक्खादि । नाह ! सयं तुं यत्थो वि केवलं लोगस्स परुवयारठं बिहरसि, किं दिवागरो अप्पणो कए पयासेइ ?, मज्झण्हकालाऽऽइच्चो विव पहु ! तुमम्मि तवंतम्मि देहीणं देहच्छाया विव सवओ कम्मं संकुचेइ । जे उ तुम सव्वया पासंति ते हि तिरिअंचा वि धण्णा, भवंतदंसणरहिया सग्गनिवासिणो वि देवा न धण्णा । तिजगवइ ! जाणं हिययचेइएमुं तुमं एगो अहिदेवया सि, ते भविभा पक्किठेहितो पक्किट्ठा संति । हे नाह ! अच्चणिज्जपायाणं भगवंताणं समीवंमि एगं पत्थणं कुणेमि---गामाओ गामं पुराओ पुरं विहरंतो वि तुमं कयाई मज्म दियय मा चयाहि" ति पहुं थुणिऊण सक्को पंचंगफरिसियभूमियलो पणमिऊण पुव्वुत्तरदिसाए अच्छेइ । तह य पहुणो समायारदाणत्थं तत्थ ठविआ अट्ठावयगिरिरक्खगा पुरिसा चक्कवहिस्स 'सामी एत्य समोसरिओ' ति कर्हिति ।
१ अग्निकोणके । २ भासते-उपविशन्ति । ३ नैऋतीदिशि । " स्तोता । ५ पछगुः । ६ छत्र रछायीभूतपादच्छाय ।।
For Private And Personal
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहपरिण दाणसीलो स भरहचकवडी जिणीसरसमायारनिवेदगाणं ताणं सड्ढ-बारहसुवण्ण कोडीओ देइ, तारिसपुरिसाणं हि तं थोकं चिय । तओ सो सीहासणाओ उट्ठाय भगवओ दिसाओ अहिमुई सत्त अट्ठ पयाई गंतूण विणएण पणमेइ, पणमिऊण भुज्जो सीहासणम्मि उवविसिऊण सामिपायपासगमणत्थं पुरंदरो सुरे इव नरिंदे आहवेइ, भरहनरिंदाऽऽणाए सव्वे भूवा वेलाए उच्चएहिं समुद्दवीइपरंपरा इव सव्वओ समागया । तइया सामिसमीवगमणाय नियाहिरोहगे तुबरमाणा विव दंतिणो तारयरं गज्जंति, तुरंगमा य हेसिरे, रहिणो पाइका य पमोयपुलगंचिया गच्छति । जओ भगवओ समीवगमणम्मि रण्णो आणा सुगंधिसुवण्णसंणिहा सिया। जह महानईपूरजलाई उभयकुले न संमायंति, तह अट्ठावयाओ अउज्झानयरिं जाव थिआइंपि सेण्णाई न संमाइरे । तया गयणेवि सेयच्छत्तेहिं मऊरनिम्मियच्छत्तेहिं च मैदाइणीजउणनईणं वेणीसंगो विव होइ । ____ आसारोहसुहडकर-ग्ग-स्थिआ कुंता वि फरमाणेहिं अप्पणो किरणेहिं अवरे समु. क्खित्तकुंता इव सोहेइरे। गयारूडेहिं वीरकुंजरेहिं हरिसाओ उज्जियं गज्जतेहिं कुंजरा वि उव्वृढकुंजरा विव रेहिरे । सेण्णाई पि जगवई पणमिउं चक्कवट्टित्तो वि अईव सु. आई होत्था, जओ खग्गाओ खग्गकोसो वि अच्चंतं 'निसिओ होज्जा। दुवारपालेण विव ताणं महाकोलाहलेण सहामज्झस्थिअस्स चक्कवद्विणो सबओ मिलिआओ सेण्णाओ निवेइज्जति । अह चक्कचट्टी जह मुणीसरो रागद्दोसजएण मणसुद्धिं कुणेइ सह सिणाणेण देहसुद्धिं करेइ । तओ कयपायच्छित्तकोउअमंगलो भरहेसरो नियचरित्तं पिव उज्जलाई वत्थनेवत्थाइं परिहेइ । मुद्धम्मि सेयाऽऽयवत्तेण पासेसुं च सेयचामरेहिं विरायमाणो सो गेडपज्जत-वेइगं गच्छेइ, आइच्चो पुवायलं पिव तं वेइगं आरोहिऊण महीवई नहमज्झं पिव उँदग्गं महागयं समारोहेइ । जंतधाराजलेहिं पिव भेरी-संखपडहाइपहाणतुरियमहारवेहिं गयणाभोगं भरंतो, जलहरेहिं पिव मयजलेहि गएहिं दिसाओ निरंभंतो, सागरो तरंगेहि पिव तुरंगेहिं पुढवि ढक्कतो, जुगलनरेहिं कप्पदुमो विव हैरिस-तुराहिं संजुओ संतेउरपरिवारो सो भरहनरीसरो खणेण अहावयगिरि पावेइ।
सो गयाओ ओरुहिऊण महागिरि आरोहेइ, जह संजमेच्छु गिहत्थधम्माओ उत्तंग चारित्तं पिव । सो उत्तरदुवारेण समोसरणं पविसित्ता आणंद-कंदलुग्गम-वारिहरं पहुं पासेइ, पयाहिणतिगं च काऊण पहुणो य पायपंकयाई नमंसिऊण सिरम्मि
१ स्वरयन्त इव । २ गङ्गायमुनानद्योः । ३ उद्व्यूढकुअरा इव । ४ उत्सुकानि । ५ निशितः= तीक्ष्णः। ६ वस्ननेपथ्यानि । ७ उदगम्-मनोहरम् । ८ हर्षत्वराभ्याम् । ९ अवरुप ।
For Private And Personal
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मरइनरिदक्य- उसाहजिणीसरथुई ।
१९३
निबद्धंजली भरहो एवं थुई आरभेइ - "सामि ! मारिसेहिं तव थवणं कलसेहिं अंभो-हिणो माणसरिसं चेव, तहवि निरंकुसो हं भत्तीए तुमं थुणिस्सं, पहो ! जह दीवस्स 'संपक्काओ वट्टीओ वि दीवत्तणं पावेई तह तुमं औसिया भविणो तुमए तुल्ला हवंति मत्त - इंदिय - गइंद मैयहरणोसढं मग्गसासणं तुव सासणं विजयइ, तिहुवणेसर ! घाइकम्माई हंतृणं जं सेसकम्माई उक्खिसि तं तु तिहुवणाणुग्गहणहँ
मि, वि ! तुम्ह चलणलग्गा भविणो गरुलपक्खमज्झगया जणा समुहं पिव भवसमुदं लंघेरे, अणतकल्लाण ु मोल्लासणदोहलं जग महा- मोहनिद्दा- पंच्चूस - सरिसं तुम्ह दंसणं जय, तुम्ह पाय-पंकय-फरिसाओ पाणीणं कम्माई दौरिज्जंति, जओ चंदमय करणेहिं पि दंतिदंता फुडन्ति हि जगनाह ! जह वारिहरस्स वुट्टी मयंकस्स य चंदिमा तह तुम्हाणं पसाओ वि सव्वेसिं साधारणो चेव, " एवं उसहणाहं थुणिऊण पण मत्ता य भरदेसरो सामाणियसुरोव्व ईदस्स पिही निसीएइ, देवाणं पिट्टओ अवरे नरा निसीएइरे, नराणं पच्छा नारीओ उट्टि एवं चिति । इत्थं पढमत्रप्प - मज्झमि चव्विहो संघो अणवज्जे सिरिजिणसासणे चउव्विहो धम्मो इव चिट्ठे, बीयपायारम्मि विरोहिणो वि मिहो सोयरा विव ससिणेहा सहरिसा तिरिआ चिट्ठति, तइयपायारम्मि समुवगया नरिंदपहाणं देणारवणुक्कष्णा गय-तुरंगाइ - वाहणपरंपरा चिठ्ठति ।
तिहुवणसामी सव्वभासाणुगामि-मेह निग्घोसगहीर - गिराए धम्मदेसणं विहेइ, तइया हरिसेण जिणदेणं सुणमाणा तिरिअ नरामरा अच्चतभारविमुक्का इव संपत्तपिया विव कयाभिसेयकलाणा व झाणद्रिय व्व अहमिंदत्तणं पत्ता इव परं बम्हपयं गया इव संजाया । देसणाज्जेते भरहनरिंदो नहियमहव्वए नियभाउणो निरिक्खिऊण जायमण संतावो मर्णसि एवं चिंतेइ एएसि बंधूणं रज्जं गिण्हमाणेण भरसयरोगिणा वित्र निरंतरं अतित्तमणे हा ! मए कार्य 2, भोगफलं इमं लच्छि अण्णेसिं पिदितो म्हि तं च दाणं मम मूहस्स मध्यम्पि यं विनफलमेव । कागो वि कागे आविऊण अण्णा दाऊण उपजीवेद, अहं तु काहिंयो विहीणो, जओ बंधुणो विणा भोगे भुंजामि | सुज्जो वि मम पुण्णोदरहिं जह पुणो इमे दिज्जमाणे भोगे मास - खवणया साहवो भिक्खं दिव गिण्हेज्जा तया वरं एवं आलोइऊण भरहो जगगुरुणोपायमूलम्मि गंतॄण रइयंजली निबंधु भोगाय विते । तया उराहणाहो
१ सम्पर्कात् । २ आश्रिताः । ३ 'भदहरणौषवम् । ४ दोहदम् । ५ प्रत्यूषसदृशम् - प्रभातसमम् । ६ दीर्यते । ७ अनवद्ये निष्पापे । ८ भस्मनि ।
२५
For Private And Personal
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए एवं वएइ-महीवइ ! सरलासय ! तुम्ह बंधवो महासत्तसालिणो पइण्णाय-महव्वया संसारासारयं नच्चा सव्वओ चत्तपुव्वभोगा एए वंतं पिव भुज्जो वि भोगे न खलु पडिगिण्हेइरे, एवं सामिणा भोगेसुं निसिद्धो भरसेसरो साणुतावेण मणेण भुज्जो चिंतेइ -जइ ताव चत्तसंगा इमे भोगे न मुंजेइरे, तह वि एए पाणधारणं आहारं तु भुंजिस्सन्ति एवं चिंतिऊण उच्चएहिं पंचहि सयडसएहिं आहारं आणाविऊण सो भरहो पुव्वं पिव बंधुणो निमंतेइ । पहू भुज्जो वि एवं वएइ-'भरहेसर ! आहरियं आहाकम्म अण्णाइं मुणीणं न हि कप्पइ' एवं निसिद्धो भरहो मुज्जो वि अकयाऽकारियाऽसणाइणा आमंतेइ, जओ अज्जवम्मि सव्वं सोहइ । धम्मचक्किणा 'राइंद ! महारिसीणं रज्जपिंडो वि न कप्पइ' एवं भुज्जो वि चकवट्टी "निराकरिओ । तइया सामिणा अहं सव्वहा पडिसिद्धो म्हि त्ति महंतेण अणुतावेण राहुणा निसागरो विव दुहिओ । तया सहस्सक्खो भरहनरिंदस्स विलक्खतणं उवलक्खित्ता पहुं पुच्छेइ--'कइविहो अवग्गहो सिया' । सामी वि वएइ-इदंचक्कि नरिंद-'गिहत्थ-साहुसंबंधिभेयाओ पंचहा ओग्गहो सिया, एएसिं उत्तरेण उत्तरेण पुच्चो पुव्वो ओग्गहो बाहिज्जइ, जो पुव्वुत्तपरुत्तविहीसुं परुत्तो विही बलवंतो सिया, तया सको वि कहेइ-देव ! जे साहवो मम उग्गहे विहरेइरे ताणं मए निओ अवग्गहो अणुण्णाओ त्ति वोत्तूणं सामिपाए वंदिऊण सके अवट्ठिए समाणे
भरहेसरो भुज्जो वि एवं चिन्तेइ एएहिं मुणीहिं जइवि मईयं असणाइयं न गहियं, तहवि अहं नियावग्गहाणुण्णाए कयत्थो होज्जा इअ हिययम्मि वियारिऊण पसण्णहियओ महीवई सको विव सामिपायाणं पुरओ नियं ओग्गहं अणुजाणेइ, तओ सो भरहो साहम्मियं वासवं पुच्छेइ-अहुणा अणेण भत्तपाणाइणा मए किं कजं ?। इमं भत्तपाणाइयं गुणुत्तराणं दायत्वं ति सक्केण भासिए समाणे स एवं झियाइ-साहुणो विणा के अण्णो गुणुतरा ?, आ ! जाणियं अहवा देसविरया खलु सावगा ममाओ गुणुत्तरा संति, ताणं मर इमं दायव्यं, एयं च कायव्वं ति निण्णेऊण चकवट्टी सकस्स भासुर। जिवंतं रूवं दट्टणं विम्हिओ समायो पुच्छेइ-देववइ ! तुम्हे देवलोगे वि किं एरिसेण रूवेण चिट्ठह ? अहवा रूवंतरेण, जओ देवा कामरूविणो संति । देवराओ बवेइ-राय ! एरिसं रूवं तत्थ अम्हाणं न सिया, जं तत्थ रूवं तं मयसेहिं दहें पि न पारिज्जइ । भरहो वएइ-सुरवइ ! अप्पणो तीए दिव्वागिईए दंसणेण चंदो चकोरं पिव मम नयणाई परिपीणाहि ।
१ सानुतापेन-सपश्चात्तापेन । २ साधुनिमित्तकृतं समानीतमन्नादि। ३ आजवे । ४ निराकृतः-निषिद्धः । ५ पूर्वोक्त-परोक्तविध्योः । ६ समानधर्मवन्तम् । ७ शक्यते ।
For Private And Personal
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहेण सावगाणं भोयणदाणं ।
१९५ तइया वासवो बवेइ- भूवई ! तुमं पुरुसोचमो सि त्ति तुम्ह पत्थणा मुहा न होज्जा तओ इक्कं अंगावयवं दंसिहिस्सामि ति उदीरिऊण सक्को उइयालंकारसालिणि जगगेहिक्कदीविगं अप्पणो अंगुलिं दंसेइ । भरहनरिंदो समुद्दो पुणिमाचंदं पिव वियसंतभासुरज्जुई तं महिंदंगुलिं दणं पमुइअचित्तो जाओ । अह वासवो भगवंतं पणमिश्र नरिंदं सम्माणिऊण तक्खणेण संझाए अब्भं पिव तिरोहिओ होत्था । अह चक्कबट्टी वि वासवो वित्र पहुं पेणिवइऊण चित्तम्मि नियकिच्चाई चितंतो विणीयानयरिं गच्छेइ, तत्थ रयणनिम्मियं सकळंगुलिं ठविऊण भरहनरिंदो अट्टाहियमहसवं कुणेइ, सज्जणाण हि भत्तीए सिणेहे वि य तुल्लं चेव कायव्वं । तओ पभिई इंदत्थंभं समुत्थंभिऊण लोगेहिं इंदमहसवो समाढनो, सो अज्जवि वट्टइ । तओ भयवं नाहिनंदणो भवियपंकयबोहगरो अट्ठावयगिरित्तो अण्णत्थ आइच्चो खेत्ताओ खेत्तरं पिव विहरेइ । भरहेण सावगाणं भोयणदाणं ।
अह भरहनरिंदो सावगे समाहविऊण इमं बवेइ-तुम्हेहिं पइदिणं मईए गेहम्मि भोत्तव्वं. किसिकम्माइयं न विहेयव्वं, किन्तु अपुव्वणाणगहणं कुणमाणेहिं सज्झाणपरेहि अणुदिणं थेयं, भोत्तूण य मज्झ अंतियगएहिं तुम्हेहिं इमं सइ पढणिज्जं जिओ भवं, वहइ भयं, तम्हा मा हगाहि मा इणाहि त्ति । ते समणोवासगा तह ति पडिवज्जिऊण भरहनरिंदस्प अगारम्मि झुंजंति, तह य तं वयणं सज्झायं पिव तप्परा पढेइरे । देवो बिव कामभोगासत्तो पमत्तो सो नरदेवो तस्सद्दसवणेण चिय एवं विचिंतेइ-केण हं जिओ म्हि ? हुँ जाणियं कसाएहि अहं विजिओ, कत्तो मम भयं अत्थि ?, तेहिंतो कसाएहितो एर, तओ पाणिणो मा हणेज्जा, एवं एए विवेगवंता सावगा निच्चमेव सुमराविति, अहो ! मम पमाइत्तगं, अहो ! मम विसयलुद्धया, अहो ! धम्मम्मि वि उदासित्तणं, अहो ! संसाररागिया, अहो ! महापुरिसोइयायार-विवरीयत्तणं, इमाइ चिंताई गंगापवाहो लवणसमुद्दे विव पमायपरम्मि तम्मि खणं धम्मज्झाणं पवढेइ, किन्तु अणाइकालमोहब्भासेण भुज्जो वि भूवो सदाइ-इंदियविसएस पसज्जइ, जओ भोगफलं कम्म अण्णहा काउं को वि न सक्को ।
___ अह अण्णया 'सूयाहिवईहिं भूवई विण्णत्तो, सावगो असावगो वा बहुलत्तणेण नो उवलक्खिज्जइ। भरहो मूअवरे आदिसइ-जं तुम्हे सड्ढा अस्थि, अओ इओ पमिइं परि
१ प्रणिपत्य । २ समुत्तभ्य-ऊर्व कृत्वा । ३ भवान् । ४ सूदाधिपतिभिः-पाचकाध्यक्षः ।
५सुदबरान् ।
For Private And Personal
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए क्खापुव्वयं भोयणं दायव्यं, एवं सोच्चा ते सू'वकारा पुच्छंति-के भवंता !, ते बवन्ति'अम्हे सावगा अस्थि,' सावगाणं कई वयाई संति ?, ताई अम्हाणं संसेह । अह ते कहिति-अम्हाणं सावगाणं ताई न होज्जा, किंतु अम्हाणं सपा वि हि पंच अणुव्बयाई सत्त सिक्खावयाई च संति, एवं परिक्खानिब्बूढा ते सूत्रकारोहिं भरहभूवइणो दंसिजंति । भरहनरिंदो तागं कागिणीरयगेण नाण-दसण-चरित्तलिंग रेहातिगं वेगच्छंपिव सुद्धिनिमित्तं विहेइ, एवं अट्ठवरिसे अहवरिसे य परिक्खं ते कुणंति, तहेव हि सावगा कागिणीरयणेण लंछिगति, काइणीरयणलंछिया ते भोगणं लहेइरे, अह ते वि उच्चएहि 'जिओ भवं, वढए भयं' इच्चाई पढ़ति, तओ ते 'माहणा' होत्था। ते य माहणा नियाई अबच्चाई साहू दिति, तागं केइ विरत्ता वयं गिण्हंति, केवि परीस हासहा सावगत्तणं उवादिति, ते वि तहेव कागिणीरयणलंछिया समाणा भुजेइरे । 'भरहनरिंदेण एएसिं भोयणं दिगं' ति लोगो वि सदाए तामं भोयणं देइ । जम्हा पूइएहिं पूइओ केण केण न पूइज्जइ । भरहचकी ताणं सज्झायनिमित्तं अरिहंतथुइ-मुणि सह-सामायारीपवित्तिए आरिए वेए विहेइ, कमेण ते उ माहणा 'ब्राह्मणा' इइ पसिद्धि पत्ता, कागिइरधणलेहाओ हु जैण्णोववीययं पत्ताओ, इयं ठिई भरहरज्जे होत्था, भरहरायस्स पुत्तो आइच्च नसो पुणो काइणीरयणाभावाओ सुवण्णजण्णोववीयाई कुणेइरे, महाजसाइणो केई नरिंदा रुपमइआई, अण्णे पट्टसुलमइआई अवरे सुत्तमइआई कुणेहरे। भरहनरिंदाओ आइच्चजसो तओ महाजसो तो कमेण अइवलो बलभद्दो बलचीरिओ किक्विीरिओ जलवीरिओ तओ अट्ठमो दंडवीरिओ राया संजाओ ति अब परिसे जाव अयं आयारो पउत्तो। एएहि नरिदेहि समंतओ भरहइदं भुत्तं, भगवओ अ मउडो सक्केण उवणीओ तेहिं सिरम्मि धारिओ, तयगंतरं सेसनरिंदेहिं तस्स महापमाणतणेण वोहुँ न पारिज्जइ, हत्यिगो हि भारो हत्थीहिं वोढुं सक्किज्जइ नावरेहिं । नवम-दसमतित्थयराणं अंतरे साहुधम्मविच्छेओ जाओ. तओवि सत्तसुं जिणाणं अंतरेसुं एवं साहुधम्मविच्छेभो समुप्पण्णो । तइआ जे अरिहंतथुइ-जइधम्म-सड्ढधम्ममइआ आरिमा वेआ ते पच्छा सुलसा-'जण्णवक्काईहिं अणारिआ कया । इओ य भर. हनरिंदो सावगदाणेहिं कामकेलीए य अवरेहि पि विणोएहिं दिवसे अइवाहितो चिटेइ । अण्णया भयवं उसहमहू महिं पाएहिं चंदो गयणं पिव पवित्तयंतो अट्ठावयमहागिरि समागच्छेइ, तत्थ सज्जो सुरगणविणिम्मियसमोसरणे जगणाहो अच्छेइ, धम्मदेसणं च विहेइ ।
१ सूपकाराः-रसवतीकाराः । २ परीक्षानियूंढ :-विहितपरीक्षाः । ३ वैकक्षमिव-उपनयनवत् । ४ आर्यान् वेदान् । ५ यज्ञोपवीतताम् । ६ याज्ञवलक्यादिभिः । ७ पादैः-चरणैः किरणैश्च ।
For Private And Personal
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणीसरकहियभावितित्थयराणं सरूवं । जिजिंदागमणसमायारो तत्थ अणिलेहिं पिव 'तुरिएहि निउत्तपुरिसेहिं समेच्च भरहेसरस्स निवेइओ, भरहनरिंदो तागं पुव्वपमाणं पारितोसियं देइ, जओ कप्पतरू दिणे दिणे दितो वि न हि झिज्जाइ । स भरहो चक्की अट्ठावयगिरिम्मि समवसरियं सामि उवेच्च पयक्खिणं किच्चा नमंसिऊण एवं थुणेइ-जगवइ ! अबुहो विहं तुव पहावाओ तुम थुणेमि, जो मयंक पासंताणं मंदा वि दिट्ठी निम्मला होइ । सामि ! मोहंधयार-निम्मग्ग-जगपयासदी ग ! तुम्ह गयणं पिव अगंतं केवलनाणं जयइ, नाह ! पमायनिहानिमग्गाणं मारिसागं पुरिसाणं वोहकज्जेण अक्को विव तुमं पुंगरुत्तं गयागयं कुणेसि, सामि ! जम्म-लक्खुवज्जियं कम्मं तुव आलोगणेण विलिज्जइ, कालेण हि 'थिण्णीभूयं पि घयं अग्गिणा दवेज्जा, एगंतसुसमाओ वि मुसमदूसमकालो वि सोहणयमो, जत्थ कप्पदुहितो वि विसिह फलदायगो तुमं समुप्पण्णो सि । समग्ग-भुवणीसर ! जह रण्णा गामेहितो भुवणेहितो निया नयरी पैगरिसिज्जइ तह तुमए इमं भुवणं भूसि, पिया माया गुरु सामी सव्वे वि जं न कुणेइरे, तं तुम इक्कोवि अणेगीभूय विव हियं विहेसि,
निसा निसागरेणेव, हंसेणेव महासरो । वयणं तिलगेणेव, सोहए भुवणं तए । ___ इअ विणयसंपण्णो भरहेसरो जहविहि भगवंतं थुणिऊण पणमिऊण य जहद्वाणं निसीएइ ।
भगवन्तं पद भरहनरवइणो पुच्छा, ।
भगवं आजोयण गामिणीए नर-तिरिअ-सुरलोग-भासासंवाइणीए गिराए वीसोवयारस्स कए देसणं विहेइ, देसणाविरईए भरहेसरो पहुं नच्चा रोमंचिअदेहो कयंजली एवं विण्णवेइ–नाह ! इह भरहभूमीए जह तुम्हे विस्सहियगरा तह अण्णे धम्मचक्कवहिणो य कई भविस्सन्ति, ताणं च नयरं गोत्तं मायापियरे नाम आउसं वण्णं माणं अंतरं दिक्खा-गइणो य मज्झ कहिज् माह ।
___ अह पहू आइक्खइ-एयम्मि भरहक्खेतम्मि अवरे तेवीसं तित्थयरा एगारह य चक्कवट्टिणो होहिरे, तत्थ वीसइम-वावीसइमतित्थयरा गोयमनोत्तसमुब्भवा अण्णे य बावीस जिणेसरा कासवगोत्तिणो जाणियचा, सव्वे जिणवरा निधाणगामिणो हुति ।
१ स्वरितैः । २ क्षीयते । ३ वारंवारम् । १ स्त्यानीभूतम्-धनीभूतम् । ५ प्रकृष्यते । । भाचण्टे ।
For Private And Personal
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए अउज्झानयरीए जियसत्तुनरिंद-विजयादेवीतणओ वावत्तरिपुब्वलक्खाउसो कणगसमज्जुई सड्ढचउधणुहमयदेहुच्चओ पुव्वंगोण-पुव्वलक्खवयपज्जाओ अजियतित्थयरो बीओ भविस्सइ, मईयनिव्वाणाऽजियजिणनिव्वाणकालाणं सागरोवमकोडीणं पण्णासं लक्खा अंतरं णायचं २। सावत्थीनयरीए जियारिनिव-सेणादेवीभवो सुवणनिहो सहिपुव्वलक्खा उसो चउघणुसउस्सओ चउपुव्वंगहीण पुव्वलक्खदिक्खापज्जाओ तइओ संभवनाहो होस्सइ, अजियजिण-संभवजिण-निव्वाणंतरं सागरुवमकोडीणं तीसलक्खाई ३, विणीयानयरीए संवरमहीवइ-सिद्धत्थादेवीनंदणो कंचणनिहो पण्णासपुब्बलक्खाऊ सड्ढवणुसयतिगसरीरो अट्ठपुव्वंगहीणपुचलक्खवयपज्जाओ चउत्थो अभिगंदणनिर्णिदो हविस्सइ, सागरोवमकोडीणं च दसलक्खाई अंतरं जाणियब्वं । तीए नयरीए मेहनरवइ-मंगलादेवीनाओ सुवण्णप्पहो बेयालीसपुव्वलक्खाउसो घणुहसयतयदेहो बारहपुव्वंगहीणपुटवलक्खवओ पंचमो सुमई अरिहंतो होही, अंतरं च सागरोवमकोडीगं नव लक्खाई ५। कोसंबीनयरीए धरनरिंद-सुसीमादेवीभवो रत्तवण्णो तीसपुव्वलक्खाउक्को सइढवणुहसयदुगदेहो सोल. सपुव्वंगण-पुब्बलक्खवओ छट्ठो पउमप्पहो तित्थयरो भविस्सइ, अंतरं च सागरोक्मकोडीणं नवइ-सहस्साई ६ वाणारसीनयरीए पइट्टनरदेवपिच्छीदेवीतणओ मुवण्णकंती वीसव्वलक्खाउगो दुसयघणुहसरीरो वीस-पुव्वंगहीण-पवलक्खवओ सत्तमो नामेण मुपासनिर्णिदो होही, सागरोवमकोडीणं नव सहस्साई च अंतरं । चंद्राणणनयरे महासेणनिव-लक्खणादेवीनंदणो दसलक्खपुबाउसो सेयवण्णो सड्ढधणुसउस्सओ चउव्वीसपुरंगहीण-पुब्बलक्खवओ अमो चंदप्पहतित्थयरो होही, अंतरं च सागरोवमकोडीगं नव सयाई ८। कागंदीपुरीए सुग्गीवनरवइ-रामादेवीभवो सेयवण्णो दुलक्खपुब्बाउसो इक्कधणुसयदेहो अट्ठावीसपुव्वंगहीण-पुबलक्खवयपज्जाओ नवमो सुविही तित्थयरो भविस्सइ, सागरोवमाणं नवई कोडीओ अंतरं ९। भदिलपुरम्मि दढरहनिव-नंदादेवीजाओ सुवण्णप्पहो पुबलक्खाऊ नवइधणुहसिओ पणवीस-पुत्रसास्सवयपज्जाओ दसमो सीयलो नाम अरिहा भविस्सइ, अंतरं पुणो सागरोवमाणं नव कोडिओ १०। सिंहपुरे विण्हुराय-विण्हुदेवोतणओ सुवण्णाहो असीइधणुण्णयदेहो चउरासीइलक्खवरिसाउसो एगवीसवरिसलक्खवयपज्जाओ एगारहो सिजंसजिणेसरो होही, छासद्विवरिसलक्खेहिं छब्बीसवरिससहस्सेहिं तह य सागरोवमसएण ॐणिया इगा सागरोवमकोडी जिणाणं अंतरं ११॥ चंपानयरीए चसुपुज्जनरवइ
१ चतुरशीतिलक्षवर्षप्रमाणाात्मकपूर्वाङ्गेन अनः । २ 'न्यून० । ३ लक्ष्मणादेवी । । 'धनुरुच्छ्रितः । ५ अनिता-न्यूना ।
For Private And Personal
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहजिणीसरकहियभावितित्थयराणं सरूवं जयादेवीजाओ बावत्तरिवरिसलक्खाउसो सत्तरिधणुहसमुण्णो रत्तवण्णो चउपण्णवरिसल पखवयपज्जाओ बारहमो वासुपुज्जतित्थयरो होही, तह सागरोत्रमाणं चउपण्णासं अंतरं १२। कंपिल्लनयरम्मि कयवम्मनिव-सामादेवीभवो सहिवरिसलक्खाउसो सठिधणुहदेहो सुवण्णनिहो पण्णरहवरिसलक्खवयपज्जाओ तेरहमो विमलजिणो भविस्सइ, वासुपुज्जनिव्वाण-विमलजिणनिव्वाणंतरे य तीसं सागरोवमा होहिरे १३॥ अउज्झापुरीए सिंहसेणनरिंद-सुजसातणओ कणगवण्णो तीसलक्खवरिसाउको पण्णासघणुहदेहो सड्ढसत्तवरिसलक्खवयपज्जाओ चउद्दसमो अणंतजिणवरो होही, विमलजिणमोक्ख-अणंतजिणमोक्खाणं अंतरं नव सागरा जाणियव्वा १४। रयणपुरम्मि भाणुभूवइ-मुव्वयादेवी नंदणो कणयाहो दसवरिसलक्खाउसो पणयालीसधणुण्णयदेहो सढलक्खदुगवरिसवयपज्ज़ो पण्णरसमो धम्मजिणीसरो होही, अणंतजिण-धम्मजिणनिव्वाणमंतरं चउसागरोवमपमाणं १५। गयपुरनयरम्मि बीससेणनिवा'ऽइरादेवीसुओ कंचणनिहो परिसलक्खाउसो चत्तालीस पणुहदेहमाणो पणवीसवरिप्तसहस्सवयपज्जाओ सोलसमो सिरिसंतिणाहो जिणवरो होही, चउभागीकयपल्लस्स भागतिगोणं सागरोवमतियं अंतरं १६॥ गयपुरनयरे सूरनरवइ-सिरिदेवीसुओ सुवण्णसरिसो पणनवइवरिससहस्साउसो पणतीसधणुहतुंगो सइढसत्तसयजुय-तेवीसवरिससहस्सवयपज्जओ सत्तरसमो कुंथुणाहो तित्थयरो होही, ताणं च अंतरं अइढपल्लुवमं १७॥ गयपुरनयरे सुदंसणनरेस-देवीनंदणो कणयनिहो चउरासीइवरिससहस्साउसो तीसधणुहुण्णअदेहो एगवीसवरिससहस्सवयपज्जाओ अहारसमो अरो नाम जिणिदो होही, वरिसकोडिसहस्सोण पल्लु वमतुरियंसो जिणंतरं १८। मिहिलानयरीए कुंभनरिंद-पहावईदेवीतणओ नीलवण्णदेहो पणवीसधणुस्सो पणपण्णवरिससहस्साउसो एगवरिससय-ऊण-पणपण्णवरिससहस्सवयपज्जाओ एगृणवीसइमो मल्लीनाहजिणेसरो भविस्सइ, जिणंतरं वरिसकोडीसहस्सपमाणं १९। रायगिहनयरम्मि सुमित्तनरवइपउमादेवीसुओ किण्हवण्णो तीसवरिससहस्साउसो वीसवणुहुस्सयदेहो सइह-सत्तवरिससहस्सवयपज्जाओ वीसइमो मुणिसुव्वयजिणिंदो होही, चउप्पण्णवरिसलक्खमाणं च जिणंतरं २०। मिहिलानयरीए विजयनिव-वापादेवीतणओ सुवण्णनिहो दसवरिससहस्साउसो पण्णरसधणुहदेहो सड्ढदुगवरिससहस्सवयपज्जाओ इक्कवीसइमो नमितित्थयरो भविस्सइ, छवरिसलक्खपमाणं मोक्खंतर २१॥ मोरिअपुरम्मि समुद्दविजयराय-सिवादेवीजाओ सामवण्णो दसधणुइतुंगो वरिससहस्साउसो सत्तवरिससयवयपज्जाओ वावीसइमो नेमिणाहो तित्थयरो
१ अचिरादेवी ।
For Private And Personal
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२००
सिरिउसहनाहपरिष होहिइ, नमि-नेमिजिणाणं निव्वाणंतरं पंच वरिसलक्खमाणं २२। वाणारसीनयरीए
आसमेणनरिंद-वामादेवीभवो नीलवणो नवहत्थपमाणंगो सयवरिसजीविओ सतरिवरिसवयपज्जाओ तेवोसइमो पासजिणिदो होडी, तेसीई सहस्साई सड्ढाई च सत्तसयाई नेमिजिण निव्वाण-पासजिणनिवागंतरं २३। खत्तियकुंडगामम्मि मिद्धत्थभूवइ-तिसलादेवीनंदणो सुवण्णनिहो सत्तहत्थकाओ बावत्तरिवरिसजीविओ यालीसवरिसवयपरियाओ चउवीसइमो सिरिमहावीरनिणीसरो भविस्सह, पासजिण-वीरजिणंतरालं च सइदं वरिससयदुगं णायव्यं ॥२४॥ चक्कवट्टियो ।
___ सव्वे चक्कवट्टिणो कासवगोत्तिणो सुवण्णवण्णा, एएसुं अट्ठ मोक्खगामिणो, दुण्णि सग्गगामिणो, दुण्णि य निरयगामिणो भविस्सन्ति । तुम मईयकाले पढमो चक्कवट्टी जाओ, तह य अजियतित्थयरकालम्मि अउज्झाए बीओ सगरचक्की होही, सो सुमित्तनिव-जसमईदेवीतणओ सड्ढधणुहचउसयदेहो बावत्तरिपुव्वलक्खाउसो भविस्सइ २।
सावत्शीनयरीए समुद्दविजयनरिंद-भद्दादेवीपुत्तो पंचवरिस रक्खाऊ सड्ढबेयालीसधणुस्सयदेहो महवा नाम तइओ चक्कवट्टी भविहिइ ३।
हत्थिणापुरनयरे आससेणनरिंद-सहदेवीभवो तिवरिसलक्खाउसो सड्ढइक्कचतालीसधणुहतुंगो चउत्थो सणंकुमारो चक्की भविस्सइ ४ । एए दुण्णि चक्कवहिणो धम्मजिण-संतिजिगाणं अंतरे तइअसग्गगामिणो भविस्संति।
संती कुंथू अरो य एए तिण्णि अरिहंता चक्कवहिणो वि होहिन्ति ५-६-७।
हत्थिणापुरनयरे कयवीरियनरवइ-तारादेवीजाओ सद्विवरिससहस्साउसो अहावीसधणुहदेहो सुभूमो अट्ठमो चक्की अरनिण-मल्लिनिणाणं अंतरे होही, एसो सत्तमं नरयं गच्छिहिइ ८॥
बाणारसीए पउनोत्तरनिव-जालादेवीभो तीसवरिससहरसाउसो वीसघणुहतुंगो पउमो नाम नवमो चक्की होही, तह य कंपिल्लनयरे महाहरिभूवइ-मेरादेवीसुओ दसवरिससहस्साउसो पण्णरसधणुहस्सिदेहो दसमो हरिसेणचक्कवट्टी होहिइ, एए दुणि चक्कवट्टिणो मुणिसुव्यय-नमिजिणंतरम्मि हविहिरे-९-१०।।
रायगिहनयरम्मि विजयमहावइ-चप्पा देवीसुओ तिवरिससहस्साउसो बारहवणुहदेहो नमिजिण नेमिजिणतरम्मि जयनामो एगारसमो चक्की भविस्सइ ११॥
१ शौर्यपुरे । २ काशीनगर्याम् ।
For Private And Personal
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वासुदेव-बलदेव-पडिवासुदेवसरूवं ।
कंपिल्लनयरे संभनरिंद-चुलणीदेवीनंदणो सत्तवरिस-सयाऊ सत्तधणुहदेहो दुवालसमो बंभदत्तो नाम चक्कवट्टी सिरिनेमिनाह-सिरिपासनाहतित्थंतरे होही, रोझाणपरो एसो सत्तमि नरयपुढविं गच्छिहिइ ।१२। वासुदेव-बलदेव-पडिवासुदेवा
तओ उसहपहू अपुढो वि वासुदेवसरुवं कहेइ-चक्कवट्टीओ अडूढविक्कमा भरहतिखंडभूमिसामिणो किण्हवण्णदेहा नव वासुदेवा हवंति, तेसु अहमो वासुदेवो कासवगोत्तो, सेसा उ गोयमगोत्ता । ताणं वासुदेवाणं सावक्का भायरा सेयवण्णा बलदेवा नव हुँति । तत्थ पोयणपुरम्मि पयावइनरिंद-मिगावईदेवीतणओ चउरासीइवरिसलक्खाउसो असीइधणुहदेहो सिज्जसजिणीसरे महिं विहरमाणे तिपुठो नाम पढमो वासुदेवो होहिइ सत्तमि च नरयपुढविं वच्चिहिइ १।।
'वारवईनयरीए बंभनरिंद-पउमादेवीनंदणो बावत्तरिवरिसलक्खाउसो सत्तरिधणुहदेहो वासुपुज्जजिणिदे भूमि विहरंते दुविट्ठो नाम बीओ वासुदेवो होहिइ, सो य अंते छडि नरयपुढविं गच्छिही २ ।
वारवईनयरीए भदराय-पुढवीदेवीसुओ सदिठवरिसलक्खाउसो धणुहसहिसमुण्णओ विमलसामिजिणसमए तइओ सयंभू नाम वासुदेवो, पुण्णाउसो सो छहिं नरयावणि गच्छिहिइ ३।
___ तीए चेव नयरीए सोमनिव-सीयादेवीजाओ तीसलक्खवरिसाउसो पण्णासधणुहुत्तुंगदेहो अणंतजिणवरे विज्जमाणे चउत्थो नामेणं पुरिसोत्तमो वासुदेवो भविस्सइ, आउससमत्तीए सो छर्हि निरयपुढवि गच्छिही ।।।
आसपुरनयरे सिवराया-'ऽमियादेवी मुओ दसलक्खवरिसाउसो पणयालीसधणु. देहो धम्मतित्थयरे वट्टमाणे पंचमो पुरिससीहो नामेण वासुदेवो होही । सो आउं परिपालिऊण छट्टि निरयभूमि गच्छिस्सइ ५।
चक्कपुरीए महासिरभूवइ-लच्छीवईसुओ पणसद्विसहस्सवरिसाउसो एगूणतीसधणुण्णयविग्गहो अरजिणमल्लिजिणंतरे छट्टो वासुदेवो पुरिसपुंडरीओ नाम होही, पुण्णाउसो छटै नरयं गच्छिहिइ ६॥
१ सापत्नाः-अपरजननीजाताः । २ त्रिपुष्ठः । ३ द्वारवती-द्वारिकानगरी । ४ द्विपुष्टः । ५ अमृतादे
वीसुतः ।
२६
For Private And Personal
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०२
सिरिउसहनाहचरिए वाणारसीनयरीए अग्गिसीहभूव-सेसवईदेवीभवो छप्पण्णसहस्सवरिसाउसो छव्वीसधणुहविग्गहो अरजिणमल्लिजिणंतरे सत्तमो दत्तनामो वासुदेवो भविस्सइ, पुण्णाऊ सो पंचमं निरयं वच्चिहिइ ७।। ___ रायगिहपुरे (अउज्झानयरीए) दसरहनरिंद-सुमित्तादेवीभवो दुवालससहस्सवरिसाउसो सोलसधणुहदेहो मुणिसुव्वयजिण-नमिजिणंतरे अट्ठमो नारायणो (लक्खमणों) नाम वासुदेवो होहिइ, सो आउसं पालिऊण तुरियं निरयपुढविं वच्चिहिइ ८॥
__ महुरापुरीए वसुदेवनिव-देवकीनंदणो इक्कवरिससहस्साउसो दसधणुहविग्गहो नेमिजिणीसरसमुवासगो नवमो किण्हो नाम वासुदेवो होही, पुण्णाउसो सो तइयं निरयपिच्छि वच्चिही ९। ___वासुदेव-बलदेवाणं पिा इको च्चिय, देहुच्चत्तणं च समाणमेव, अण्णो विसेसो इमो
तत्थ पढमो अयलनामो बलदेवो भद्दादेवीसुओ पंचासीइवरिसलक्खाउसो भवि- . स्सइ १, बीओ विजयनामो बलदेवो सुभद्दादेवीतणओ पणहत्तरिवरिसलक्खाउसो होहिइ २, तइओ नामेणं भद्दो बलदेवो सुप्पहादेवीसूण पणसहिवरिसलक्खजीविओ होही ३, चउत्थो सुप्पहो नाम बलदेवो सुदंसणादेवीजाओ पणपण्णवरिसलक्खाउसो णायबो ४, पंचमो सुदंसणो नाम बलदेवो विजयादेवीनंदणो सत्तरसवरिसलक्खजीविओ ५, छटो आणंदो नाम बलदेवो वेजयंतीदेवीनंदणो पंचासीइवरिस सहस्सनीविओ ६, सत्तमो नंदणो नाम बलदेवो जयंतीदेवीसमुन्भवो पणसट्ठीसहस्सवरिसाउसो ७, अट्ठमो पउमो (रामचंदो) नाम बलदेवो अवराइयादेवीभवो पण्णरहवरिससहस्साउको ८, नवमो रामो (बलभदो) नाम बलदेवो रोहिणीदेवीसंभवो दुवालसवरिस सयाउसो भविस्सइ ९ । एएसुं अट्ठ बलदेवा मोक्खं गच्छिहिन्ति, नवमो रामो (बलभदो) पंचमं बंभदेवलोगं गच्छिहिइ, तो चइऊण आगामिणीए उस्सप्पिणीए भरहखित्तम्मि सो किण्हतित्थम्मि सिज्झिहिइ ।
पडिवासुदेवा नव होहिरे ते इमे
आसग्गीवो १ तारगो २ मेरगो ३ महू ४ निमुंभो ५ बली ६ पल्हाओ ७ लंकेसो रावणो ८ मगहेसशे जरासंघो ९ य । एए सव्वे वासुदेवपडिमल्ला चक्कपहारिणो चक्कधरा वासुदेवहत्थगएहिं अप्परेहिं चककेहिं हणिस्समाणा निरयं गच्छिहिरे ।
For Private And Personal
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मरीइसरुवं ।
सिरि उसहजिणीसरमुहाओ भावितित्थयराइसरूवं सोच्चा भरहेसरो भवियजणगणसमाउलं तं सहं दणं पमुइयमणो पुणो पहुं पुच्छेइ-तिजगवइ ! जिणीसर ! भयवं! एगीभूयजगत्तयं पिव परिपुण्णत्तणेण संठियाए तिरिय-नरामरसंजुआए विसालाए एयाए परिसाए एत्य किं को वि जीवो अत्थि ? जो भवंतो विव तित्थं पवहिऊण इमं भरहक्खेत्तं पवित्तिस्सइ ।
उसहपहू एवं संसेइ-भरह ! जो एसो तुम्ह मरीई नाम पुत्तो आइमो परिव्वायगो अट्ट-रोद्दज्झाणहीणो सम्मत्तेण सोहिओ चउविहं च धम्मज्झाणं झायंतो रहम्मि संठिओ अस्थि, पंकेण दुऊलं पिव नीसासेण दप्पणो विव संपइ अमुस्स जीवो कम्मेण मलिणो वट्टइ, सो अग्गिपवित्तियवत्थं पिव जच्चसुवण्णं पिव मुक्कज्झाणग्गिसंजोगेण कमेण सुद्धिं पाविस्सइ, पढमो एसो इहयं चिय भरहखेत्तम्मि पोयणपुरम्मि. तिपुट्ठो नाम वासुदेवो भविस्सइ, तो कमेण एसो पच्छिममहाविदेहेसुं मूगाइ नयरीए धणंजय-धारिणीदेवीतणओ पियमित्तो चक्कवट्टी होही, तओ य चिरं संसारे संसरिऊण एत्थ भरहक्खेत्तम्मि अयं महावीरो नामेण चउव्वीसइमो तित्थयरो भविस्सइ, एवं पहुवयणं सोच्चा भरहेसरो सामिणो अणुण्णं घेत्तूर्णं भगवंतं पिव वंदिउं मरीई अभिगच्छेइ, अभिगंतूण तं नमसमाणो वएइ-जं तुम देसाराणं पढमो नामेणं तिपट्टो वासुदेवो भविस्ससि, विदेहेसु य पियमित्तो नाम चकवट्टी होहिसि, तं तुव वासुदेवत्तण चकवटित्तणं पारिव्वायगवेसं च न वंदे किंतु जी तुं चउव्वीसइमो अरिहंतो भविस्ससि, तओ तुमं वंदेमि इअ बवंतो कयंजलिपुडो तं तिक्खुत्तो पयाहिणं काऊणं वंदे। ____ अह भरहनरिंदो जगणाहं नच्चा नागराओ नागपुरि पिव अउज्झानयरिं गच्छेइ । मरीई भरहनिवगिराए अब्भहियजायपमोओ तिक्खुत्तो करप्फोडणपुव्वयं एवं वोत्तुं पक्कमेइ-जइ वासुदेवाणं अहं पढमो, विदेहेसुं च चक्कवट्टी, अंतिमो अरिहंतो भविस्सामित्ति एत्तिएण मम सव्वं पुण्णं । अरिहंताणं पढमो मम पियामहो, चक्कवट्टीणं आइमो मज्झ पिया, वासुदेवाणं च अहं पढमो, अहो मम कुलं उत्तमं, जह एगत्थ गयकुलं अण्णहि एरावणो तह एगत्थ तेलुक्कं एगर्हि मम कुलं सिया, गहाणं आइच्चो विव तारगाणं चंदो म सम्वेहिंतो कुले हिंतो मम कुलं सेहमत्थि एवं अप्पणो कुलमयं कुणं तेण मरीइणा लूयाए पुडंपिव नीयगोत्तकम्मं उवज्जियं ।
अह पुंडरीयपमुहगणहरेहिं परिवरिओ उसहपहू विहारमिसेण पुढविं पवित्तयंतो तओ चलेइ, विहरंतो जिणो किवाए पुत्तव्व कोसलदेसनरे धम्मकोसलं नयंतो, परि
१ दुकूलमिव-वस्त्रमिव । २ दशार्हाणाम्-वासुदेवानाम् । ३ लूता-करोलीभो ।
For Private And Personal
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०४
सिरिउसहनाहरिए चिए विव मगहलोगे तवपरे कुणंतो, दिवायरो पउमकोसे इत्र कासीदेसजणे विया. संतो, निसाणाहो अण्णवे विव दसण्णदेसनिवासिणो आणंदयंतो, मुच्छिए विव चेदीदेसमाणवे देसणासुहाए 'चेयंतो, वच्छयरेहिं पिव मालवदेसनिवासीहिं धम्मधुरं वाहितो, पावविवत्तिणासाओ गुज्जरनरे देवे विव कुणंतो, वेज्जो विव सोरट्ठदेसवासिणो पसस्थभावजुत्ते समायरंतो कमेण सत्तुंजयं गच्छेइ । उसहपहुणो सत्तुंजयतित्थम्मि आगमणं ।
तं च गिरिवरं वण्णेइ-कत्थइ रुप्पसिलाचएहिं वइदेसिभं वेयहढं पिव, कत्थ वि मुवण्णपाहाणोच्चएहिं आहरियं मेरुणो तडं पिव, कत्थ य रयणखाणीहिं अवरं रयणायलं पिव, कत्थ वि ओसहीहिं थाणंतर-थिअं हिमगिरि पिव, निरंतरसंसत्तजलहरेहिं परिहियचोलगं पित्र, निझरजलेहिं खंधाऽवलंविरुत्तरियं पिव, दिवहम्मि सिहरसमीवहिएण सूरेण धरियमउडं पिव, रत्तीए य मयंकेण चंदणरसतिलकचिन्हं पिव, गयणपज्जंतठिएहिं सिहरेहिं सहस्समुद्धं पिव, तुंगेहिं तालमहीरुहे हिं अणेगबाहुदंड पिव, नालिएरवणखंडेसुं उच्चएहिं पक्कपिंगलंबीसुं नियावच्चभमाओ वेगुप्पडत-पवंगमसंकुलं, उक्कण्णेहिं हरिणेहिं अंब-फला वचयपसत्त-सोरहवासिहरिणीनयणाणं आयण्णिज्जमाण-महुरगाणं, वियसिय सूइमिसेण संजायपलिएहिं पिव जरंत-केअगीरुक्खेहि भरिय-उबरियणभूमि, ठाणे ठाणे "सिरिखंडदव-पंडहिं सिंदुवारतरूहिं उच्चएहिं कय-सम्बंग-मंगलतिलगावलि पिव, साहासंठियसाहामिग-णंगूल-जडिली-कएहिं चिंचादुमेहिं पलक्ख-णग्गोह-पायवाणुकारं, अच्चब्भुय-नियवित्थार-संपयाए पमुइएहिं पिव निच्चं रोमंचियफलेहि फणसेहिं उबसोहियं, अमावस्स-राइ-तम-सरिसेहि सेलुतरूहि आहरिय-अंजणगिरिचूलाहि पिव रेडियं, सुगचंचुन्य रत्तकुसुम-समिद्धीहि 'किंसुअरुक्खेहिं कुंकुम-थासगेहिं महागयं पिव सोहमाणं, कत्थवि दक्खाभवं कत्थ वि खज्जूरभवं कत्थइ तालभवं मज्जं पिवंतेहिं सबरीजणेहि निबद्धगोडीयं, अक्खलंताऽऽइच्चकिरणवाणाणं पि अभेज्जेहिं तंबूलीवणमंडवेहि सण्णाह पिव धरतं, तत्थ महातरूणं तलम्मि अल्ल-दुव्बंकुरासायणपसण्णहरिणबुंदेहिं किज्जमाजैवग्गोलणं, चिरं सहयारफलासायणनिमग्ग-चंचुपुडेहिं जच्चवेरुलिएहिं पिव निरंतरेहिं सुगेहिं मंडियं, केयइ-चंपगाऽसोग-कलंब-बउलुब्भवेहिं पवणुदधुणिएहि परागेहिं रेयस्सल-सिलायलं, पहिय-सत्थ-अप्फालिज्जमाण-नालिएरीफलजलेण अभिओ पंकि
१ चेतयन् । २ उत्तरीयम्-उपरितनवस्त्रम् । ३ °फलगुच्छेषु । ४ सूचिमिषेण-शलिकाव्याजेन । ५ श्रीखण्डद्रववत्-चन्दनद्रववत् । ६ शाखामृग-लागूल जटिलीकृतैः । ७ चिञ्चा-अम्लिकतरुः, प्लक्षः। ८ शैलु:लेष्मनाशकतरुः । ९ किंशुकः-पलाशः । १० रोमन्धनम्-वागोलवू । ११ रजस्वल-रजोयुक्त ।
For Private And Personal
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउ सहजिणीसरस्स सत्तुंजयतित्थमि आगमणं
२०५
ली भूपन्यासण्णभूयलं, भहसालवणपभिईणं मज्झाओ एगयमेण वणेण वित्र विसालतणसालिणा तरुखंडेण मंडियं, मूलम्मि पण्णासजोयणवित्थरं, सिहरम्मि दसजोयणाssai अजय सेहं तं गिरिवरं पहू आरोहेइ |
तत्थ सेज्जो विसुरासुरविणिम्मिए समवसरणे सव्वजीवहियगरो भगवं अच्छि ऊ देणं कुणे । तया देसणं दिवस्स पहुणो गहीर गिराए गुहोत्थियपडिसदेहिं सो गिरी अणुवयंतो इव विराएइ ।
अह पढाए पोरिसीए गयाए तिजगणाहो पाउसकालम्मि गए जलहरो बुडीए sa rare विरमे । तओ ठाणाओ उट्ठाय सो देवदेवो देवविनिम्मिए बीयपायारमज्झसंठिए देवच्छंदए निसीएइ । तओ य पढमो सिरिपुंडरीअगणहरो महारायस्स युवराओच्च सामिणो पायपीटम्मि निसीएइ, निसीइत्ता सो गणहरवरो तहच्चिय संठियाए परिसाए भगवओ for धम्मदेसणं विइ, एवं सो वि गणहरो पभायम्मि समीरणो ओसाय - सुहासिंचणं पिव बीयपोरिसीए देसणं देइ । एवं उसहणाहो भवियजी बुवयार हूं धम्मदेसणं कुतो अठावयगिरिम्मि विव तत्थ कंचि कालं चिट्ठेइ । अण्णया जगगुरू अण्ण हिं विहरिउं इच्छंतो गणहर पुंडरीयं तं पुंडरीअं समादिसेइ - महामुणि ! अम्हे इओ अण्णत्थ विहरिजं गच्छिस्सामो, तुमं मुणिकोडिपरिवरिओ एत्थच्चिय गिरिम्मि चिट्ठसु, एत्थ खेत्ताणुभावेण सपरिवारस्त भवओ केवलनाणं खलु उववज्जिस्सइ । तया सो गणहरो तहत्ति सामिणो वयणं पडिवज्जिऊण पणमिऊण य कोडिमुणिगणपरिवरिओ तत्थच्चिय चिट्ठेइ । नाहिणंद जिसो उवेलो वारिही तीरगड्डेसुं रयणोहं पिव तं पुंडरीयगणहरं तत्थ मोत्तणं सपरिवारो अण्णादिं वच्चेइ । सो गणवई उदयायलतडम्मि नक्खतेहिं सद्धिं मयंको वि मुणीहिं समं तत्थ पव्वयम्मि चिट्ठे, तओ सो पुंडरीअगणहरो परमसंवेगरंगरंजिओ मुद्दामहुरगिराए समणगणं एवं भासे ।
दव्व-भाव संलेहणा पुंडरीगगणहरस्स निव्वाणं ।
जयाभिलासीणं सीमापज्जत पुढविसाहगं दुग्गं पिव खेत पहावेण सो अयं गिरिराओ सिद्धिनिबंधणं अस्थि, मुत्तीए परमसाहणंतरख्वा संलेहणा वि कायन्वा, सा उ दव्वभावभेण दुविहा होइ, तत्थ सव्वम्माय - महारोग - नियाणाणं सव्वधाऊणं सोसणरूवा दव्वसंलेहणा मया, जो य रागद्दोसमोहाणं कसायाणं भाव-रिऊणं सन्वओ छेओ सा उ भावसंलेहणा जाणियव्वा इअ वोत्तूर्णं सो पुंडरीअगणह रो समण कोडीहिं सह सव्वे सुहुमे य बायरे य अइयारे आलोएइ, अइविमुद्धिनिमित्तं
१ सद्योऽपि । २ अवश्यायसुधा० हिमामृत सेकम् । ३ उद्वेलः - उच्छलितः ।
For Private And Personal
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०६
सिरिउसहनाहचरिए च भुज्जो महव्वयारोवणं कुणेइ, वत्थस्स हि दुक्खुत्तो तिक्खुत्तो पक्खालणं अइनिम्मलकारणं सिया ।
छण्ण वि जीव-णिकायाण, जं मए किंचि 'मंगुलं रइयं । ते मे खमंतु सव्वे, एस खमावेमि भावेण ॥१॥ जे जाणमजाणं वा, रागद्दोसेहिं अहव मोहेणं । जं दुक्खविया जीवा, खमंतु ते मज्झ सव्वे वि ॥२॥ खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे ।।
मेत्ती मे सव्वभूएसु, वेरं मज्झ न केणइ ॥३॥ इअवोत्तूणं सो समत्तसमणेहिं सह निरागारं सुदुक्करं भवचरमं अणसणं पडिवज्जेइ, खवगसेटिं समारूढस्स ओयंसिणो तस्स घाइकम्माई अभिओ जिण्णरज्जुव्व तुटुंति, तइया तेसिपि कोडिंसंखाणं साहणं सज्जो घाइकम्माई तुइरे, तवो हि सन्वेसि साहारणं चेव । मासियसंलेहणापज्जते चइत्तमासस्स पुण्णिमाए पुंडरीयगणहरस्स पढमं केवलणाणं होत्या, पच्छा य ताणं महप्पाणं संजायं, तओ ते जोगिणो मुक्कझाणस्स तुरियपाए संठिआ जोगरहिआ समाणा पहीणासेसकम्मा निव्वाणपयर्वि पावेइरे। तया सग्गाओ देवा समागच्च मरुदेवीमाईए इव खणेणं भत्तीए ताणं निव्वाणगमणमहुच्छवं कुणेइरे । जह भयवं उसहसामी पढमो तित्थयरो जाओ, तह सत्तुंनयगिरी वि तइया पढमं तित्थं संजायं। जत्थ इक्को वि मुणिवरो सिझेज्ज तं पि पवित्तं तित्थं सिया, तया जत्थ तावंता महेसिणो सिझंति तत्थ तस्स पवित्तत्तणम्मि किं पुणो कहिज्जइ । ___ अह भरहेसरो नरिंदो सिरिसतुंजयगिरिम्मि रयणसिलामइयं मेरुचूलापडिफद्धिं चेइयं करावेइ, तस्स मज्झम्मि नरिंदो चित्तम्मि चेयणं पिव पुंडरीयपडिमाए सहियं उसहपहुणो पडिमं ठवेई । भयवं पि विविहदेसेसुं विहरमाणो चक्खुदाणेण अंधे विव बोहिदाणेण भव्वजीवे अणुगिण्हेइ । अह भगवओ परिवाराइसंखा--
उसहपहुणो केवलणाणाओ आरम्भ समणाणं चउरासीइसहस्साई, साहणीणं लक्खत्तयं, *सावगाणं सपण्णाससहस्सं लक्खत्तयं, तह य साविआणं चउपण्णसहस्सजुयाइं पंच लक्खाई, चउद्दसपुवघराणं चत्तारि सहस्साणि पण्णासाहिगाई च
१ अनिष्टम् ।
* कप्पसुत्ते-तिणि सयसाहस्सीओ पंचसहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था २१६ ॥ बावीससहस्सा नव सया अणुत्तरोववाइयाणं संपया हुत्था ॥२२६॥ इअ विसेसो वियाणियध्वो।
For Private And Personal
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहपहुणो निव्वाणं। सत्तसयाई होत्था, ओहिणाणिसाहूणं नव सहस्साई, केवलणाणधरसमणाणं वीसं सहस्साई, वेउब्धियलद्धिपत्ताणं महप्पाणं साहूणं छसयभहियाइं वीसं सहस्साई, तह वाईणं मणपज्जवणाणीणं च पिहं पिई स-पण्णास-छसयाहिगाणि दुवालससहस्साई आसि, तह य तिहुवणवइणो उसहपहुस्स अणुत्तरविमाणोववाइयाणं महप्पाणं बावीस सहस्साई संजायाई । उसहपहुणो निव्वाणं ।
एवं भयवं आइतित्थयरो ववहारे पयाओ विव धम्मम्मि चउविहं संघ संठवेइ । पवज्जाकालाओ पुचलक्वं खविऊण तओ भयवं अप्पणो मोक्खकालं च जाणिऊण अट्टा वयगिरि अहिगच्छेइ । कमेण विहरंतो स पहू सपरिवारो अहावयसेलं पावेइ, पाविऊण निव्वाणमंदिर-सोवाणं पिव तं गिरि समारोहेइ, तत्थ उसहपहू मुणीण दसहि सहस्सेहि सद्धिं 'चउद्दसभत्तेण तवेण पायवगमणं अणसणं पडिवज्जेइ । तइया पव्वयपालगपुरिसा तह संठियं जगगुरुं णाऊण सिग्यं गंतूण भरहचक्कवट्टिणो विष्णविति । सो भरहनरिंदो पहणो चउविहारपच्चक्खाणं निसमिऊण अंतोपविट्ठसल्लेण विव सोगेण बाहिओ, तओ महंतेण सोगानलेण सज्जो संफुडो सो भरहो 'सिमिसिमायंतो अग्गिसंफासिइतरू जलबिंदुणो विव असूणि मुंचेइ, अंतेउर-परिवारजुओ दुबारदुहपीलिओ भरहो पायचारेण अहावयगिरि पइ णिग्गच्छइ, सो पाएमु ककसे वि कक्करे न गणेइ, जं हरिसेण विव सोगेण वि वेयणा न वेइज्जइ । कक्कर-दण-पाएहितो रत्तधागओ झरंति, तेण तस्स चलण-नास-पद्धई अलत्तयरंजिया विव हवइ, आरोहण-खणेणावि गईए विग्यो मा होज्ज त्ति जाणेहिं उवगामिणो जणे नरिंदो अवगणेइ, सो सिरसंठिए वि आयवत्ते अइतविओ होऊण गच्छेइ, सुहावुट्ठीए वि चिरसंतावो कयाइ न पसमेइ । सोगविहलो सो भरहनरिंदो हत्थावलंबणपरे नियसेवगे मग्गे उच्चएहिं विलगते तरुसाहापज्जतभागे इव अवहत्थेइ, सरियाऽऽयामगामिणी नाविआ तीरतरुणो विव स अग्गेसरे वेत्तियपुरिसे वि वेगेण पच्छा कुणेइ, चित्तं पिव वेगेण गंतुं ऊसुओ सो चक्कवट्टी पए पए खलंतीओ चामरधारिणीओ वि न पइक्खेइ, वेगेण उच्छलिऊण उच्छलिऊण मुहं उरत्थलअप्फालणेहिं गलियं पि मुत्ताहारं महीवई न जाणेइ, उसहपहुम्मि गयचित्तेण पाससंठिए वि गिरिपालगे भुज्जो सामिवुत्तंतं
१ चतुर्दशभक्तेन-षडुपवासैः । २ सिमसिमेति रवं कुर्वन् । ३ भपहस्तयते-अपसारयति ।
For Private And Personal
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
~
सिरिउसहनाहचरिए पुच्छिउं वेत्तिणा आहवेइ, शाणथिओ जोगिव्व सो न किंचि पासेइ, न य कासइ वयणं सुणेइ, इक्कं चिय पहुं झियाइ, भरहेसरो वेगेण पवणो विव मग्गं लहकुणंतो खणेण अट्ठावयगिरिं पावेइ, सामण्णजणुव्य पायचारी वि परिस्सम अजाणतो भरहेसरो तओ अट्ठावयपव्वयं आरोहेइ, तत्थ य सोग-हरिस-समाउलो चक्कवट्टी पल्लंकासणसंठियं तिजगनाई पेक्खेइ, पेक्खित्ता जगवई पयाहिणं किच्चा वंदिऊण य देहेच्छाहिन्च पासथिओ चक्की समुवासेइ । पहुम्मि इत्थं थिए समाणे वि एए अम्हासु कहं अच्छेइरे इअ हेउणो विव इंदाणं आसणाई कंपेइरे । तो चउसट्ठी वि इंदा ओहिणाणेण आसणकंपस्स कारणं नच्चा दुअं जिणिंदं अब्भुवगच्छंति, ते वि पदक्खिणं काऊण जगणाहं च पणमित्ता विसण्णमणा आलिहिआ विव जिणिदस्स पुरओ चिद्वेइरे । तह इमाए ओसप्पिणीए तइयारगस्स उ एगृणणवइ-पक्खेसुं अवसिढेसुं समाणेसु माहमासस्स किण्हतेरसीतिहिम्मि पुबण्डसमए अभिइनक्खत्तम्मि चंदजोगं उवागयम्मि पल्लंकासणम्मि निसण्णो बायरकायजोगे य ठाइऊण वायरे मणवयणजोगे रुंधेइ, तो य सूहुमकायजोगेण बायरं काययोगं सुहुमे य मणवयणजोगे रुंधेइ, तओ य कमेण पह सू हुमकायजोगं निरुंधतो सूहुमकिरियापडिवाइं नाम तइयं मुक्कज्झाणं साहेइ, तो य जिणेसो पंचहस्सक्खरुच्चारमेत्तकालं समुच्छिण्णकिरियाणियहि नाम तुरियज्झाणं आरोहेइ, आरोहिऊण सव्व दुक्खपरिचत्तो केवलणाणदंसणधरो खीणकम्मो निट्ठियट्ठो अणंतवीरियसुहसमिद्धो सो उसहपहू बंधाभावेण एरंडवीयव्व सहा. वओ उड्ढगई 'रिज्जुणा पहेण लोअग्गं उवागच्छेइ । ते वि समणाणं दससहस्सा पडिवण्णाणसणा खवगसेटिं समारूढा सम्वे वि समुप्पण्णकेवला सव्वओ य मण-वयणकायजोगं निरंभिऊण खणेण सामिणो विव परमपयं आसाएन्ति ।
सामि-निव्वाण-कल्लाणाओ अदिसुहलेसाणं नारगाणं पि खणेण दुहग्गी उवसंतो, महासोगसमक्कतो चकवट्टी वि तक्खणं मुच्छिओ वज्जाहओ अयलोव्व पुढवीए पडिओ, तइया गरुए वि दुहे समागए दुह सिढिलत्तणकारणं जं रुइयं को वि तं न वेएइ, तो सक्को सयं दुक्खसिढिलत्तणहेउं तं रुइयं चक्कवट्टिस्स जाणाविउ उच्चएहिं महापोक्कारपुन्चयं कुणेइ, तह तिअसेहि पि सक्कं अणुकंदणं कुणिज्जइ, समदुक्खाणं देहीणं चेट्ठा समा हि होइ । चक्कवट्टी वि तेसिं च रोअणं सोच्चा सणं च लघृणं उच्चयसरेण बैंभंडं फोर्डितो विव कंदेइ, तया रुइएण रणो महंतो वि
१ देहच्छायेव । २ द्रुतम् । ३ ऋजुना । ४ दुःखशिथिलत्वकारणं रुदितम् । ५ ब्रह्माण्डम् ।
For Private And Personal
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स सोगो
सोगगंठी महंतेण महापवाहस्स महंतेण वेगेण पालीबंधो विव फुट्टेइ, तओ सुरासुरमणसाणं रुदिएहिं रुदिएहिं तेलुक्के वि कलुणरसो इक्कच्छत्तो विव होत्या, तओ आरम्भ लोगे विदेहीणं सोगसंभवे एसो सोग - सल्ल - विणासगो रोयणमग्गो पट्टिओ, भरहभूवई 'नेसग्गि घीरिअं चऊण दुहिओ तिरिए वि हि दुहाविंतो एवं विलवेइहा ताय ! हा जगबंधु ! हा किवारससागर ! अण्णाणिणो अम्हे इह भवारण्णे कह तवंत सि, दीवं विणा अंधयारे विव अभिलाण - केवलणाण - पयासगेण तुमए विणा एत्थ भवे कह ठाइस्सामो ?, परमेसर ! छउमत्थजणस्सेन तुह किं एयं मोणं, देसणं कुणे, अमुं जणं किं नाणुगिदेसि ! अहवा जेण भयवं ! लोयग्गं गच्छित्था तेण तुमं न भासेसि, किंतु ते वि मज्झ बंधवो दुहियं मं किं न भासेइरे, अहवा हुं णायं हि सइ सामिणो अणुगामिणो संति, मम कुलम्मि मं विणा अवरो को वि सामिस्स गो नत्थि ।
२०९
जगत्यताया ताओ, बाहुबलिपमुहा लहुबंधवो, बंभी- सुंदरीओ बहिणीओ, पुंडरीआइणो पुत्ता, सिज्जस मुहा पोता एए सव्वे अहिलकम्मसत्तणो हंतूण लोअग्गं उवगया, अहं तु पियजीविओ अज्जावि जीवामि । तझ्या सोगेण जीविय- "निव्विण्णं मरि इच्छतं पिव चक्कवहिं दट्ठूणं पागसासणो तं बोहिउं एवं पारंभेइ
भरसर ! महासत्तरेहिर ! अम्हाणं एसो सामी सयं संसारसमुदं तरित्था, अवरे विय तारिंसु, तित्थेण महाण पित्र जिदिसंठविअतित्थेण अण्णे वि संसारिणो जीवा चिरं संसारसागरं उत्तरिस्संति, सयं हि एसो कयकिच्चो भयवं अवरे वि जणे कयकिच्चे काउं पुत्रलक्खवरिसं जाव सो अवस्थिओ । निहिलं लोगं अणु गिव्हिऊण सिव-मयल मरुय-मणंत-मक्खय- मव्वावाहमपुणग्भवं सिद्धिगइनामधेयं ठाणं संपत्तं जगसामि राय ! किं नाम सोएसि । जो पेच्च महादुहाहहाणेसु जोणिलक्खेर अणेसो संचरेइ सो हि पंरा सोइज्जइ ।
नरिंद ! साहारणजणेसुं पिव संपत्तपरमपयं पहुं सोचतो किं न लज्जसि ?, सोगं कुंतस्स तुह सोयणिज्जस्स य पहुणो उभण्डं पि इमं न उइअं । जो हि एगया वि सामिणो धम्मदेसणं सुणित्था सो कया वि सोगहरिसेहिं न जिणिज्ज
For Private And Personal
१ नैसर्गिकं धैर्यम् । २ दुःखयन् । ३ त्यक्तवान् । ४ पौत्राः । ५ प्राप्त निर्वेदम् । ६ तीर्थेन - जलावतारमार्गेग । ७ शोचसि । ८ प्रेत्य-मृत्वा । ९ परासुः मृतः शोच्यते ।
२७
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१०
सिfreeहनाहचरिए
किं पुणो बहुसो देसणं सुणमाणो भवं ! । महीणाह ! महासागरस्स खोहो, मेरुगिरिणो कंपो, अवणीए उच्चणं, कुलिसस्स कुंठया, 'पेऊसस्स विरसया, ससिणो उन्हया
क्याइ नसिया, तह तुम्ह इमं परिदेवणं असंभावणीअं । नरिंद ! धीरो होसु, अप्पाण जाणेसु, जओ जगत्तय - इक्कधीरस्स तस्स पहुणो णणु तुमं तणओ सि एवं गोत्तबु - ढपुरिसेण वित्र ईदेण पबोहिओ भरहनरिंदो जलं सीयत्तणं पिव साहाविअं धीरिअं धरे ।
उसह जिणनिव्वाणमहसवो
अह सकिदो सामित सैक्कास्वक्खराहरणे सिग्घं आभिओगियदेवे आदिसेइ, तओ देवा सक्कनिद्देसेण णंदणोज्जाणाओ खणेण गोसीसचंदणकट्ठाई समाणेइरे, पुणो ते सुरा इंदादेसेण पुव्वदिसाए पहुदेहस्स निमित्तं गोसीसचंदणेहिं वह चियं समारयंति, तह य इक्खागुकुलजायाणं महरिसीणं कए दाहिणाए दिसाए तंसं चियं विहे - इरे, पुणो य देवा अण्णेसिं अणगाराणं करणं पच्छिमदिसाए चउरंसं चित्रं कुणेइरे ।
अह वासवो खीरसागराओ पुक्खलाब मेहेहिं पिव देवेहिं सिग्घं जलाई 'आणावेइ, तेण य जलेण सक्को भगवओ तणुं हवेइ, तह य गोसीसचंदणरसेहिं विलिंपे, तओ य वासवो हंस चिन्हेण देवदुसेण वत्थेण परमेसरस्स तं सरीरं ढक्के, ढक्किऊ तं परमेहिं दिव्वेहिं माणिक्कभूसणेहिं सव्वओ भूसेइ, अण्णे उ देवा अण्णेसिं णणं पितक्खणं दुव्य भत्तीए तं सव्वं ण्हवणाइयं विरे । तओ अमरा पि पि आणी एहिं तिलोईए सारभूयरयणेहिं सहस्स पुरिसवहणीआओ तिष्णि सिविगाओ कुणेइरे । तओ पुरंदरो सयं चेव सामिणो चलणे पणमिणं पहुदेहं मुद्धम्मि आरोविऊण सिविगामज्झे निक्खिवेइ, अण्णे य देवा इक्खागुर्वसजायाणं सिवपयाऽइहीणं समगाणं सराई तव य अवरए सिविआए परिक्खिवेइरे, तह य अवरे विवहा अण्णेसि अणगाराणं देहे rिee मुद्धेस आरोविऊण तइयाए सिविया निहेरे ।
अह हरी सयं तं जिदिसिविअं उद्धरेइ, अवरे य सुरा अवरेसिं मुणीणं सिवि - आओ घरेइरे । तया एगओ अच्छरासु तालरासगं दिंतीसु, अण्णओ य महुरस संगीयं कुणंतीसु, पुरओ पुरओ देवेसु सोगेण धृवधूमच्छलेण बाहं वसंतीओ इव धूवघडीओ धरतेसु, सुइ देवेसु सिविगोवरिं पुष्पदामाई खिवंतेसु, केसु इ सेसानि
१ पीयूषस्य । २ विलपनम् । ३ धैर्यम् । ४ संस्कारोपस्करानयने । ५ वृत्तां चिताम् । ६ आनाययति । ७ शिवपदातिथीनाम् । ८ बाष्पम् । ९ केषुचित् ।
For Private And Personal
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उसहजिणनिव्वाणमहसवो। मित्तं ताई चिय गिण्हतेसु, केसु इ सुरेसु देवसेहिं पुरओ तोरणाई कुणतेमु, केसु इ अमरेसु अग्गो जक्खकद्दमेहिं छंटणं दितेसु, केसु इ जंतभद्वपाहाणगोलगव्व अग्गओ 'विलुढंतेसु, मोहचुण्णाऽऽहएसु विव अण्णेसु पिट्ठओ धावतेसु, केसु इ नाह ! नाहत्ति उच्चएहिं सदं कुर्णतेसु, केसु इ मंदभग्गा हया अम्हे त्ति अप्पाणं निंदंतेसु, केसु इ नाह ! अम्हाणं सिक्खं देहित्ति मुहं पत्थमाणेसु, केसुइ सामि ! अम्हाणं धम्मसंसयं को छिदिस्सइ एवं जपमाणेसु, केमु वि भयवं ! अंधुव्व अम्हे कत्थ गच्छिस्सामु त्ति पच्छा. यावं कुणंतेमु, केमु इ सुरेसु पुढवी अम्हाणं विवरं देउ त्ति कंखमाणेसु, तुरिएसु वाइज्जमाणेसु सक्को सामिसिविरं चिआए समीवं णेइ, अण्णे अ देवा अण्णाओ दुण्णि सिविआओ चिभ उवणिति । किच्चविऊ सक्किदो सपुत्तो विव सामिणो तणुं पुव्वदिसिचिआए सणियं ठवेइ. सहोयरा विव अमरा इक्खागुकुलजम्माणं समणाणं देहाई दाहिणिल्ल-चियगाए ठवेइरे, अवरे वि सुरा समुचियविउणो अण्णेसिं अणगाराणं सरीराइं पच्छिमदिसिचिआए निहेइरे ।
अह सक्कादेसेण अग्गिकुमारया देवा तक्कालं तासु चियासु अग्गिकाए विउबिरे, वाउकुमारदेवा इंदस्स आणाए वाउणो विउविति, तओ ते वायवो अभिओ वन्हि सिग्यं जालंति, सुरिंदस्स निदेसेण तासु चियातुं भारप्पमाणाई कप्पूराईणि कुंभप्पमाणाई घयाई महूई च निहेइरे, अहिं मोत्तूण जान सेसधाउणो दइढा ताव चियानल मेहकुमारगा देवा खीरजलेहिं 'विज्झविति । तओ पुरंदरो नियविमाणम्मि पडिमध अच्चिउं पहुणो उपरियणि दाहिगं दाद गिण्हेइ, ईसाणिंदो वि उवरियणि दाहिणेयरं पहुस्स दादं गहेइ, चमरिंदो उ 'हेडिल्लं दाहिणं दाढं उवादेइ, बलिंदो वामं हेटिल्लं दादं गिण्हइ, अण्णे उ वासवा सेसदंते, अण्णे य देवा अट्ठीणि वि गिण्हेइरे। तया तं मग्गमाणा सावगा देवेहि दिण्ण-कुंडत्तय-ग्गिणो ते तओ पभिई अग्गिहोत्तियमाहणा होत्था, ते हि गेहम्मि सामि-चिया-वहिं निच्चं पूयंति, सिरिमंता सेटिणो लक्खदीवं पिव तं "निव्वायं रक्खेइरे । इक्खा गुकुल जायाणं समणाणं सेसाणगाराणं च निव्वाणे ते दुण्णि चियाणले सामिचियानलेण जीवाविति ।
अण्णाणगाराणं निव्वागं चियावहि इक्खागुमहरिसाणं पि चिइगाकिसाणुणा ते बोहेइरे, अण्णाणगारचियगि अण्णेसु दोसुं चिइगावण्हीसुं पुणो न हि संकमेइरे, माह
१ विलुठत्सु । २ कृत्यविद् । ३ दक्षिणचितायाम् । ४ ज्वालयन्ति । ५ अस्थि । ६ विध्यापयन्ति । ७ दंष्ट्राम् । ८ दक्षिणेतरम्-वामम् । ९ अधस्तनीम् । १० निर्वातम्-वातरहितम् ।।
For Private And Personal
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१२
सिरिउसहनाहचरिए णेसु अज्जावि एसो विही दीसइ । केइ उ 'लद्धभस्सा भत्तीए तं भैप्पं वंदेइरे, तो पहुर्डि भप्पभूसणा ते तावसा जाया, तओ देवा अडावयगिरिणो नव्वं सिहरत्तयं पित्र चिया-थाणत्तए रयणत्यूवत्तयं विहेइरे, तो नंदीसरदीवम्मि सासयपडिमामहूसवं किच्चा इंदसहिया ते देवा नियं नियं थाणं गच्छन्ति । सम्वे इंदा स-स-विमाणेसुं सोहम्माए परिसाए माणवगत्थंभम्मि वट्ट-वहर-समुग्गए सामिदाढाओ निवेसिति, निवेसिऊण निरंतरं ताओ अञ्चिति, तासिं पहावाओ ताणं सइ विजयमंगलाई सिया । अट्ठावयस्स उवरिं भरहकारिओ सिंहनिसज्जाजिणपासाओ
भरहनरिंदो य तत्थ पहुसक्कारासण्णभूमियलम्मि जोयणायामं ति-कोससमुस्सयं निव्वाणपासायस्स सप्पहं नामेण सिहनिसज् पासायं वद्धइरयणेण उच्चएहिं रयणपासाणेहिं कारवेइ, तस्स य सामिसमवसरणस्स इव फलिहपाहाणमइआई रश्माई चउरो दाराई जायाई, तत्थ पइदुवारं उभयपासेसुं सिवसिरीणं कोसा विव सोलस रयणचंदणकलसा संति, दुवारे दुवारे रयणमइया सोलह तोरणा सक्खं अभिओ समुभूया पुण्णवल्लीओ बिव संति, दारे दारे पासायदुवारविण्णसिय-पसत्थि-लिविसंणिहाई मंगलकारगाइं सोलस अट्ठमंगलाई संति, तेसु य दुवारेसु चउण्हं दिसिवालाणं पि आइरिआओ सहाओ विव विसाला मुहमंडवा विनंति, तेसिं च चउण्हं मुहमंडवाणं पुरओ मंडवंतम्मि सिरिवल्लीणं पेक्खागेहमंडवा हुंति, तेसिं च पेक्खामंडवाणं मज्झभागेसुं सूरबिंबविडंबिणो वइरमइया अक्खाडगा संति, अक्खाडगे अक्खाडगे य मज्झभागम्मि कमलमज्झे कण्णिगा विव मणोहरं रयणसिंहासणं अस्थि, पइपेक्खामडवपुरओ मणिपीढिआ होइ, तीए य उवरिं रयणसालिणो 'चेइयथूभा भवंति,
ताणं च चेइयथूवाणं पुरओ विज्जोइयंऽबरा पच्वेगं च पइदिस महई मणिपीढिआ हवइ, तीए पच्चेअं अवरिं चेइयत्थूम--संमुहीणा सव्वंगं रयणनिम्मिआ पंच धणुहसयमाणा नामेणं उसहा चंदाणणा वारिसेणा वद्धमाणत्ति पल्लंकासणसंठिया मणोहरा नयण-केरव-चंदिमा नंदीसरमहादीवचेइयमझम्मि सासयजिणपडिमा विव पडिमा हवंति, । तेसि च पच्चेग चेइयथूभाणं पुरओ अणग्यमाणिकमइआ विसाला चारुपीढिआ अत्थि, तासिं च पीढिआणं पुरओ पच्चेगं चेइयपायवा, ताणं चेइयतरूणं पुरओ पच्चंग मणिपीढिआओ संति, तागं च पच्चेगं पि उवरि इंदज्झओ धम्मेण दिसिदिसि अहिरोविओ जयत्थंभो विव हवइ, पच्चेगं पि य इंदज्झयाणं च
१ लब्धभस्मानः । २ भस्म । ३ विन्यस्त । ४ अक्षवाटा:-प्रेक्षकयोग्यासनानि । ५ चैत्यस्तूपाः ।
For Private And Personal
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहकारिओ सिंहणिसज्जापासाओ ।
२१३ पुरओ तिसोवाणा सतोरणा नंदा नाम पुक्खरिणी होइ, सा सच्छ-सीयल जलापुण्णा विचित्तकमलसालिणी मणोहरा दहिमुहपव्वयाहारभूयपुक्खरिणीनिहा भवइ, तस्स सिंहनिसज्जामहाचेइयस्स मज्झमागम्मि महई मणिपीढिआ अस्थि, तीए मणिपीढिआए अवरिं समोसरणस्स विव चित्तरयणमइओ देवच्छंदओ हवइ, तस्स य उवरि अकाले वि संझब्भपडलसिरिं उब्भावितो नाणावण्णवत्थमइओ उल्लोओ हवइ, उल्लोयस्स अब्भतरे पासेसु य वइरमइयंकुसा संति, तह वि उल्लोअसोहा निरंकुसा अस्थि । तेमुं अंकुसेसुं कुंभमाणेहिं आमलगव्य थूलेहिं मुत्ताहलेहिं निम्मिया मुहाधारोवमा हारा अवलंबमाणा संति, हारपज्जतेसु य विमला मणिमालिआ तेलुक-मणि-खाणीणं आइरिआ वण्णिगा विव छज्जन्ते, मणिमालाणं अंतभागेसं अमला वइरमालिआओ सहीओ विव पहाभुएहिं परुप्परं आलिंगतीभो सोहेहरे चेइअभित्तीसुं च चित्तमणिमइओ गंवक्खा नियपहा-पडलेहिं जाय-तिरक्करिणीओ विव संति, तेसु य डज्झमाणाऽगरु- धूमत्थोमा तस्स गिरिणो नंदुभूय-चूला-भमप्पया सोहंते । तत्थ देवच्छंदम्मि निय-निय-संठाण-माण-वण्णधराओ सेलेसिज्झाणवहिणो पच्चक्खं सामिणो विव उसहजिणिंदपमुहाणं अरिहंताणं निम्मलाओ चउवीसं पि रयणपडिमाओ निम्मविऊण ठवेइरे, तत्थ सोलस पडिमाओ सवण्णनिष्फण्णाओ, उभे सामरयणमइआओ, दोणि फलिह-निप्पण्णाओ, दुवे 'वेडजरयणनिम्मिआओ, दो "सोणपाहाणजायाओ एवं चउव्वीसजिणपडिमाओ तत्थ संति । सव्वासि पि ताणं अरिहंतपडिमाण अंकरयणमइआ ‘लोहियक्खमणिपडिसेगा नहा विज्नंति, नाहि-केसपज्जतभूमि- जीहा- तालु-सिरिवच्छ-चुच्चुअं हत्थपायस्स य तलाई रत्तमुवण्ण-णिप्फण्णाई संति, पम्हाई नयणतारामओ भंसूई भुमयालोमाई केसा य रिटरयणमइयाई, ओट्टा य विममइआ संति, दंता फलिहमइआ, "सीसघडीओ वइरमइआओ, नासिगा अभंतरलोहियक्खपडिसेगा सुवण्णनिप्फण्णा, दिदीओ लोहियक्ख--पडिसेग-पंतभागाओ अंकरयणनिम्मिआओ त्ति अणेगमणिमइआओ पडिमाओ पयासेइरे । तासि "पिट्ठीए पच्चेगं इक्विका रयणनिम्मिआ जहारिहमाण-सालिणी छत्तधारपडिमा मुत्ता-पवालजालंकियं कोरंटगपुप्फदामगं फलिहमणिमइअदंडं सेयायवतं
१ वर्णिकाः-वानगी । २ गवाक्षाः वातायनानि । ३ जाततिरस्करिण्यः-सञ्जातयवनिकाः । ४ 'धूमस्तोमा:धूमसमूहाः । ५ नवोद्भूतचूडाभ्रमपदाः। ६ वैडूर्यम्-नीलवर्णमणिः। ७ शोणपाषाणजाते-रक्तवर्णमणिजाते। ८ लोहिताक्षमणिप्रतिसेकाः-लोहिताक्षमणिमय-नखाधस्तनभागाः । ९ चूचुकः-स्तनाप्रभागः। १० श्मश्रुणि, भ्रुवो रोमाणि । ११ शीर्षघटयः- मस्तकहड्डिकाः। १२ अभ्यन्तरलोहिताक्षमण्याभासिता । १३ पृष्ठभागे। ११ श्वेतातपत्रम्-वेतच्छत्रम्।
For Private And Personal
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१४
सिरिउसहनाहचरिए
धरंती चिट्ठइ, पच्चेगं तासि पडिमाणं उभेसुं पासेसु उक्खित्तमणिचामराओ रयणमइआओ दुण्णि चामरधारपडिमाओ संति, पच्चेगं भगवंतपडिमाणं पुरओ नाग-जक्ख-भूय कुंडधाराणं दुण्णि दुण्णि पडिमाओ हुति, ताओ सव्वंगं उज्जलाओ रयणमइआओ कयंजलीओ पच्चक्खा उवविट्ठा नागाइदेवा इव विरायति । देवच्छंदम्मि निम्मलाओ चउवीसं रयणघंटाओ, संखित्ताइच्चबिंबसरिच्छा माणिक्कदप्पणा, हेमनिम्मियाओ ठाणसंठियदीविगाओ तह रयण करंडगा सरियाऽऽववटुला चंगा पुप्फचंगेरिआ, 'लोमहत्थपडलीओ, विभूसणकरंडगा, हेमनिष्फण्णधूवदहणगाई, आरत्तिगाणि रयणमंगलदीवा रैयणभिंगारगा मणोहररयणथालाई सुवण्णपत्ताई रयणचंदणकलसा रयणसीहासणाई, रयणमइअ-अट्ठमंगलाई, हेममइअ -तेल्लसमुग्गया, हेममइयाई धूवभंडाई, हेममइआ उप्पलहत्थगा, एयाई सिरिमंताणं अरिहंताणं चउवीसाए तित्थयराणं पुरओ हवंति । इअ णाणारयणमयं, तेलुक्के वि अइसुंदरं, मुत्तिमंतेण धम्मेण विव चंदकंतमणिमइयवप्पेण सोहियं तं चेइअं भरहनरिंदस्स आणातुल्लसमए कलाविउणा तेण वड्ढइरयणेण जहविर्हि विहिज्जइ, तं च एरिसं ईहामिग-वसह-मगर--तुरंग-- नर--किंनर-विहंगम वालग-रुरु सरह-चमर-गयाइ-विविहचित्तकम्मेहिं उवसोहियं, बहु-तरुज्जाणं पिव वणलया-पउमलयाहिं विचित्तब्भुयभंगियं, रयणथंभसमाउलं, गयणगंगातरंगेहिं पिव पडागाहिं मणोरम, उण्णएहिं सुवण्णमइअज्झयदंडेहि दंतुरं पिव, निरंतरपसरतेहिं झयसंथिअ-किंकिणीसदेहिं खेयर-इत्थी-चूद-- रसणा--दाम-झुणिविडंबगं, उवरिं विसालकंतिसालिणा पउमरागमणिकुंभेण माणिक्केण अंगुलीय. मिव विरायमाणं, अंसहिं कत्थइ पल्लवियं पिव, कत्थइ संवम्मियं पिव, कत्थई रोमचियं पिव, कत्थइ लित्तं पिव, कत्थ वि गोसीसचंदणरसमइयथासगलंछियं अइसुसिलिह-संधित्तणेण एगपाहाणेण निम्भियं पिव, अच्छराहि मेरुगिरिव्व चेट्ठा-वेइचित्त--चारूहि माणिक- सालभंजीहिं अहिट्ठिय-"नियंबभागं, उभेसुं दुवारदेसे सुं चंदणदवलित्तेहिं दोहिं कुंभेहिं थलसमुप्पण्णपुंडरीएहि पिव अंकिय, तिरिअ- बद्धावलंबिएहिं धृविएहिं दामेहि रमणीअं, तलम्मि पंचवण्णकुसुमेहि 'रैइयपगरं, अँउणानईए कलिन्दगिरि पिव निरंतरेहि कप्पुरागरुकत्थूरीधूवधूमेहिं अहोणिसं पलाविज्जमाण, देवलोगाओ आगयं अच्छरागणसंकिण्णं पिव, पालगविमाण विज्जाहरीवरि वेय
१ लोमहस्तपटल्यः। २ रत्नभंगारकाः । ३ समुद्गकाः-दाभडा। ४ कलाविदा। ५ बृकः । ६ रुरुःमृगविशेषः । ७ शरभः-अष्टापदः । ८ स्थासकः-हस्तबिम्बम्-हाथनां थापा । ९ वैचित्र्यचारुभिः । १० नितम्बभागम्-मध्यभागम् । ११ दामभि:-मालाभिः । १२ रचितप्रकरम्- पुष्पाणां रचनाविशेषः ।
प्लाव्यमानम् ।
For Private And Personal
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहकारिभो सिंहणिसज्जापासाओ ।
२१५ ड्ढमेहलाखंडं पिव, अग्गो पासओ पच्छा य चारुचेइअतरूहिं माणिकपीढिगाहिं च भूसणेहिं पिव भूसि, अट्ठावयगिरिणो मुद्धन्नं पिव माणिक्कभूसणं, नंदीसरदीवाइचेइआणं फद्धाए विव अइपावणं एआरिसं भरहकारिअं तं चेइअं अस्थि । ___ भरहेसरो नवणउईए नियभाऊणं दिव्वरयणसिलामइआओ पडिमाओ तत्थचिय करावेइ, भत्तीए अतित्तिो सो महीवई भगवओ सुस्सूसमाणं अप्पणो वि पडिमं तत्थच्चेव कारेइ, चेइआओ बाहिरं भगवओ एगं थूमं, नियभाऊणं च एगणं सयं धूवे करावेइ, एत्थ गमणागमणेहिं नरा आसायणं मा करिसु ति चिंतिऊण नरिंदो जंतमइए लोहनिम्मिए आरक्खगे कुणेइ, लोहनिम्मिय-जंतजुत्तेहिं तेहिं आरक्खगपुरिसेहिं तं ठाणं मच्चलोगाओ बाहिरं पिव नराणं अगमणी थिअं । तओ य सो चक्कवट्टी तत्थ दंडरयणेण तस्स पव्वयस्स दंते छिदेइ, जेण सो गिरी उज्जु-उच्चय-थंभो विव अणारोह णिज्जो होत्था । तओ तं गिरिं परिओ जणेहि अलंघणीआई जोयणंतरिआई मेहलारूवाई अट्ट पयाई विहेइ, तओ पहाडि एसो सेलो 'अट्ठावओ' ति नामेण पसिद्धो होत्था, लोगम्मि एसो गिरी हरदी १ केलासो २ फलिहगिरी ३ अ किटिज्जइ । इअ चेइथं विणिम्मविऊण भरहचकवट्टी पइट्ठाविऊण य सेयवसणहरो मेहम्मि चंदो विव तत्थ चेइए पविसेइ, तत्थ सपरिवारो भूवई पयाहिणं काऊणं सुगंधिजलेहिं ताओ पडिमाओ हवेइ, हविऊण देवदूसवत्थेहिं परिओ विताओ पडिमाओ मॅज्जेइ, तओ य ताओ रैयणाऽऽयंसो विव अच्चतुज्जलाओ जायाओ।
अह नरिंदो निम्मल-जोण्हापूरेहिं पिव सुगंधियिण्णभावं पत्तेहिं गोसीस-चंदणरसेहिं ताओ विलिंपेइ, बिलिंपित्ता विचित्तरयणभूसणेहिं उद्दामेहिं दिव्वमालाहिं देवदूसबसणेहिं पि य ताओ अच्चेइ, तो घंटे वायंतो जस्स य धूमवट्टीहि 'नीलवल्लरीहिं अंकियं पिव चेइअभंतरं कुणंतो भूवो धूवं डहेइ, तओ नरिंदो संसारसीयभीयाणं जलंतं वण्हिकुंडं पिव कप्पूरारत्तियं उत्तारेइ, उत्तारिऊण उसहसामिणो पडिमं नच्चा सोगभत्तीहि "अप्फुण्णो भरहेसरो इअ थुणिडं पारंभेइ
१ मूर्धन्यम्-मूर्ध्नि भवम् । २ अतृप्तिकः । ३ स्तूपम् । १ स्तूपान्–पादुकामण्डितदेवकुलिकाः । ५ ऋजु:सरलः । ६ हराद्रिः-कैलासः । ७ माष्टि। ८ रत्नादर्श इव । ९ सुगन्धिस्त्यानभावम्-सुगन्धिघनत्वम् । १० नीलवल्लीभिः 1 ११ आक्रान्तः ।
For Private And Personal
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
vvvvvvvvvvvvvvvv
wwwwwwwwwwwwwwwwwwwwwwww
२१६
सिरिउसहनाहचरिप अट्ठावयजिणपासायंतग्गयचउव्वीसजिणाणं थुईओ
कल्लाणपंचएहिं, नेरइयाणं पि दुक्खतवियाणं । दिण्णसुहस्स सुहागर !, नमो तुहं तिजगदीसरय ! ॥१॥ सामिय ! जगहियकारग !, विहरतेणं तए इमं विस्सं । दिणवइणा विव निहिलं, अणुग्गहियमेत्थ तमगसियं ॥२॥ अज्जाणज्जजणाणं, विहरंतो तुं सिया समसुहाय । भवओ पवणस्स य तह, परोवयाराय होज्ज गई ॥३॥ अण्णेसि विहरंतो, उवयरिउं आसि दीहकालमिह । उवयाराय हि भयवं !, मुत्तीए कास समुवगओ ? ॥४॥ भवया अहिट्ठियं जं, लोयग्गं अज्ज लोगवरमासी । मच्चुपहाणो लोगो, तुमइ विणा एस संजाओ ॥५॥ अज्ज वि सक्खमसि तुम, तेसिं सब्भावभूसियभवीणं । लोगाणुग्गहकरणिं, सरंति जे देसणं तुम्ह ॥६॥ ख्वत्थं पि जणा जे, जिणिंद ! झाणं तुमम्मि जुंजंति । पच्चक्खमेव ताणं, जोगीणं पि भयवं तुं सि ॥७॥ परमेसर ! संसारं जहा असेसं चइत्थ दुहभरियं । तह निम्ममो वि चित्तं, न चएसु कयाइ मम पूर्ण ॥८॥ इअ थुणिऊणं उसहं, पहुं तओ जिणवरे य अण्णे वि । नमिउं नमिउं भरहो, पत्तेगं वण्णिउं लग्गो ॥१॥ विसयकसाया अजिअं, विजया-मायरसुकुक्खिवरदंसं । जियसत्तुनरिंदसुयं, नमामि अजियं अजियनाह।२॥ भवगयणपारगमणे, सूरं सेणोयरस्स वररयणं । नरवइजियारिजायं, संभवजिणणाहमरिहामि ॥३॥
For Private And Personal
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१७
चाबीसनिणिदाणं भरहविहियथुईओ
संवरवंसाभरणं, देवीसिद्धस्थपुव्वदिसिभा । अभिणंदणजिणयंदो, हणेउ 'सइ अम्ह दुरियाई ॥४॥ जय मंगलामणकुमुय-चंदो मेहण्णयावणिजलहरो। सुमई जिणिदणाहो, जो भषियमण-मण-दुहहरणो ॥५॥ सामि ! घरनरिंदजलहि-सोम ! सुसीमासरोवरसरोय ! । पउमप्पह-तित्थयरो , तुभ सययं नमो अत्थु ॥६॥ जिणवर-सुपास ! रक्खसु, पुढवीमलयम्मि चंदणसरिच्छ ! सिरियपइटनिचकुलाऽऽहारवरत्थंभ ! अम्हे वि ॥७॥ महसेणकुलमयंको !, लक्खमणाकुक्खिमाणसमराल ! । भयवं चंदप्पहजिण !, तारसु अम्हे भवोदहिओ ॥८॥ सुग्गीवतणय ! रामा--देवी-गंदणवणुविकप्पतरू । सुविहिजिणो मज्य दिससु, परमपयपयासहगं मर ॥९॥ सिरिसीयलो जिणेसो, नंदादेवीमणंबुहि--मयंको । दढरहनरिंदवणओ, मणवंछियदायगो मज्झ ॥१०॥ सिरिविण्हुमाउतणओ, विषहुनरिंदकुलमोत्तियाभरणं । नीसेयससिरिरमणो, सिजसो देउ मम मोक्खं ॥११॥ वसुपुज्जनरिंदसुओ, माइजयाहिययपंकयाइच्चो । अरिहंतवासुपुज्जो, सिवस्सिरि दिज्ज भव्वाणं ॥१२॥ सामाणण-वरचंदो, कयवम्भनरिंदसागरससंको। अरिहो विमलजिणेसो, हिययं विमलं महं कुणउ ॥१३॥ सिरिसिंहसेपनरवइ-कुलमंगलदीवंगी अणतजिणो । मुजसादेवीमणू, वियरसु अम्हं मुहमणतं ॥१४॥
For Private And Personal
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
भाणुनिवहिययचंदो, सुवयापुव्वायले सउसिणंसू । धम्मजिणेसो भयवं, विहेउ धम्मे मई मज्झ ॥ १५ ॥
सिरिसंतिणाहजिणवर ! अइरादेवीवरंगओ भवसु । निववीस सेणकुलाह - चंदो ! भवियाण संतिगरो ॥ १६ ॥
देवीमाणसहंसो, सुदंसणनरिंदचितणमोरो । तित्थयरो अरणाहो, देउ मम भवत्तरणवरयं ॥ १८॥
सिरिकुंथुणाह ! भयवं !, सूरनरिंदकुलगयण तिमिरारी । सिरिजणणी - कुक्मिणी !, जएसु उम्महियमयणमओ ॥ १७॥
कुंभनरे समुद्दाऽमयकुंभो मल्लिणाहजिणचंदो । देवि पहावइजाओ, दिसउ सिवं कम्मखयमल्लो ॥१९॥
पउमावइदेवीसुअ ! सुमित्तहिमवंत पोम्म-दहरूवो ! | मुणिव्यतित्थेसो !' पणई अम्हाण तुम्ह सिया ॥२०॥
अरिहा अरिनेमी समुद्दभूव समुद्दरयणीसो । असिवाणि सिवासूण, हरेउ भवियाण नमिराणं ॥२२॥
बप्पादेवी रोहण - गिरिरयण ! विजयनरिंदकुलदीव ! | विस्सन सियपयय ! नमिजिणवर ! देसु मुत्तिसु ॥ २१॥
पास जिणीसरदेवो वामामणनंदणो पसंतिगरो । रायाsस सेणतणुओ विपहरो होज्ज अम्हाणं ॥ २३ ॥ सिद्धत्थभूवतणओ तिसलाहियय सररायहंससमो । चरमजिणेसो वीरो अनंतमक्खयपयं देज्जा ॥२४॥
अ चवीस जणथुई, पढिज्जमाणा इमाउ भवियाणं । कत्थूरसूरिरआ, भवदुहहरणी सया होज्जा ॥ २५॥
१ प्रणतिः - प्रणामः ।
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउस माहefre
For Private And Personal
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरree भोगा ।
भरहस्स अउज्झापुरीए गमणं
इअ पच्चेगं सव्वे अरिहंते थुणिऊण नमंसिऊण य सिंहनिसज्जाचेइयाओ निगच्छे, वलंतग्गीवो तं चेइभं पियमित्तं व विलोयंतो सपरिच्छओ भरनरिंदो अट्ठावयगिरित्तो उत्तरेइ, लग्गवत्थंचलो विव गिरिविलग्गमणो अउज्झावई तओ मंद मंद अउ - ज्झानयरिं पइ चलेइ, सोगपूरेहिं पिव सेणोद्धएहिं रयपूरेहिं दिसाओ वि आउलाओ कुणतो 'सोगतो भूवई कमेण नियपुरिं पावेइ, तझ्या बाढं तदुक्खदुहिएहिं सोयरेहि पिव नगर लोगेहिं असुजयनयणेहिं दीसमाणो भरहनरिंदो विणीयानयरिं पविसे, तभ सामिपाए सरिऊणं सरिऊणं वुट्टसेसज लहरो विव सो नरिंदो अंसुजलबिंदवे वरिसंतो नियं पासायं पविसे, सो तत्थ चिहंतो गच्छंतो सुवंतो जागरंतो बाहिरं मज्झे वा दिवा निसाए वा हरियघणो किवणो अत्थं पिव पहुं चिय झायर, तथा अण्णहेउणा fa अट्ठावयगिरियलाओ समागए नरे दणं पुत्रं पिव पहुसख्वं कहिंते सो मण्णे | इअ सोगवाउलं भरहनरिदं पासिऊण मंतिवरा तं एवं बोर्हिति - हे महाराय ! जो पहू पु० गिहवासत्थिओ वि पसुन्त्र इमं अबुहजगं वत्रहारणए पयट्टावित्था, तओ गहियfarai ani अचिरसमुप्पण्णकेवलो भवजलहित्तो जगजगं उद्धरिडं इच्छंतो धम्मम्मि पन्वहिंसु, सयं कयकिच्चो होऊण अण्णजणे वि कयकिच्चे काऊण जो परमपर्यं पावित्था तं पहुं कई नाम सोएसि ?, एवं कुलामच्चेहिं कहंचि वि बोहिओ महीवई सणियं सणियं रज्जकज्जे पवट्टेइ । भरहस्स भोगा
२१९
तमसा विमुतो मयंको विव सणियं सणियं सोगमुतो नरीसरो बाहिरं विहारभूमीसुं वियरे, दो विझथलिं पिव सामिपाए सुमरिऊण विसीयंतो एसो उवेच्च या आणसिहं "विणोइज्जर, एगया सो जगईबई परिवाराणुरोहेण विणोअउपपत्तिभूमी आरामपंतसुं गच्छेइ, तत्थ य समागय - इत्थीरज्जेण विव इत्थीबुंदेण सह रम्मासुं लयामंडवसेज्जानुं रमेश, स तत्थ कोउगेण विज्जाहराणं पुष्फावचयं विव तरुणजणाणं कुसुमावचयकीलं पेक्खेर, वरवामलोयणा सयं पुष्फनेवत्थं गंठिऊण पुप्फबाणस्स पूर्यं पित्र तस्स उवणे, तं समुवासिउं असंखभूआ उउसिरीओ विव सगपुफाहरणभूसिआओ अंगणाओ तस्स पुरओ कीलेइरे, तासि मज्झे उउदेवयाणं इक्कं अहिदेवयं पित्र सव्वओ पुष्कभूसणो सो रायराओ वि रेहेइ । कयाई सो भरहेसरो सबहूणो रायहंसो इवकीलादीहियं कीलिउं सेइरं पयाइ, तत्थ य वामनयणार्हि सह भरहो करुया सहिओ कुंजरो नम्मयाए वित्र जलकीलं कुणेइ, तया वामलोयणा - सिक्खिआओ वित्र लुम्मीओ तं आलिंगंतीओ खणं कंठम्मि, खगं बाहू, खणं हिययम्मिपडेइरे ।
For Private And Personal
१ शोकार्त्तः । २ सोदरैरिव । ३ राहुणा । ४ गजेन्द्रः । ५ विनोद्यते । ६ पुष्पनेपथ्यम् - पुष्यवेषभूषणम् । ७ पुष्पबाणस्य कामस्य । ८ क्रीडादीर्घिकाम् । ९ स्वैरम् । १० जलोर्मयः - जलतरङ्गाः ।
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२०
सिरिसहनामानि एयम्मि समयम्मि अवयंसीकय-पंको चलंतमोत्तियकुंडलो सों भरहो वारिम्मि सक्खं वरुणदेवो विव लक्खिज्जइ, लीला-विलास-सामज्ज-निवेसणाय विव: इत्थीहिं "अहमहमिगयाए-वारी हि भूवई अहिसिंचिज्जइ, अच्छराहिं पिव जलदेवयाहिं पिक अभियो जलकोलाफ्सत्ताहिं ताहि रमणीहिं सह रमेइ, 'निय-पाडिप्फद्धीणं कमलाणं दसणेण विव हरिणणयणाणं दिट्ठीओ वारीहिं तंबत्तणं पावेइरे, अंगणाणं अंगाओ विगलिएहि घणेहि अंगरागेहि सकद्दमाई जलाई जक्खकदमत्तणं पाविति । एवं भरहनरिंदो विहिप्पयारेहि बहसो जलकीलं कुणेइ। कयाई वि सक्किदो व्व संगीयगं. कारिउ सो पुढवीवई विला समंडवसह उवविसइ, तत्थ वीणावायगोत्तमा मंताणं कारं पिव संगीयकम्माणं. पदम सुस्सरं वेणुं पुरिति, वइणविमा सवणमहेहिं फुडवंजणधाऊहिं सरेहि.एगारह-विहाओ वीणाओ वायंति, 'रंगायरिआ तयतयकवित्तणाणुगयं निच्चाभिण यमायरं नामेणं.. पत्थारसुंदरं तालं धरेइरे, 'मयं मनायगा पणववायगा य पियमित्तो व्व अण्णुरुणं मणय पि अणु
अंता नियं नियं वाइत्तं वाएन्ति, हाहा-हूहू-देवगंधयाऽहंकारहारिणो गाथगा सरगीत ममोरमे नवनवजाइसगे : गायंति, लास-तंडक्पंडिआओ नटिआयो विचितेहिं अंगहा. रेहि करणेहि पि सन्वेसिं विम्हयं कुणंतीमो तारं नच्चेहरे, भरहनरिंदो पेक्खणिजाई एयाई ति अविग्ध पेक्खेइ, 'जहिं तहिं पसत्ताणं पहूणं को हि बाहगो' १, एवं भरहेंसरो कामभोगे भुंजमाणो सामिमोक्खदिणाओ पंच पुव्वलक्खाई अइवाहेई ।
भरहस्सः रयणापंसगिहम्मि केवलनाणुणवत्ती
अण्णया विहियसिणाणो कयबलिकम्मो "देवदूसंऽमुयलुहियसरीरो पुष्पमालागंठि. अकुंतलो गोसीसचंदणकयसव्वंगविलेवगो सव्वंगीणनिहियाणग्यदिव्वरयणभूसणो वरजुबईगणपरिवरिओ पडिहारीए दंसिजमाणपहो सो भरहो अंडरगेहभेतरुम्मिः यणायसमिहं गच्छेइ, अइनिम्मले आगासफलिहुवमे तत्य दप्पणे पडिविविभं जापमाणं सञ्च ख्वं दीसई, तत्थ य अप्पणो देहं पेक्खमाणस्स भरहेसरस्स एगयमाए अंगुलीए अंगुलि
१ अवतंसीकृतपङ्कजः-कर्णाभूषणीकृतपाजः । २ साम्राज्यम् । ३ अहमहमिकया । १ मिजप्रतिस्पदिनाम् । ५ ताम्रत्वम्-रक्तत्वम् । ६ वैणविकाः-वीणावादकाः । ७ स्वरैः । ८ रजाचार्याः-सूत्रधाराः, तत्तत्कवित्वाऽनुगतम् । ९ मृदावादकाः। १० वादित्रम्-वाद्यम् । ११ देवदूष्यांशुक । १२ रत्मादर्शहम् । १३ अंगुलीयकम्-मुद्रिका।
For Private And Personal
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
are heat |
२५१
जगं पडियं, महीवई अंगुलीए गलियं तं अंगुलीअं बेरहिणो बरिहभाराओ पडियं एवं बरिहं पिव न जाणे । चक्कवही कमेण देहंगाई पासंतो दिवा मयंककलं पिव मुि यारहियं गलियोण्डं तं अंगुलिं पेक्खेइ, अहो इमा अंगुली तेयरहिया किं ? ति विि ततो नरेस भूमीए पडियं अंगुलिये पासेइ, अण्णाई पि अंगाई. आहरणेर्हि विभा सोहारहियाई किं ? ति चिंतिऊण सो अवराईपि भूसणाई मोत्तुं आरंभेइ, पुव्वं नरिंदो माणिक्कमउडे उतारे, तझ्या चुयरयणं मुद्दियं पिवं मउडहीणं सिरें पासेइ, तओ माणिक्ककुंडलाई उज्झिऊण सो कुंडलेहिं विहीणे कण्णपासे सूर-चंद - रहिआओ पुण्यावर दिसा पासे । पुणो 'गेवेज्जयं जहाई, अह निवो गेवेज्जयरहियं गीवं निज्जलं नई पिव सिरिरहियं पेक्खेइ । खणेण हारं उत्तारे, तथा नरिंदो गयतारगं गणं' पिव हारविहीणं उरत्थलं आलोएइ । जया केऊराई च मुंचेइ, तया सो भूवों * उब्वेढिय-भड्ढलइगापासे सालदुमे विव के ऊरविमुत्ते दुष्णि बाहे पासेइ । हत्थमूलेहिंतो जया कंकणाई चरइ तथा सो आमलसारग - रहियवरपासायं पित्र तेहिं वज्जियाई हत्थमूलाई पेक्खेइ । जया अण्णाई पि अंगुलिज्जगाई मुंचेइ तथा सो भूवई भट्टमणीओ फणिफणाओ वित्र अंगुलिज्जगहीणाओ अंगुलीओ आलोएइ । जइआ पायकडगे चयइ तहआ गलियसुवण्णवलए गयरायदसणे विव कडगरहिए पाए पासेइ, इअ कमेण भरहनरिंदो चत्तसव्वंगभूसणं गयसिरिं अप्पाणं जिष्णपण्णं तर्हे पिंव पासे, पासिउण चिंते ।
भरहस्स चिंतणं
अहो furg save देहस्स, जओ भूसणाईहिं सरीरस्स सोहा चित्तकम्मेहिं fiate fue कारिमा, अंतो विद्याइमलकिलिण्णस्स बाहिं इंदियच्छिंद-भवमलेहिं भरि यस्स इमस्स सरीरस्स चिंतिज्जमाणं किंपि सोहणं न सिया, इमं सरीरं कप्पूर- कत्थूरीसुगंधिषत्थूई पि उसरभूमी जलहरजलाई पिव दूसेइ । विसहिंती विरज्जिऊण जेहिं मोक्खफलो तो तविओ, तत्तवेईहि तेहिं चेच एयस्स फलं गर्हिति चिंतमाणस्स सम्मं अव्वकरणकमेण खवग से ढिसमारूढस्स सुकज्झाणं संपत्तस्स घाइकम्मक्खण अह तस्स भरसरस्स जलहरपडलविणासेण आइच्चपयासो विवं केवलं नाणं पपडीहोर |
१ बर्हिणः - मयूरस्य । बभारात् - मयूरपिच्छसमूहात् । २ श्रीवाभूषणम् । ३ केयूरे - हस्तभूषणे । ४ उद्वेष्टितार्द्धलतिकापाशौ । ५ बाहू । ६ कृत्रिमा । ७ तत्ववेदिभिः ।
For Private And Personal
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२२
सिरिउसहनाहरिए
AmmmmmmmmmmmmmAAAAAAMAAN
. तयाणि च सोहम्माहिवइणो सक्कस्स सहसा आसणकंपो जायइ, अचेयणा वि भावा महंताणं सामिद्धिं महंताणं संसेइ, सक्को ओहिणाणेण भरहस्स केवलणामुप्पत्तिं नच्चा भत्तीए तस्स समीवं अभिगच्छेइ । भत्तिमंता हि सामिब्व सामिपुत्ते वि आयरवंता भवंति, किं पुणो संपत्तकेवलम्मि ।
इंदो बएइ-केवलनाणि ! दवलिंगं पडिवज्जसु, जेण वंदेमि, तुम्ह य निक्कमणमहूसवं विहेमि ।
तओ अ बाहुबलिव्व भरहेसरो पन्चज्जालक्खणं पंचमुहि केसलंचणं विहेइ, तओ सण्णिाहिय देवयाए उवणीअं रयहरणपमुहोवगरणं भरहो गिण्हेइ, तओ चेव देविदो तं वंदेइ, जओवंदिओ देवराएण तओ य भरहेसरो। न हि वंदिज्जए पत्त-केवलो वि अदिक्खिओ॥
तइआ भरहनरिंदं सैमस्सिआ दससहस्साई रायाणो पञ्चज्जं गिण्हेइरे, तारिससामिसेवा हि परलोगे वि सुहदाइणी सिया।
अह सक्को पुढविभारवहणसमत्थस्स भरहनरिंदतणयस्स आइच्चजसस्स रज्जाभिसेग कुणेइ । तओ उसहसा मिणो विव केवलणाणुप्पत्तीए अणंतरं सपरिच्छओ भरहकेवली गामागर-पुरा-रण-गिरि-दोणमुहाइटाणेमुं धम्मदेसणाए भवजीवे पडिवोहितो पुब्बलक्खवरिसं जाव विहरेइ, तओ य अट्ठावयगिरिम्मि गंतूण भरहेसरो केवली जहविहिं चउबिहारपच्चक्खाणं कुणेइ, अह सो इक्कमासपज्जते सवणनक्खत्तगए चंदे सिद्धाणंतचउक्को सिद्धिक्खेत्तं उवगच्छेइ ।
. एवं च उसहसामिम्मि पिच्छिं पसासमाणे भरहेसरो कुमारभावे पुचलक्खाणं सत्तहत्तरं गमेइ , छ उमत्थत्तणे भगवो पिव मंडलियत्तणम्मि वरिसाणं एगसहस्सं अइवाहेइ, तओ रिसहतणओ चक्कवहित्तण उव्वहंतो एगवरिस-सहस्सोणाई
१ समृद्धिम् । २ आदरवन्तः । ३ समाश्रिताः ।
For Private And Personal
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स मोक्खो। छ पुव्वलक्खाइं वइक्कमेइ, वइक्कमित्ता समुप्पण्णकेवलणाणो वीसाणुग्गहणटुं दिवसं दिणयरुव पुव्वलक्खं विहरिऊण इअ चउरासीई पुव्वलक्खाई नियाउसेण अइक्कमिऊण सो भरहो महप्पा मोक्खं गच्छित्था । तइआ पमुइयचित्तेहिं देवेहिं समं सक्केण तस्स निव्वाणमहूसवो विहिओ।
एवं पहुपुव्वभवा, वुत्ता तत्तो य कुलयरुप्पत्ती । सामिस्स जम्मणं तह, विवाह-ववहार-दसणयं ॥१॥ रज्जदिक्खा नाणं, जिणस्स तह चेव भरहभूवस्स। चक्कित्तं पहुणो तह, कमेण चक्किस्स सिवपत्ती ॥२॥ एय म्मि पढमवग्गे जं, इह घुत्तं भवियणबोहडे
उद्देसगाण छक्कं, हरेउ दुरियाणि तं निच्चं ॥३॥ इअ सिरितवागच्छाहिवइ-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीसरसेहरायरिय- विजयनेमिसूरीसर-पट्टालंकार-समयण्णु-संत
मुत्ति-वच्छल्लवारिहि-आयरिय-विजयविण्णाणसूरीसर-पट्टधर-सिद्धंतमहोदहि पाइअभासाविसारय-विजयकत्थूर
सूरिविरइए महापुरिसचरिए पढमवग्गम्मि मरीइभव-भाविसलायापुरिस-उसहसामिनिव्वाण-भरहनिव्वाण
सरूवो छ8ो उद्देसो समत्तो य सिरिउसहसामि-भरहचक्कवहिपडिबद्धो पढमो वग्गो ॥१॥
मुंबापुरीइ मज्झे, सिरिगोडीपासणाहसंणिज्झे । रइयं एवं चरियं. रस--ससि-नंह-नयणवरिसम्मि ॥१॥ जिणसासणं जयइ जा, दिणयरससिणो तहा य लोगम्मि । ताव भवियाण कंठे सया वसेज्जा इमं चरियं ॥२॥
For Private And Personal
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gyanmandir@kob tirth.org 081716 Serving JinShusan For Private And Personal