________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उत्तरभरहम्मि किरायाणं विजओ।
૨૨૭ नहयले केउणो विव कुंते नट्टयंति, केवि रणसवे आमंतियजमरायस्स पीइसंपायणटुं सत्तूणं मूलाए आरोविउं पिव मूलाई धरेइरे, केई अरि-चडग-चक्कपाणहरे सेणपक्खिणो इव लोहसल्ले करंमि निहेइरे, अवरे नहयलाओ तारागणं पाडिउं इच्छंता इव उद्धरेहिं हत्थेहि मोग्गरे सज्जो गिण्हेइरे, अण्णे वि संगामकरणिच्छाए विविहाई सत्थाई धरंति, विसं विणा उरगुव्य तत्थ सत्थं विणा कोवि न होज्जा। अह एगेण समएणं एगऽपाणो इव रणरसलालसा ते सव्वे भरहसेण्णं समुद्दिसित्ता अहिधावंति । ते मिलेच्छा उप्पायमेहा करगे इव सत्थाई वरिसमाणा वेगेणं भरहस्स अग्गसेण्णेण सह जुझंति । तया भूमिमझाओ इव दिसामुहेहितो इव आगासाओ इव मिलेच्छेहितो सव्वओ सत्थाई पडंति । तया चिलायाणं बाणेहिं दुज्जणवयणेहिं इव भरहनरिंदसेणाए जं न भिण्णं तं न आसि, मिलेच्छसेण्णेण पैलोटिआ भरहेसपुरोगसाइणो वारिहिवेलाए नईमुहुम्मीओ ब्व वलंति, मिलेच्छसीहेसुं तिक्ख-सिलीमुहनहेहि हणमाणेसुं समाणेसु विरससरं रसंता चकवट्टिणो हत्थिणो तसेइरे, मिलेच्छसुहडेहिं चंडदंडाउहेहिं पुणरुत्तं ताडिया चकिणो पाइक्का गेंदुगा इव पलोदृमाणा पडंति, मिलेच्छसेण्णेण नरिंदसेणारहा गयाघाएहिं वइरघाएहिं गिरिणोव्व सच्छंदं विभइज्जति, तंमि समरसागरंमि तिमिंगलेहि पिव मिलिच्छेहिं नरिंदचमूनक्कचक्कं गसिय-तसियं संजायं । अह अणाहमिव पराजियं तं सेणं पासमाणो सुसेणसेणानाहो रणो आणाए ब्व कोवेण णोदिओ स खणेण अरुणनयणो तंबवयणो नररूवेण अग्गी पिच सयं दुरिक्खणिज्जो होत्या। रक्खसराओ विव असेसे परसेणिगे गसिउं सुसेण सेणावई सयं संगद्धो जाओ । तया ऊसाहूससंतदेहत्तणेण अइगाढत्तणं संपत्तं सेणावइणो तं सुवण्णमइयं कवयं तैयंतरमिव सोहइ । सो चमूबई उच्चत्तणमि असीइ-अंगुलं, वित्थारंमि एग्रणसयंगुलं दीहत्तणमि पुणो अठुत्तरसयंगुलं, बत्तीसंगुलुस्सेह-निरंतरुण्ण यमत्थयं चउरंगुलकण्णं वीसंगुल-बाहुग, सोलसंगुलजं चउरंगुलजाणुअं, चउरंगुलुच्चखुरं, वटुं, वलियमझं, विसाल-संगय-नय-पसण्ण-पिडिसोहिरं, दुऊलतंतूहि पिव मउयलोमेहि संजुयं, पसत्यदुवालसावटे, सुद्ध-लक्खण-लक्खियं, सुजाय-जोव्वणपत्त सुगपिच्छ-हरियच्छवि, कसानिवायरहियं, सामिचित्ताणुगमगं,रयण-मुवण्ण-वंग्गामिसाओ सिरीए बाहार्हि आसिलिट्ठमिव, महुरसरं कणंत- कंचणमय-खिखिणीजाले हिं अब्भंतरझणझणंतमहुगर
१ दृढैः उच्चकैश्च । २ पर्यस्ताः । ३ महामत्स्यविशेषः । १ त्वगन्तरमिव । ५ 'बाहुकम् अग्रपादम् । ६ वल्गोमिषाद् ।
For Private And Personal