SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बाहुबलिणो जुद्धसज्जियनरे पासमाणस्स सुवेगस्स विणीआए आगमणं । १५७ वंताई तुरियाई पिव पयाणेसुं पणाइणो कवयाइवहणाय अरण्णाओ उट्टे आणएइरे, केई सबाण-सरहिणो ससिरक्ख-कवयाइं च नेआइआ सिद्धते इव अच्चंत दिढीकुणेइरे, केवि गंधब्वभवणाई पिव महंतीओ जवणियाओ पडकुडीओ य वितणिऊण खणं आलोयंति, बाहुबलिनरिदम्मि भत्ता सव्वे जणा जाणवया अवि मिहो फद्धाए इव संगामे सज्जीवंति, तत्थ अत्तजणेण जो रणुम्मुहो को वि निवारिज्जइ अणेत्तस्सेव तस्स नरिंदम्मि भत्ति-पहाणो सो कुप्पेइ, अणुरागेण पाणेहिं पि रण्णो पियं काउं इच्छंताणं जणाणं एवं आरंभं पहम्मि वच्चंतो सो सुवेगो पासेइ । लोगम्मि तं जुद्धकहं सोच्चा दट्टण य पव्वयवासिनरिंदा अवि अबीयभत्तिमाणियाए बाहुबलिरायाणं मिलंति, गोवालसदेण गावीओ इव गिरिवासिनिवाणं गोसिंग-नाएण निकुंजेहितो सहस्ससो चिलाया धावेइरे। केई भडा वग्यपुच्छछल्लीए, केयण मऊरपिंछेहि, केवि लयाहिं कुन्तले वेगेण बंधेइरे । केइ अहितयाए केयण तरुतयाए के वि गोहाछल्लीए मिगचम्ममइयपरिहाणं बंधिति । पाहाणहत्था धणुहहत्था पवंगा इव उप्पवमाणा ते सामिभत्ततुरंगुब्ब नियसामि परिवरेइरे । भरह-अक्खोहिणी-चुण्णणेण चिराओ बाहुबलिपसायावक्कयं अज्ज देमो त्ति ताणं भडाणं गिराओ हवंति । ताणं पि एवं 'ससंरंभ आरंभं पासंतो विवेगवंतो सुवेगो चिंतेइ-अहो ! बाहुबलिनिवाऽऽहीणा देसवासिणो एए रणकम्मम्मि नियपिउसंबंधिवरेणेव तुवरिन्ति, बाहुबलि-सेणाए पुव्वं संगामिच्छवो एए चिलाया अवि आगयं अम्हकेरबलं हेतुं ऊसहेइरे, तं कं पि जणं न पासेमि जो जुद्धढे न सज्जेइ, सो को वि इह न विज्जइ जो बाहुबलिम्मि रत्तो न सिया । अहो ! बहलीदेसे किसीवला वि सूरा नियसामिभत्ता य संति । तं किं देससहावो अहवा बाहुबलिनरिंदस्स गुणो कयाइ सामंताइणो पाइका 'वेयणकिणिआ होन्तु, किंतु इमस्स बाहबलिणो गुणकिणिआ समग्गा वि भूमी पाइक्कीभूया अस्थि । लहुयमस्स सिरियाहुबलिसइण्णस्स अग्गओ अग्गिणो तिणसमूहमिव बहुवि पि चक्कवट्टिसेणं लहुविं मण्णेमि, किंच इमस्स महावीरस्स बाहुबलिस्स पुरओ सरहँस्स कलहं पिव चक्कवटि पि अहो ! ऊणं संकेमि, भूमीए चक्कवट्टि चिय, सग्गे उ सक्को एव ओयंसी पसिद्धो अत्थि, परंतु ताणं अंतोवट्टी अहिगो वा बाहुबली नज्जइ । इमस्स चवेडाघायमेत्तेण वि चक्करद्विणो तं चक्कं पि इंदस्स य तं वज्ज पि विहेलं चिय मण्णेमि । अहो ! जं अम्हेहि बलवंतो बाहुवली विरोहिओ कओ, तं रिच्छो किल कण्णे गहिओ, मुट्ठीए किल महासप्पो १ नैयायिकाः । २ अनाप्तस्येव । ३ नादेन । लतागृहेभ्यः । ४ अक्षौहिणी-महतीसेना । ५ अवक्रयम् बदलो । ६ साटोपम् । ७ वेतनकीताः । ८ शरभस्याष्टापदस्य पुरो कलभमिव । १ चपेटा०। १० विफलमेव । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy