________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए कप्पतरूमुं ममतं संजायं, अण्णेण अंगीकयं कप्पतरुं जया अण्णो गिण्हेज्जा, तया पुवजुगलियनरस्स महंतो पराभवो होत्था । ते तहा परिभवं परुप्परं असहमाणा अप्पणो अहिगगुणवंतं विमलवाहणं सामित्तणेण अंगीकुणित्था । स थविरो विमलवाहणो जाइस्सरगनाणेण नीइजाणगो जुगलिगनराणं कप्पपायवे विभइऊण देइ । तत्थ जो जो परकप्पतरुगहणेण मज्जायं अइक्कमेइ स तरस सिक्खणत्थं हक्कारनीइं ठवित्था । 'तुमए हा ! दुक्कर्ड' ति एरिसदंडेण वारिहिवेलाजलाणि इव मज्जायं ते मिहुणगनरा न अइक्कर्मिसु । तेण हक्कारदंडेण ते जुगलिआ दंडाईहिं घाओ वरं, न उ हक्कारतिरक्कारो ति मण्णिसु । तस्स विमलवाहणस्स छम्मासपमिए आउसस्स अवसेसे समाणे चंदजसा भज्जा एगं मिहणं पसवित्था । ते इत्थीपुरिसा असंखेज्जवरिसाउसा पढमसंघयणा पढमसंठाणा सामवण्णा अधणुसउस्सया मायापियरेहिं 'चक्खुमंतो चंदकंता य' त्ति दिग्णनामा वढिउं पयत्ता । छम्मासे जाव तं पुत्तजुगलं पालित्ताणं जरारोगरहिआ मच्चु लद्धण विमलवाहणो सुवण्णकुमारेसु चंदजसा य नागकुमारेसु समुववण्णा । सो करिवरो बि निआउं पालिउआणं तत्थिच्चिअ नागकुमारे उप्पण्णो । पढमकुलगरो समत्तो १।
__ अह चक्खुमंतो वि विमलवाहणो इव हक्कारनीईए जुगलियनराणं मज्जायं वट्टावित्था । पत्ते चरमकाले चक्खुमंत-चंदकंताणं जसंसी अ सुरूवा य जुगलरूविणो पुत्ता समुववण्णा । ते वि पुन्वमिव संघयण-संठाण-वण्णसरिसा पुव्वओ मणयं ऊणाउसा कमेणं घुइिंढ पत्ता । सया सहयरा दित्तिमंता सत्तधणुसय-उस्सया ते मिहुणगनराणं मज्झे तोरणथंभविलासं लहिंसु, अह ते वि कालकमेण कालधम्म उवागंतूण चक्खुमंतो सुवण्णकुमारेसुं चंदकंता य नागेसुं उप्पण्णा । बीओ कुलगरोत्ति २ । तओ जसंसी पिउणो इव सवाई मिहुणगाइं गोवालो गावीओ इव सलीलं पालित्था । अह मिहुणगनरा कमेण हक्कारं नीई उल्लंघिउं पउत्ता, ताई सासिउं जसंसी कुलगरो मक्कारनीइं अकासि, 'एगोसहाऽसज्झे रोगे हि ओसहंतरं दायव्वं चित्र' । स महामई अप्पे अवराहे पढमं नीइं, मज्झमे बीयं, महंते अवराहे दुण्णि वि नीईओ सुंजित्था। पज्जते जसंसिणो सुरूवाए य मणयं नृणाउसा जुगलरूवा इत्थीपुरिसा सह संजाया। तेहि चंदुव्य उज्जलत्तणेण पुत्तस्स अभिचंदो ति पुत्तीए पियंगुसमाणवण्णत्तणेण पडिरूव त्ति नाम कयं । पिउत्तो अप्पाउसा सइढछधणुसउच्चा कमेण ते बुढूिंढ उवित्था ।
१ उच्छ्रयाः- उच्चाः
For Private And Personal