________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४८
सिरिउसहनाहचरिए जगनयणचमकारो अंधयारविणासगो विज्जुपयासो इव उज्जोओ लोगत्तए संजाओ । मेहगहीरझुणी दुंदुही गयणे सयं चिअ वाइउं पयत्ता । तया तिरिय-नर-देवाणं तह य पुव्वं अपत्तसोक्खाणं नेरइयाणं पि खणं सुहं जायए। भूमीए मंद मंद पसतेहिं समीरणेहि किंकरेहि इव मेइणीए रयं अवहरिकं । मेहा चेलुक्खेवं गंध, च परिसिरे, मेइणी य ऊसामं समाससेइ । दिसिकुमारीकयजम्ममहसवो --
अह अहोलोगवासिणीओ पयलियासणाओ अट्ठ दिसिकुमारीओ सज्जो सूइघरंमि समागया । ताओ इमाओ--
भोगंकरा भोगवई, सुभोगा भोगमालिणी।
तोयधारा विचित्ता य, पुष्फमाला अणिदिया ॥१॥ तत्थ पढमं तित्थयरं तित्थयरमायरं च पयाहिणतिगं काऊण वंदिऊण य एवं वयंति-'तुभं नमो जगमायरे ? जगनाणदीवदाइगे !, अम्हे अह अहोलोगवासिणीओ दिसाकुमारीओ ओहिनाणेण तित्थयरस्स पवित्तं जम्मं नाऊण जिण-जम्ममहसवकरणत्थं इहागया, तम्हा तुम्हे हिं न भेयवं' ति वोत्तणं पुव्वुत्तरदिसाए संठिआ थंभसहस्सजु पुनमुहं सूइगाघरं कुणंति । पुणो ताश्रो सूइगाधरं परिओ जोयणभूमिपज्जंतं सकरा ---कंटगाइअं संववारण अवहरिति, संवटवायं च संहरिऊण भगवंतं च पणमिअ तयासण्णनिसण्णाओ भगवओ गुणे गायंतीओ अवचिट्ठति । तहेव उड्ढलोगवासिणीओ वि अट्ट मेरुगिरिसंठिअ-दिसिकुमारीओ आसणकंपेण जिणजम्मणं णाऊण तत्थ आगयाओ, ता इमाओ--
मेहंकरा मेहबई, सुमेहा मेहमालिणी ।
सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥२॥ ताभो जिणं जिणजणणिं नच्चा थुणिचा य गयणे मेहपडलं सिग्धं विउविति, विउविऊण ताओ सुगंधिवरतोएण जोजणं जाव सूइघरस्स संमंतओ रयसमूहं पसमेइरे, तओ वसुंधराए पंचवण्णपुप्फेहिं जाणुपमाणं वुहिं पकुव्वंति, तहेव
१ समाश्वसिति ।
For Private And Personal