SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए कहेइ-'इत्थीणं इमं जुज्जइ, विसायं मा कुणसु, सत्थं अवलंबिऊण सुहे ववसाए ठायव्वं, न सुमरणीअं तीए वयणं, जारिसी तारिसी वा सा अत्थु, किं तीए, केवलं अम्हाणं भाऊणं 'मणमइलिआ मा होउ, एवं उज्जुणा तेण अणुणीओ सो अहमो असोगदत्तो पमुइअचित्तो जाओ, 'माइणो अवराहं किच्चा वि अप्पाणं सम्माणिन्ति'।। ___ तओ पभिई नेहरहिओ सागरचन्दो उव्वेगसहिअं पियदंसणं रोगगसिअं अंगुलिमिव धारेइ, किंतु पुव्वमिव तं नीरागेण वट्टावेइ, 'सयं हि पालिआ जा लया निष्फला वि नेव उम्मूलिज्जइ' । पियदंसणा 'एयाणं मम को भेओ मा होउ' त्ति वियारित्ता असोगदत्तस्स तं वुत्तंतं पियस्स न निवेइत्था । अह सागरचन्दो निव्वेएण संसारं कारागारसमं मण्णमाणो दीणाऽणाहदुक्खिअजणेसु नियरिद्धिं सहलं करित्था । कालकमेण सागरचन्दो पियदंसणा असोगदत्तो अ निआउं पूरिऊण तिणि वि एए काल धम्म उवागया। सागरचन्दाइणो मरणं लद्धणं जुगलियत्तणे समुप्पण्णा इह जंबूदीवे भरहखेत्तस्स दाहिणभरहम्मि गंगासिंधूण अंतरे मज्झमागे इमोए ओसप्पिणीए तइयारगे वहुगए पल्लुवमस्स य अहमभागे अवसिढे समाणे जुगलधम्मेण सागरचन्द-पिअदंसणा समुववण्णा । कालचक्कसरूवं ___पंचसु भरहेसु पंचसु य एरवएसु खेत्तेसु कालववत्थाए हेऊ दुवालसाऽरं कालचकं सिआ । ओसप्पिणी-उस्सप्पिणीभेयाओ कालो दुविहो अत्थि, ओसप्पिणीए सुसमसुसमाइणो छ अरा संति, तत्थ पढमो सुसमसुसमारो चउसागरोवम कोडाकोडिपमाणो, बीओ सुसमारो तिसागरोवमकोडाकोडिपमाणो, तइओ सुसमदूसमारो दुसागरोवमकोडाकोडिपमाणो चउत्थो दुस्समसुसमारो दुचत्तालीसवाससहस्सोणो एगसागरोवमकोडाकोडिपमाणो, पंचमो दुस्समारो एगवीस सहस्सवरिसपमाणो, छहो दुस्समदसमारो वि तावंतवरिसपमाणो । जहा ओसप्पिणीए छ अरा उदीरिआ, तह ते च्चिअ पडिलोमकमेण उस्सप्पिणीए वि जाणियव्वा, एवं ओसप्पिणीए उस्सप्पिणीए य संमिलिआ सागरोवमाणं बीसं कोडाकोडीओ हुंति । तत्थ पढमारंमि मणुस्सा तिपल्लुवमजीविणो तिकोसुच्चा चउत्थदिणभोइणो भवन्ति, ते माणवा चउरंससंठाणा वइररिसहनारायसंघयणा सव्वलक्खणलक्खिआ सयाहा मंदकोह-माण-माया-लोहा सव्वया सहावओ अहम्मपरिहारिणो संति। ताणं मज्जंगपमुहा दसविहा कप्पतरुणो अहोनिसं १. मनोमलिनता । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy