________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भरहस्स दिसिजत्ता। चिलाए भासेइरे। गयणसंठिअमेहमुहनागकुमारदेवे दण अचंततिसिआ विव भालपहेसुं निबद्धंजलिणो ते वयंति-पुव्व अणकंते अम्हाणं देसे अहुणा कोवि आगओ अत्थि, जह सो गच्छेज्जा तह कुणेह त्ति । ते मेहमुहदेवा एवं कहिति-महिंदो विव देवासुरनरिंदाणमवि अजयणिज्जो अयं भरहचक्कवट्टी अस्थि, 'टंकाणं गिरिपासाणो व्व महीयलंमि चक्कवट्टी मंत-तंत-विस-सत्थ-वन्हि-विज्जाईणं अगोयरो होइ, तह वि हि तुम्हाणं अणुरोहेण अम्हे इमस्स उवसगं करिस्सामु त्ति वोत्तण ते तिरोहिया। तक्खणाओ कज्जलसामवण्णा जलहरा भूमीयलाओ उड्डेऊण अंभोहिणो इव नहयलं भरता संजायते, ते विज्जुरूवतज्जणीए चक्कवहिस्स सेणं तज्जतीव, उज्जियगज्जियरवेहिं असई अक्कोसंतीव नज्जति, तक्खणंमि ते मेहा नरिंदखंधावारस्स चुण्णकरणढं तप्पमाणुज्जयवइरसिलोचमा अवरिं चिट्ठति, ते लोहग्गेहि इव नाराएहिं विव दंडेहिं पिव जलधाराहिं वरिसिउं तत्थ पाटुंति, सवओ वि मेहजलेण भूयले पूरिज्जमाणे तत्थ रहा नावा विव, गयाइणो मगरा इव दीसंति, कालरत्तिव्य फुरंतेण तेण मेहंधयारेण आइच्चो कत्थ गओ इव, पव्वया पणट्ठा विव आसि। तयाणि महीयलंमि एगंधयारत्तणं च इक्कजलभावो य त्ति जुगवं दुणि धम्मा संजाया। चक्कवट्टी वि अणि?-दाइणिं उक्किटवुट्टि पेखिऊण नियहत्थेण पियभिच्चं पिव चम्मरयणं फासेइ, चक्कवट्टिकरफुडं तं चम्मरयणं उत्तरदिसिपवणेण वारिधरो विव दुवालसजोयणाई वढित्था, समुद्दमज्झस्स भूयले विव जलोवरिथिए तंमि चम्मरयणे समारुहिय ससेणिओ नरिंदो चिठेइ । तह विद्दमेहि खीरसमुदमिव अइचारूहि नवनवइसहस्सेहिं सुवण्णसलागाहिं मंडियं, नालेण पंकयमिव वण-गंथिविहीणेण सरलत्तणरेहिरेण सुवण्णदंडेण सोहियं, जलाऽऽतव-वाउ-रेणुरक्खणक्खमं छत्तं पुढवीवई पाणिणा फरिसेइ, तं च चम्मरयणं व वड्ढेइ । नरिंदो अंधयारविणासणटुं छत्तदंडस्स उवरि तेएण अइक्कंतभाणुं मणिरयणं ठवेइ। तया छत्तचम्मरयणाणं तं संपुढं तरंतं अंडं पिव विराएइ, तओ पहुडिं लोगंमि 'बम्हंडं' ति कप्पणा होत्था । गिहिरयणप्पहावो मुक्खेत्तंमि विव चम्मरयणमि पच्चूसे ववियाई धण्णाई सायं निष्फैजंति, तह पभाए उत्ता कोहंड-पालक्का-मूलगाइणो दिणं ते जायंते, दिणमुहं मि वविया चूय-कयलीपमुहफलदुमा महायुरिसाणं पारंभा विव दिवसपज्जते फलेइरे, तत्थ थिआ पमुइयजणा एयाई धण्ण-साग-फलाई भुंजंति । उज्जाणकेलिगयमणूसा इव सेण्ण-परिस्समं न जाणेइरे, एवं भरहनरवई सपरिवारो नियपासायथिओ विव तत्थ चम्मरयणच्छत्तरयणमझंमि सत्थो अवचिढेइ । तया तत्थ कप्पंतकालुब्च अविरयवरिसमाणाणं ताणं
१ पाषाणमेदनशस्त्राणाम् । २ असकृत् । ३ निष्पद्यन्ते । ४ पालक्या-शाकविशेषः ।
For Private And Personal