________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७८
सिरिउसहनाहचरिए सामिगाई अंइपणहसे ऊई गिरिकुंजगयाइं मसाणट्ठा गगूढाई घरंतरंमि य गुत्ताई रययसुवण्ण-रयणाइधणाइं सव्वओ समाहरिऊण दितस्स भत्तो मेहो जलाई इव पूरिति । नाभिनंदणो दिणे दिणे आइच्चोदयाओ भोयणखणं जाव सुवण्णस्स अट्टलक्खसहियं एगकोडिं देइ, संवच्छरेण उ हिरण्णस्स अट्ठासीइकोडिजुयं कोडिसयतिगं असीइलक्खं च दाणं अप्पेइ । जओ उत्तं --
तिन्नेव य कोडिसया, अट्ठासोई य हुंति कोडीओ। असिहं च सयसहस्सं, एयं संवच्छरे दिन्नं ॥
सामिस्स पनज्जागहणसवणेण जायसंसारवेरग्गा जणा सेसामेत्तं गिण्डेडरे. इच्छादाणे वि न अहिगं गिण्हंति । अह संवच्छरियदाणते चलियासणो इंदो भत्तीए अवरो भरहो इव भगवओ समीवंमि उवागच्छइ । सो जलकलसहत्थेहि सुरवरेहि सम जगवइणो रज्जाभिसे गुब्ध दिक्खामहूसवाभिसेगं कुणेइ ।
उसहपहुणो दिक्खामहूसवो
___ तओ इंदेण सिग्वं उवणीय दिव्ववत्थालंकाराई जगविहू परिहाइ । इंदो पहुस्स करणं अणुतरविमागाणं विमाणं इव सुदंसणं नाम सिविमं निम्मवेइ, महिंदेग दिण्णहत्थो पहू लोयग्गपासायस्स पढमसोवाणमिव तं सिविगमारोहेइ । सा सिविगा पढमं रोमंचंचियदेहेहि मच्चेहिं पच्छा य अमच्चेहि अप्पणो सक्खं पुण्णभारो इव उद्धरिया । तया सुरासुरेहिं बाइज्जमाणाई उत्तममंगलाऽऽओज्जाइं नाएहिं पुक्खलावट्टयमेहा इव दिसाओ पुरिति, जिणवइणो उभयपासंमि चामरदुगं परलोग-इहलोगाणं मुत्तरूवं निम्मलतणमिव विराएइ, बंदिणवंदेहिं पिव वुदारगवुन्देहिं नराणं पीणिअ-सवणो जयजयारवो सामिणो किज्जइ, सिविगारूढो पहंमि गच्छतो नाहो वि देवविमाणसंठियसासय-पडिमसंनिहो राएइ, तहाविहं आगच्छमाणं भयवंतं दणं सव्वे वि पउरजणा संभमाओ बालगा पियरमिव अणुधावंति, मऊरा जीमूयं इव दूरओ पहुं दटुं केइ नरा उच्चयतरुसाहामु आरोहंति, के विय पहुं दट्टुं मग्गपासाएK आरूढा पचंडं आइच्चायावं चंदायवमिव मन्नेइरे, केवि कालक्खेवाऽसहिरा आसे न आरोहंति किंतु सयं चिय पहमि तुरियं आसा इव पेंवमाणा गच्छंति, के वि जलेसु मच्छा इव लोगाणं
१ अतिप्रनष्टसेतूनि । २ बन्दिवृन्दैः । ३ प्रीणितश्रवणः । ४ जीमूतम् मेघम् । ५ प्लवमानाः ।
For Private And Personal