SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३० सिरिउसहनाहचरिए पुण्णभदो नाम, चउत्थो धणसेद्विणो सीलमईए पत्तीए सीलपुंजो इव नामेणं गुणायरो त्ति । एए सब्बे बालधारेहि राइंदिरं जत्तेण रक्खिज्जमाणा वहिदउं पउत्ता, सह पंसुकीलणपरा ते समंचि सयलकलाकलावं गिण्हेइरे । अह सिरिमईए जीवो वि देवलोगाओ चवित्ता तत्थचिअ नयरम्मि ईसरदत्तस्स सेहिणो केसवो नाम तणओ संजोओ। जीवाणंदप्पमुहा ते छ च्चिअ परुप्परं सव्वया अविउत्ता मित्तत्तणं पत्ता। जीवाणंदो वि पिउसंतिअं 'अटुंग-आउविज्ज रसवीरिअविवागओ अ सब्याओ ओसहीओ सम्मं वेइत्था, गएमु एरावणो इव, गहेसु आइच्चो इव, सो वेज्जेसं निरंवज्ज-विज्जो विउसपहाणो होत्था । ते सव्वे सोअरा इव सएव रमंता कयाई कासईअण्णमण्णस्स घरंमि अण्णमण्णमणुरत्ता सह चिहिति । एगया वेज्जपुत्तजीवाणंदस्स मंदिरे चिट्ठमाणेसु तेसुं एगो साहू भिक्खागहणटं आगओ। सो य पुहवीपालनरिंदस्स पुत्तो नामेण गुणागरो मलमिव रज्जं चइत्ता पव्वज्जं गिहित्था, गिम्हायवेण जलोहो इव उग्गतवसा किसीभूअदेहो सो अकाल-अपत्थभोयणाओ किमिकुट्ठाहिभूओ आसी, सो मुणिवरो सव्वंगीण-किमि-कुहाहिडिओ वि कत्थ भोसहं न मग्गित्था 'जओ मुमुक्खवो साहवो कायनिरविक्खा हुंति' । जीवाणंदाइमित्तछक्ककयमुणिचिइच्छा - एगया छट्ट तवस्स पारणे गोअरचरिआए गेहाओ गेहं परिभमंतो तेहिं नियगिहंगणसंपत्तो सो मुणी दिहो । तया नरिंदपुत्तमहीधरेण किंचि परिहासेण जीवाणंदो भिसयवरो वुत्तो-जीवाणंद ! तुम्ह वाहिणो परिनाणं ओसदस्स य नाणं, चिइच्छाए य कउसलं अस्थि, केवलं किया नस्थि, सव्वया तुम्हे वेसा इव दव्वं विणा 'संथु पि दुहपीलिभं पि पत्थणापरं पि जणं नयणेणावि न पासेह, तह विविवेगवंतेहिं एगंतओ अत्थलु हिं न होयव्वं, धम्मं पि अंगीकाऊण कत्थ वि चिईच्छा कया ?, चिइच्छाए वाहिनियाणे च तुम्ह सव्वं परिस्समं घिद्धी, गिहंगणे आगयं एरिसं सरोगं पत्नं जं एवं उविक्खसे । चिइच्छाविण्णाणरयणरयणागरो जीवाणंदो वि आह-महाभाग ! साहुं साहुं तुमए अहं विम्हाविओ म्हि । जओ-बंभणो मच्छररहिओ, अवंचगो वणिओ, ईसारहिओ पिओ, देही निरामओ, विउसो धणी, गवविरहिओ गुणी, इत्थी अचवला, रायपुत्तो सयायाररओ अ जयम्मि १ अष्टाङ्गायुर्विद्याम्-चिकित्साशास्त्रम् । २ निरवद्यविद्यः । ३ संस्तुतं-परिचितम् । ४ ईर्ष्यारहितः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy