SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७९ उसहपहुणो दिक्खामहसवो अभंतरंमि पविसित्ता सामिणो दंसणिच्छाए पुरओ पाउभवंति, काओ वि अंगणाओ वेगेण धावंतीओ तुट्टियहारेण लायंजलिं पिव तिहुवणाहीसं पइ मुंचेइरे, पहुदंसणूसुगा कडिथिअबाला काओ वि ललणाओ आगच्छंतस्स भत्तुस्स अग्गंमि आरूढवानरा लयाओ इव चिट्ठिन्ति, थगकुंभमरालसा काओ वि अंगणाओ उभयपासंमिसंठियाणं दुण्हं सहीणं हत्थे अवलंबिऊग पैक्खे काऊण इव पहुदंसणाय आगच्छंति, काओ वि मिगनयणाओ सामिपेक्षणमहसबछाए गइभंगकरे भारभूयनियनियंचे निदेहरे, काओ रायमग्गपासायकुलंगणाओ सुहकोसुंभवसणाओ इंदु-संझासरिससोहं धरतीओ पुण्णपत्ताई धरंति, काओ वि चवललोयणाओ पहुस्स आलोयणंमि चामराई इव पाणिप उमेहिं अंचले वालिंति । काभो वि नारीओ निब्भरं अप्पणो पुण्णबीयाई ववंतीओ इव नाभिनंदणं अभि लाए निखिवंति, काओ वि पहुकुलसुवासिणीओ इव उच्चएहिं 'चिरं जीव चिरं नंद'त्ति आसीवयणाई दिति, काओ वि पुरललणाओ चंचलच्छीओ वि निच्चलच्छीओ मंदगाओ वि सिम्यगमणसीलाओ समाणाओ पहुं पासंतीओ अणुगच्छंतीओ हवंति। अह नहमि महाविमाणेहिं महीयलं एगच्छत्तं कुणमाणा चउबिहा देवा अवि समागच्छति, ताणं केई देवा मयनवरिसेहि कुंजरेहिं आगच्छंता गयणं मेहमइयं इव विरयति, केइ देवा अइवित्थिण्ण गयण-वारिहिणो तरंडसरिसुत्तमतुरंगमेहिं कसा नावादंडसहिया सामि पेक्खिळ आवडंति, केवि देवा साइसयवेगेण मुत्तिमंतेहिं पवणेहिं पिव रहेहिं नाभिनंदणं उवागच्छंति । केवि मुरा परुप्परं वाहण-कीला-पइण्णाय-पणा इव मित्तंपि न पइक्खन्ते, अयं सामी अयं सामी एवं मिहो कहिंता सुरा पत्तनयरा पहिगा इव गहणाई थिरीकुणति, तया विमाणपासाएहिं गएहिं तुरगेहिं संदणेहिपि नहंमि बीया विगीया नथरी होत्था, चंदाइच्चेहि माणुसुत्तरगिरीव पगिट्ठ-सुर-माणवेहिं जयनाहो परिवरिज्जइ, उसहनाहो उभयपासेसु भरह-बाहुबली हिं उबसेविओ रोहेहि जलही इव सोहेइ, इयरेहिं अट्ठाणउईए विणीएहि तणएहिपि जगसामी गएहिं जूहनाहो इव अगुसरिज्जइ, माया भज्जाओ पुत्तीओ य अण्णाओ वि अंसुवईओ इत्थीओ 'ओसायाणजुया पउमिणीओ इव पहुं अणुगच्छति । एवं तिलोगनाहो पुब्वभवस्त सव्वट्ठसिद्धविमाणं पिव नामेगं सिद्धहमुज्जागं आगच्छेइ, उवागच्छि ऊण तत्थ असोगतरुणो तलंमि भवाओ इव सिविणारयणाओ नाभिनंदणो उत्तरेइ, उत्तरिऊण सव्वओ कसाए इव १ लाजाञ्जलिमिव-आर्द्रतण्डुलाञ्जलिमिव । २ पक्षान् । ३ लाजान्-आर्द्रतण्डुलान् । ४ स्यन्दनैः-रथैः । ५ रोघोभ्याम् -तटीभ्याम् । ६ अवश्यायकणयुताः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy