________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए संजाओ। तत्थ अवयाररयणीए वासभवणे सुहसुत्ताए मरुदेवीए चउद्दस महासुमिणा दिहा। तत्थ पड़मे सिओ पीणक्खंधो दिग्घसरलपुच्छो सुवण्णखिखिणीमालाविराइओ वसहो १, चउदंतो सेयवण्णो कमुण्णओ झरंतमयरेहिरो गयवरो २, पीअनयणो दिग्घरसणो लोलकेसरो सीहो ३, पउमदहकमलवासिणी पुष्णचंदविलोयणा दिसिगईदोरुपीवरकराभिसिच्चमाणी सिरिदेवी ४, नाणाविहाऽमरतरुपुप्फपरिगुंफिअं दामं ५, नियाऽऽणणपडिच्छंदमिव आणंदजणगं पहापूरुज्जोइअ--दिसामंडलं चंदमंडलं ६, तमपडलविद्वंसगो निसाए वि वासर-भमकारगो रस्सिसहस्ससोहिरो सूरो ७, खिखिणीजालसोहिरीए पयलंतीए पडागाए रायमाणो महाधओ ८, जच्चकंचणुज्जलंतरूबो समुद-महणुग्गच्छंत-सुहाकुंभ-सहोयरो पुण्णकुंभो ९, भैमरनिणाईहिं पउमेहिं पढमतित्थयरं थुणिउं अणेगाणणभृओ इव महंतो पउमसरो १०, भूमीए *वित्थरिअसरय-मेहमालासोहाचोरेहिं वीइनियरेहिं मणाभिरामो खीरसागरो ११, देवत्तगे जत्थ भयवं 'उसिओ होत्था, तं इहावि पुज्यनेहेण आगयं "पिव अमिअपहाविराइअं विमाणवरं १२, महियलपइडिओ उड्ढे गगणमंडलंतं पभासयंतो तारगाणं गणो 'कओ वि एगत्थमिलिओ इव पुंजीभूआऽमलजुई महंतो रयणपुंजो १३, तिलोगीमज्झहिआणं तेयंसीणं पयत्थाणं संपिंडिओ तेओ इव धूमरहिओ सिही १४। एवं एए चउदस महासुविणा सरय-ससिवयणाए मरुदेवीए मुहपंकए कमेण पविसिसु । निसाविरामसमए सामिणी मरुदेवी वि सुमिणते विम्हइआणणा विवोहित्था । तओ सा मरुदेवी हियए अमायंतं हरिसं उग्गीरंती इव कोमलक्खरेहि तहेव ते सुमिणे नाभिकुलगरस्स कहित्था । मरुदेवं पइ नाहिकुलगरस्स इंदाणं च सुमिण-फलकहणं
हे देवि ! तुम्ह उत्तमो कुलगरो पुत्तो होहिइ त्ति कहिऊण नाभिकुलगरो अप्परसरलयाणुसारेण सुविणाणं अत्थं वियारिउ ‘पयत्तो । तया इंदाणं आसणाई थिराई पि तया कंपियाई, 'अकम्हा अम्हाणं आसणाणं पकंपणं किं !' ति इंदा ओहिनाणेण उवओगं दाऊण तं वियाणिसु । तंमि समए भयवओ माउस्स सुविणाणं अत्थं आसंसिउं कयसंकेआ वयंसा इव सिग्यं तत्थ आगच्छिंसु । तओ विणएण कयंजलिणो ते सुमिणाणं अत्थं फुडं अहिंसु-हे सामिणि ! सुमिणे वसहदसणाओ तव पुत्तो मोहपंकमग्ग-धम्मरहुद्धरणसमत्थो होही १ । गयवरदंसणाओ तव तणओ गुरुयराणं पि गुरुयरो महावीरिइक्कधामं २ । सीहदसणाओ धीरो सम्वत्थ भयरहिओ सूरो १ क्रमोन्नतः । २ नमरनिनादिभिः । ३ विस्तीर्ण । ४ उषितः । ५ इवार्थे । ६ कुतोऽपि । ७ प्रवृत्तः ।
For Private And Personal