SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कुलगराणं उत्पत्ती ॥ सागरचन्देण सह अमोगदत्तस्स संवाओ--- हे मित्त ! केण हेउणा उधिग्गो इव लक्खिज्जसि ? इअ सुद्धहियएण सागरचंदेण पुच्छिों । तो सो मायाकुडगिरी दीहं नीसासं उज्यमंतो संकोइआऽहरो दुढो अटेण इव बवेइ-'हे भायर ! संसारसागरे वसंताणं उब्वेगकारणं किं पुच्छसि !, जं गुज्झथाणे वणमिव न ढक्किउं नाऽवि पयासिउं सक्किज्जइ, तं किंशि इह उचहि ति वोत्तूण मायादंसिअ-अंसुविलोयणे असोगदत्ते ठिए समाणे सो मायारहिओ इअ चिंतिउं पउत्तो-अहो ! असारो संसारो, जत्थ एरिसाणमवि पुरिसाणं अयंडे एरिसं संदेहपयं उपनायए, अस्त धीरिमाए अवयंतस्स वि उच्चएण अख्तरुव्वेगो धूमेण वन्ही इव बलाओ 'बाहे हिं नज्जइ त्ति चिंतिऊण सज्जो मित्तदुक्खेण दुहिओ सागरचंदो भुज्जो सगग्गरं तं कहेइ-हे मित्त ! जइ अप्पयासणीअं न सिआ तया तं उन्वेगकारणं मज्झ संसेहि, दुक्खविभागं च मम दाऊणं अहुणा थोक्कदुहो भवाहि । असोगदत्तो वि आह- मम पाणलमे तुमम्मि अण्णं अप्पयासणिज्ज किंपिन, विसेसेण अयं वुत्तो । हे वयंस ! तुमं जाणासि, जं अंगणाओ इह अणत्थाणं खाणी। सागरचंदो वि वएइ-एवं चि, किं नाम संपइ सप्पिणीए इव कीए वि इत्थीए विसमसंकडे निवडिओ असि ? । असोगदत्तो वि कारिमं वीडयं कुणंतो कहेइ-तव पिआ पियदंसणा में पइ चिरं जाव असमंजसं भासेइ, मए 'सयंचिअ लज्जिऊण कया वि एसा चिहिस्सइ' त्ति चिंतिऊण अज्ज जाव उविक्खिआ परं दिणे दिणे असइत्तणोइअवयणेहि मं वयंती अहो ! एसा न विरमेइ । हे बंधु ! अज्ज उ तुम्ह गवेसणत्थं तव घरम्भि गओ, तया छलणपराए तीए रक्खसीए इव निरुद्धो अम्हि, कहंचि तीए बंधणाओ अप्पाणं मोइऊण अहं इह सिग्धं समागओ । तओ मए चिंतिअं इमा जीवंतं मं न मुंचिस्सइ, अओ अज्ज अप्पाणं किं वावाएमि ? अहवा मरिउं न उइअं, जं इमा मम मित्तस्स एरिसं अण्णहा कहिस्सइ तं तह मम परोक्खे वि, तओ मरणेण अलं, अहवा सयं चित्र एयं सव्वं मम मित्तस्स पुरओ कहे मि, जहा इमीए कयवीसासो एसो अणत्थं न पावेइ, एयंपि न जुत्तं, जं इमीए मणोरहो मए न पूरिओ। अह तीए दुसीलयाकहणेण खयम्मि खारं किं खिवेमि ? एवं चिंतमाणो अहं एत्थ तुमए संपइ दिहो म्हि, हे बंधव ! मज्झ इमं उव्वेगकारणं जाणेहि । एयं आयण्णिऊण पिविअविसो इव खणं सागरचन्दो निच्चलो संजाओ । सागरचन्दो १. बाष्पैः । २ स्तोकदुःखः । ३ कृत्रिमं बीडकम्-कृत्रिमा लज्जाम् । ४ आकर्ण्य-श्रुत्वा । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy