________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाई जिणजम्ममहसवो
४७ अक्खलियविकमो पुरिससीहो होहिइ ३ । सिरिदेवीदंसणेण ते पुत्तो 'लोगत्तइस्सरियसिरिनाहो ४ । सुमिणे दामदंसणाओ सबलोगस्स पुप्फमाला इव सिरसा उन्बहणिज्जसासणो होही ५। पुण्णरयणीयरदसणाओ जगनयणाऽऽणंदगरो कंतो तुम्ह नंदणो भविस्सई ६। रविदंसणेण मोहंधयारविद्धंसगो जगभावुज्जोयकारगो य ७ । महाधयदंसणाओ महावंसपइडिओ धम्मधओ होहिइ ८ । पुण्णकुंभदंसणे सयलाऽइसयपुण्णभायणं ९ । पउमसरोवरेण संसारकंतारपडियाणं जंतूणं तावं हरिस्सइ १० । खीरसागरदसणेण अपरिभवणीओ आयरणिज्जो होही ११ । विमाणदरिसणेण तव अंगओ तिभुवणपई वेमाणियसुरेहिं पि सेविहिइ १२ । फुरंतकंतिरयणपुंजदरिसणेण तव अंगओ सव्वगुणरयणागरो सिया १३ । निद्धमवन्हिदंसणेण तव सुओ अन्नतेयंसीणं तेयं दूरं काहिइ १४ । हे सामिणि ? एएहिं चउद्दसेहिं सुमिणेहिं तुम्ह अंगओ उद्दसरज्जुपमाणलोगस्स अग्गभागे ठाहिइ त्ति समुइयफलं, इअ सुमिणाण अत्थं कहिऊण मरुदेविं च सामिणि पणमित्ता सुरेसरा नियनियठाणमुवागया । इंदेहिं सुविणत्थकहणाऽमएण सिंचिया सा वारिधरेहिं वसुहा इव समूससिआ जाया । गन्भप्पहावो उसहजिणजम्मो अ
तेण गभेण सा मरुदेवा सूरेण मेहमालाइव, मुत्ताहलेण सुत्ती इव, सीहेण गिरिकंदरा इव सोहित्था। निसग्गओ पियंगुसामवण्णा वि सा सरएण मेहमाला इव पंडुरत्तणं पत्ता, । तेलुकिकमहासारं गम्भं सा धारयंती वि खेयं न पत्ता, 'गम्भवासीणं अरिहंताण एसो हि अणुवमो पहावो चिय' । मरुदेवाए उयरंमि सणियं सणियं गम्भो निगूढं वढित्था । भगवओ पहावाओ सामिणी विसेसाओ वीसवच्छला जाया । नाभिकुलगरो वि सव्वेसि जुगलियनराणं पिउत्तो वि अहियं माणणीओ संजाओ, कप्पतरुणो वि सामिणो पहावाओ विसिद्वाणुभावा अभविंसु, 'जओ हि सरयकालाणुभावाओ चंदकिरणा अहिगसिरिणो जायंते' । जह पाउसागमे सबओ हि संतावा उवसमंति, तह भगवओ पहावओ भूमी वि उवसंत-तिरिय-मणूसवइरा जायइ । तओ सा मरुदेवा नवसुं मासेसुं अहमदिणेसु य गएसु महुमासस्स बहुलट्ठमीदिणे मज्झरत्तीए गहेसु उच्चद्वाटिएसु उत्तरासाढाए चंदे उवागए जुगलियं पुत्तं पसवित्था । तया दिसाओ हरिसेण इव पसणं पत्ताओ, लोगो कीलापरो जाओ। उववायसेज्जाजायदेवो इव जराउ-सोणिअप्पमुहकलंकपरिवज्जिओ सयणिज्जे सो विराइत्था । तया कय
१ लोकत्रय वर्यश्रीनाथः । २ समुच्छ्वसिता-उल्लासं प्राप्ता । ३ चैत्रकृष्णाष्टमीदिने ।
For Private And Personal