________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुलगराणं उत्पत्ती ॥
अलिसिआइ दिति । तत्थ मज्जंगतरवो मज्जाई, भिंगा य भायणाई तुरियंगा विविहतुरियाई, दीवसिहा जोइसिआयअसरिसं उज्जोयं, चित्तंगा विविहाई पुप्फाई मल्लाई च चित्तरसा विविहभोयणजायं, मणिअंगा अणेगविह भूसणाई, गेह गारा सुघराई, 'अणग्गिणा दिव्वाई वसणारं पयच्छंति । तया तत्थ भूमीओ सकरा इव साउमईओ, सरियाईमु जलाई पिसया अच्चन्तमहुराई । एवं पढमारे तत्थ आउसंघयणाइयं अइकमेइ, तओ कप्पदुमपहावा सणियं ऊणं ऊर्णं जायंते । बीयम्मि अरए माणवा दुपल्लोत्रमजीविणो कोसदुगुच्चा तइअदिणभोइणो हुंति, तत्थ कपमहीरुहा किंचिऊण पहावा, उअगाई भूमिसकरा वि महुरतणेण पुत्रओ किंचि हीणा जायन्ते एयम्मि अरए कालकमेण पुव्वाऽरगो विव हीणहीणयरं अन्नं पि सव्वं जाय । तइए अरगे नरा एगपल्लाउसा एगको सुस्सया
7
अणिभोणो, एयंमि अरंमि पुत्रमिव देहं आउं भूमिमहुरया कप्पदुमपहावो विय हीणं जाय । पुष्पहावरहिए चउत्थे अरगे माणवा कोडिपुव्वाउसा पंचसयधणुहुस्सया हुति । पंचमारे वरिससाउसा सत्तहत्थुच्चदेहा, छट्ठे अरे पुणो सोलसवासाउसा एगहत्थु - स्सया मणुआ हवंति । उस्सप्पिणीए वि पच्छाणुपुत्रीए दुस्सम- दुस्समपमुहा छ अरा एरिसा जाणियन्त्रा ।
For Private And Personal
४३
विमलवाहणाइणो सत्तकुलगरा
तइआरं जायत्तणेण ते सागरचन्द - पियदंसणा नवघणुसय- उच्चा पलदसमभागाउसा वइररिसहनाराय संघयणा समचउरंससंठाणा जुगलधम्मिणो संजाया । तत्थ साग रचन्दो जच्चसुवण्णजुई तस्स भज्जा पियंगुवण्णसरिसा होत्या । सो असोगदत्तो पुo जम्मकयमायाइ तत्थ च्चित्र सुक्कवण्णाऽऽहो चउदंतो गयराओ संजाओ । एगया इओ तओ भमंतेण तेण गएण पुव्वजम्ममित्तो स जुगलनरो पेक्खिओ, पुन्वभवन्भासवसओ तस्स तम्मि नेहो पाउन्भुओ, । तेण हत्थिणा नियकरेण तं वेत्तूण जहामुहं आलिंगित्ता अणिच्छंतो स नियखंधपए से समारोविओ । अन्नुन्नदंसण भासाओ ताणं दुह पि पुव्वजम्मस्स सुमरणं संजायं । अण्णे जुगलधम्मिणो चउदंतगयखंधसमारूं तं इंदं इव पेकिखं । 'संख-कुंद - इंदुविमलं गयं आरूढो' तओ मिहुणगनरेहिं 'इमो विमलवाहणोति नामेण वृत्तो । विवाहो जाईसरणाओ न जाणो पयईए भदओ रूवंतो य इइ सव्वजणेहिंतो अन्महिओ संजाओ । कियंते काले गए कप्पतरूणं पहावो संजमभद्वाणं जईणमिव मंदीभूओ । तहा तारिसकालाणुभावेण मिहुणगनराणं १. अनग्नाः । २. उदकानि ।