SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नवमो जीवाणंदभवो ॥ ३१ पाएण नहि दोसइ । अहो ! मए अयं महामुणी चिइच्छणिज्जो चिअ, किंतु ओसहाणं अभावो अंतरायत्तणं उवेइ, तत्थ वि मम पासम्मि एगं लक्खपागं तेल्लं अस्थि, न उ गोसीसचंदणं रयणकंबलो य सिआ, तं तुम्हे आणेज्जाह । एयस्स वयणं सोचा 'अम्हे ताई आणेसामो' त्ति कहिऊण पंच वि ते वयंसा वणिअहट्टम्मि गया । सो वि मुर्णिदो निअहाणं गो। जोग्गमुलं घेत्तणं अम्हाणं गोसीसचंदण-रयणकंवलाई देसु त्ति वुत्तो वुद्धवणिो ताई दितो इमं बवेइ-एआणं एक्विकस्स मुल्लं दीणाराणं लक्खमेगं सिया, जइ इच्छा सिया तया गिण्हेह, अवरं च कहेह एएहिं तुम्हाणं किं पओयणं अस्थि ? ते वि कर्हिति मुल्लं गिण्हेह गोसीसकंबलाई च देह, एएहिं अम्हे महामुणिस्स चिइच्छं करिस्सामु त्ति अम्हाणं पओयणं । तेसि वयणं सोचा विम्हयविष्फारिअलोयणो रोमंच सइआऽऽणंदो सो मणसा एवं चिंतेइ-एएसि जोवणं उम्माय-पमाय-मयणोम्मत्तं कत्थ ?, विवेगाऽऽवासा य बुद्धत्तणोइआ मई कस्थ ?, जराजज्जरिअदेहाणं अम्हारिसाणं उइअं जं, तं अहो ! एए कुणंति इअ चिंतिऊण सो कहेइ-गोसीस-कंबलाई सुम्हे गिण्हेह, तुम्हाणं भदा ! भई अत्थु, तुम्हाणं दवेणं अलाहि, इमेसि वस्थूणं मुल्लं अक्खयं धम्म अहं गिहिस्सं, तुम्हेहिं बंधहि इव सोहणं अहं धम्मभागीकओ एवं योत्तूणं सो वणिअवरो गोसीसकंबलाई अप्पिऊण अह सो भाविअप्पा पव्वइओ परमपयं च पत्तो । महापुरिसाणं उत्तमा ते जीवाणंदेण सहिआ ओसहसामग्गिं गिण्हित्ता जत्थ सो मुणिवरो तत्थ ते गच्छित्था, नग्गोहपायवस्स हिटुंमि काउस्सग्गेण चिट्ठमाणं झाणसमाहिजुत्तं झाणेगलीणं तं मुणिवरं पणमिऊणं वयंति-हे भयवं ! अज्ज भयवंताण चिइच्छाकम्मेण धम्मविग्यं करिस्सामु, तं अणुजाणाहि अम्हासुं च पुण्णेण अणुगिण्हसु, एवं मुणिवरस्स अणुण्णं घेत्तण अह ते नवं गोमडयं आणेसु, मुणिस्स पच्चंगं तेण तेल्लेण अन्मंगं काही, अच्चुण्हवीरिएण तेण तेल्लेण मुणी सण्णारहिओ संजाओ, 'उग्गवाहिणो हि पसमणे अच्चुग्गं ओसह उइ', तेण तेल्लेण वाउला किमओ सरीराओ बाहिरं निग्गया। 'तओ जीवाणंदो रयणकंबलेण समंतओ मुणिं अच्छाईअ । अह ते किमिणो रयणकंवलस्स सीयत्तणओ तत्थच्चिअ विलीणा । जीवाणंदवेज्जो कंबलं मंई अंदोलंतो गोकलेवरम्मि किमिणो पाडित्था, तओ जीवाणंदो अमयरसेहि इत्र जंतुनीवाउगोसीसचंदणरसेहिं तं मुणिं आसासित्था । पुब्धं तु जे किमिणो निग्गया ते तैयागय त्ति चिंतिऊण भुज्जो मुणिणो तेल्लभंग काही, तेण अब्भंगेण भुज्जो वि बहुणो मंसगया वि किमओ निग्गया । तहेव पुणो अच्छायणे कए रयणकंबलम्मि ते निलीणा जाया। तंमि गोमडए ते किमिणो भुज्जो तहेव पाडित्था, वेज्जस्स अहो ! १ गोमृतकम् । २ आश्वासयामास । ३ त्वचागताः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy