SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२६ सिरिउसनाहचरिए वणि दिगंतगामि-पोढपयावेहिं इव दावाणलसोयरा दिसासुं दाहा संजायते, खरंते रपेण सव्वाओ दिसाओ रयस्सलाओ इत्थीओ इत्र अच्चतं अणालोगण भायणं हवंति । जलहिंमि दुस्सेव-क्रूरनिग्घोसा परूप्परं अप्फालंता गाहा इव दुव्वाया वियंभेरे, उम्मुआई पिव समत्तमिलेच्छवग्गाणं खोमणस्स निबंधणं गयणाओ सव्वओ उका निवति, कुछुट्ठियर्यंतस्स भूमीए हत्थदिण्णपहारा इव महानिग्घोसभीसणा वज्जनोसा हुंति, समुवसप्पतीए कयंतसिरीए छत्ताई पिव नहयलंमि थाणे थाणे काग चिल्लाणं मंडलाई भमंति । अह सुवण्णसण्णाह - परसु - कुंतरस्सीहिं गयणंमि थिअं सहस्रस्सि कोडिरस्सिमिव कुणतं, पर्यंड दंड- कोदंड-मोग्गरेहिं आगासं दंतुरं कुणमाण, झयथय वग्ध-सिंघ- सप्प-त सिय-खेयरीगणं, महागय- घडा- जलहरेहिं अंधगारियदिसाणणं, जमाणण परिफद्धि - रहग्गथियमगराणणं, तुरंगाणं खुरावाएहिं भूमि फाडत - मिव, घोरजयतुरियरवेहिं अंबरं फोडतमिव, अग्गगामिणा मंगलगहेण आइच्चमिव चकेण भीसणं आगच्छंतं भरहं ददणं ते चिलाया अईव कुप्पंति । उत्तरभरहम्मि किरायाणं विजओ । ते चिलाया कूरगहमेत्तिविडंबिणो मिहो संमिलिऊण अवणि संहरिउं इच्छमाणा इव सकोहं बवेइरे - मुरुक्ख - पुरिसो विव सिरी-हिरी धिइ कित्ति विवज्जिओ, बालुच्च मंदबुद्धी, अपत्थियपत्थगो इमो को अत्थि ?, परिक्खीणपुण्णचउदसीओ हीलक्खणो हरिणो सोहगुहं इव अम्हाणं विसयं आगच्छेइ, तत्र महात्राया जलहरं पिव उद्धयागारं पसरंतमवि एयं दिसोदिसिं खणेणं पक्खिवा मोत्ति उच्चएहिं माणा संभूय सरहा पइमेहं पिव जुद्धाय भरहं पर उद्वंति । अह ते किasaput कुम्म पिट्टि हैंड-खंडेहिं निम्मियसन्नाहे धरेइरे । मत्थयधरियउड्ढके से हिं निसायर - सिर- सोहं दिसंताई, रिच्छा इकेसच्छण्णाई सिरताणाई ते धरति । ताणं रणुक्कंठया अहो ! जेणं महूसाहेण ऊससंतदेहत्तणाओ सण्णाहजालिया पुणरुत्तं तुट्टेइरे, 'अम्हाणं किं अवरो रक्खगो' त्ति अमरिसवसाओ इव ताणं उड्ढकेस सिरे सिरेंक्काई न चिडंति, केइ किराडा कुत्रिय - कीणास - भिउडि- कुडिलाई सिंग- घडियाई धणु art tareers arere धरिंति, के वि जयसिरिलीलासेज्जासरिच्छे संगामदुव्वारे भयंकरे खग्गे कोसाओ आकरिसंति, केइ जमस्स अणुबंधवो विव दंडे धरेइरे, केवि १ रजसा = धूल्या | २ दुःश्रवः | ३ उल्मुकानि=उंबाडीयुं । ४ उल्का = ज्वालारहिततेजः समूहः । ५ चित्रः = समळी | ६ शरभाः = अष्टापदाः । ७ अस्थि । ८ शिरस्त्राणानि । ९ वारंवारम् । १० शिरस्कानि । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy