________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुलगराणं उत्पत्ती ॥ परिपुण्णाउसो जसंसी उदहिकुमारेसु सुरूवा य नागकुमारेसु उप्पण्णा । तइओ कुलगरुत्ति ३ । अभिचंदो वि पिउणो इव सव्वे जुगलियनरे तीए मज्जायाए हक्कारमक्कारनीईहिं सासिस्था । अंतकाले पडिरूवा वि मिहुणगं पसवित्था । मायपियरेहि पुत्तस्स अभिक्खा पसेणई पुत्तीए य चक्खुकंत त्ति ठविआ । ते वि मायापिअरेहितो नूगाउसा तमालसामलप्पहा छधणुसय-उस्सेहं धरंता कमेण वढित्या । अभिचंदो वि पज्जते मरणं लदधणं उदहिकुमारेसु, पडिरूवा पुणो नागकुमारेसु समववण्णा । चउत्थो कुलगुरुत्ति ४ । पसेणई मिहुणगनराणं तहेव नाही होत्था, 'महापुरिसाणं हि पुत्ता पाएणं महापुरिसा चेव जायते' । जह कामपीलिआ नरा हिरि-मज्जायाओ अइक्कमेइरे, तह तया जुगलियनरा हक्कारनीइं मक्कारनीइं च वइक्कमिन्ति । तओ पसेणई अगायार-महाभू-उत्तासगमंतऽक्खरोवमं धिक्कारनीइं अण्णं करित्था। स नीइकुसलो ताहिं तीहिं नीईहिं सयलमिहुणगलोग पसासित्था । तो पच्छिमकाले चक्खुकंता वि किंचि नृणाउसं पण्णासाऽहिगपंचधणुसय-ऊसयं मिहुणगं पसवीअ, तं पि सह चिअ बुढिउं पयत्तं । पुत्तो मरुदेवो नाम नंदणा य सिरिकंता नामेण ते दुणि लोयम्मि पसिद्धिं पत्ता । पियंगुवण्णत्तीए सुवण्णप्पहो मरुदेवो नंदणवणतरुसेणीए कणयायलो इव सोहित्था । ते वि पज्जते मरणं पाविऊण पसेणई दीवकुमारेसु चक्खुकता पुणो नागकुमारेसु उववज्जिसु । पंचमो कुलगरोत्ति ५ । मरुदेवो वि तेण च्चिअ नीइकमेण सव्वे जुगलिए नरे पसासित्था । पज्जते मिरिकता नामेणं नाभिं मरुदेवं च जुगलगं पसवित्था, ते पणवीमाऽहिग-पंचधणुसउस्सया सह च्चिअ बुइिंड पाविंसु। पियंगुसंनिहा मरुदेवा जंबूणयवण्णसरिसो य नाही मायपियरगुणेहिं ताण पडिबिंबभूया इव सोहित्था । सिरितारुदेवेहितो ताणं आउसं मणयं नृणं संखिज्जपुचपमाणं होत्था। अह मरुदेवो कालधम्म उवागच्छिअ दीवकुमारेसुं, सिरिकंता वि तक्कालं चित्र नागकुमारेसुं गच्छिन्था । छठ्ठो कुलगरो समत्तो ६ । मिहुगगनराणं सत्तमो कुलगरो नाभी संजाओ। सो वि पुष्यमिव जुगलियनरे तीहिं नीईहिं पसासिउं पउत्तो।।
तया तइआरगसेसे संखाए चउरासीइपुव्वसयसहस्सेसु सनवासीइएक्खेसु समाणेसु इह आसाहमासस्स किण्ह चउत्थीए उत्तरासादानक्खत्ते चंदे उवागए लिरिवज्जणाहस्स जीवो तित्तीससागरोवम पमाणं आउं परिपालिऊण सवसिद्धश्मिाणाओ चविउआण सिरिनाभिकुलगरस्स भज्जाए मरुदेवीए उयरंमि ओइण्यो । तस्साऽवयारम्मि लोगतए वि पाणीगं दुक्खच्छेआओ खणं सोक्खं उज्जोओ य महतो
१ अभिख्या-नाम । २ °उत्सेधम् । ३ पत्न्या ।
For Private And Personal