SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३० सिरिउसहनाहचरिए नागकुमारदेवाणं सत्त अहोरत्ताइं होत्था । 'के एए पावा मम एरिसमुवसग्गं काउंसमुज्जय' त्ति भरहनरिंदस्स भावं वियाणिय अह ते महोयंसिणो सया संनिहिया सोलससहस्साई जक्खा सण्णद्धा वद्धनूणीरा'जियारूढधणुक्का कोहानलेण सव्वओ सव्वे डहिउं इच्छंता आगच्छिऊण मेहमुहनागकुमारे एवं बवेइरे-'अरे वराया! जडा विव तुम्हे महीनाहं चक्कवहि भरहेसरं किं न जाणेह ? वीसस्स वि अजयणीए अद्भुमि नरिंदंमि अयं आरंभो दंतीणं महासिलुच्चए दंतपहारो इव तुम्हाणं चिय विपत्तीए सिया, एवं समाणे वि मंकुणा विव सिग्यं अवगच्छेह, अण्णह तुम्हाणं बाद अदिद्रपुचो अवमच्चू होही' इअ ताणं जक्खाणं वयणं समाकण्णिऊण अच्चंतवाउला ते मेहमुहा देवा इंदजालिया इंदजालं पिव खणेण तं मेहबलं संहरेइरे, तओ य ते मेहमुहदेवा चिलाए उवगंतूण कर्हिति'तुम्हे गंतूणं भरहनरिंदं सरणं अंगीकुणेह' ति । तओ ताणं वयणसवणेण हयासा ते मिलेच्छा अणण्णसरणा सरणं भरहेसरं सरणटं गतूण अहीणं फणामणिणो विव एगओ पुंजीकयमणिणो, मेरुणो य अंतसारं पिव चारुचामीकरुक्केरं, आसरयणपडिबिंबाई इव आसाणं लक्खाई पाहुडंमि अप्पिति, नमिऊण य मत्थए निबद्धंजलिणो ते बंदीणं सहोयरा इव चाडुगन्भियवायाए उच्चएहिं भरहचक्कवहिणो वएइरे विजएसु जगन्नाह !, पयंडाखंडविक्कम ! । आखंडलो इवासि तुं, छक्खंडखोणिमंडले ॥ नरवइ ! अम्हाणं भूमीए वप्पसरिसवेयड्ढपव्वयस्स गुहापैओलिं तुमं विणा उग्याडिउं को समत्थो ?, आगासंमि जोइसच पिव जलोवरि खंधावारं धरि तुम अंतरेण अण्णो को खमो ?, एवं अच्चभुयसत्तीए हे सामि ! सुरासुराणंपि अजेओ त्ति विण्णा ओ सि, अम्हाणं अण्णाणजायावराई सहसु, अहुणा अम्हाणं पिट्ठीए नवजीवाउं हत्थं देसु, इओ परं नाह ! तुम्हं आणावसबहिणो अम्हे इह ठाहिमो । किच्चविऊ भरहनरिदो वि ते मिलिच्छे साहीणं किच्चा सक्कारिऊण य विसज्जेइ, 'उत्तमाणं हि पणामंतो कोहो होई' । अह सुसेणसेणावई नरिंदाणाए गिरिसागरमज्जायं सिंधुनईए उत्तरनिक्खुडं साहिऊण समागच्छेइ । महीवई नियाऽऽरियजणसंगमेण अणज्जे वि आरियत्तणं काउं इच्छंतो विव भोगे उवभुंजमाणो चिरं तत्थ चिट्टइ। अण्णया दिसाणं विजए पंडिभू कंतिसोहिरं चक्करयणं आउहसालाओ निस्सरेइ, चुल्लहिमवंतगिरिं पइ पुबदिसामग्गेण गच्छंतस्स चक्करयणस्स पहेण कुल्लाए पवाहो विव राया गच्छेइ, कईहिं पयाणेहि १ जीवारूढधनुष्काः । २ प्रतोलीम् । ३ निष्कुटम् । ४ प्रतिभूः =साक्षी। ५ कुल्या=नीक । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy