________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८
सिरिउसहनाहचरिए पंकयमालेहिं पिव अच्चियं, पंचवण्णमणि-मिस सुवण्णालंकारकिरणेहिं अणुबमरूवपडागंकियमिव सोहियाणणं, भोमग्गहंकियं अंबरमिव कंचणकमलतिलगं, चामरुत्तंसमिसाओ अण्णे कण्णे धरंतं पिव, चक्कवहिस्स पुण्णेण आकढियं इंदस्स वाहणं पिव, लालणाओ इव पडंत-क-चलणे मुंचमाणं, अण्णरूवेण गरुलं पिक, मुत्तिमंतपवणमिव खणेण जोयणसय-उल्लंघणे दिट्ठविकम, कद्दम जल पाहाण सकारा- गड्डाइ-विसम पएसाओ महाथली--गिरि-दरी-दुग्गाइ-थलाओ य उत्तारणक्खमं, ईसिं भूमिलग्गायत्तणेण गयणमि संचरंतं पिब, धीमंत विणीयं पंचधाराजियस्समं कमलामोयनीसासं सक्खं जयं पिव नामेणं कमलावील तुरंगरायं आरोहेइ । तओ सो सेणावई दिग्यत्तणे पण्णासंगुलं वित्थारंमि सोलसंगुलं वाहल्लंमि अड्ढंगुलं, सुवण्णरयणमइयेच्छरुं विमुत्तनिम्मो-पण्णगमिव कोसाओ निग्गयं, तिण्हधारं, बीयवज्जं पिव अइदिढं, विचित्तपुक्खर-पंति-फुडवण्णविराइयं कयंतो पत्तं पिव सत्तणं खयगरं खग्गरयणं गिण्हेइ । तेण खग्गरयणेण सो सेणाणी जायपक्खो नागराओ इच, सण्णद्धो केसरीव संजाओ। तत्तो चमूपई गयणंमि विज्जुदंडमिव चवलं असिं भमाडतो रणकुसलं तुरंगवरं पेरेइ, जलकंतमणी जलं पिव सत्तूणं बलं फाडितो तेण वाइणा सह समरंगणं पविसेइ । तया सुसेणसेणावइणा हणिज्जमाणा केपि अरिणो हरिणा इव लसेइरे, के वि ससगा विव पडिऊण नेत्ताई निमीलिऊण चिट्ठति, अवरे खेयमावण्णा रोहियवच्छा इत्र उड्ढे चिठेइरे, अण्णे कविणो व विसमहाणं आरोहंति । केबिपि तरूणं पत्ताई विव सत्याइं, कासइ समंतो कित्तीओ इव आयपत्ताई पडेइरे, काणं पि मंतथंभिया उरगा इव तुरगा चिट्ठति, कास वि मट्टियामइया विव संदणा भंजिज्जति, केयण नियं पि अपरिचियमिव न पइक्खंत्ति, नियनियपाणाई चेत्तृणं सव्वे मिलेच्छा उ दिसोदिसं पलायंति, एवं जलपूरेण तरुणो विव सुसेणसेणावइणा पंलोटिया तेयरहिया ते वहूइं जोयणाइं दूरं ववगच्छंति । ते वायसा इव एगत्थ संमिलिऊण खणं आलोइत्ताण आउरा मायरं व सिंधुमहानई गच्छंति, तीए नईए धुलीमइयतडंमि मयग-सिणाणुज्जया इव ते संमिलिऊण सिकंयाउकेरेहिं संथरे किच्चा उवविसति । ते नगिणगा उत्ताणगा समाणा नियकुलदेवे मेहमुहप्पमुहनागकुमारे चित्ते काऊणं अट्ठमतवं विहेइरे। अहमतवपज्जते चक्कवट्टिस्स तेयभयाओ विव नागकुमाराणं आसणाई कंपेइरे, ते ओहिनाणेण तहट्ठिए दुक्खिए मिलिच्छे दणं ताण दुक्खेण पिउच्च अदिया तत्थ अभिगंतूणं तप्पुरओ पाउभवंति, 'भो ! तुम्हाणं चित्तंमि अहुणा इच्छिओ को अट्ठो ? बवेह' एवं अंतरिक्खथिआ ते देवा
१ चामरोत्तसमिषात् । २ गादि-। ३ गुहा । ४ कमलापीडं । ५ त्सरुः खङ्गमुष्टिः । ६ निर्मोकः सर्पञ्चुककः । ७ कपयः। ८ पर्यस्ताः । ९ सिकतोत्करैः ।
For Private And Personal