________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
सिरिउसहनाहचरिए
बुद्धिकोसलं । पुणा वि जीवाणंदो गोसीसचंदणरसेण मुणि आसासीअ । भुज्जो तेल्लब्भंगेण अस्थिमज्झया विकिमी निग्गच्छीअ, पुणो वि अच्छायणप्पयारेण रयणकंबल विलग्गे किमिणो गोकडेवरम्मि खिवित्था । तओ पुणो वि सो भियवरो परमार भत्तीए गोसीसचंदणरसेहिं तं मुणिवरं विलिंपित्था, संरोहणो सहेहिं संजायनवेत्ताओ दित्तिमंतो सो मुणी विसुद्ध कंचणपडिमा इव विराइत्था । भत्तिभरनिन्भरेहिं तेहिं खमिओ सो खमासमणो तओ अण्णहिं विहरिउं निग्गओ । तओ बुद्धिमता ते अवसिट्टगोसीसचदणं रयणकंबलं च विक्ऊण सुवण्णं गिव्हिति तेण सुवण्णेण अप्पकेर सुवण्णेण य मेरुसिंगमिव उत्तुंगं जिणचेइअं कराविंति । तत्र ते महासया निच्चं जिणपडिमं पूयंता गुरुवासणातलिच्छा कंपि कालं वइकर्मिति ।
३
Acharya Shri Kailashsagarsuri Gyanmandir
जीवाणंदाइमित्ताणं संजमग्गहणं अच्चुयकप्पे य समुप्पत्ती -
I
एगया ते त्रिसुद्धपरिणामा वयसा जायसंवेगा साहुसगासम्मि मणूसजम्मतरुणो फलं पव्वज्जं गिव्हिति । ते चउस्थछ- अट्टम - दसम - दुवाल साइतवेहिं संजमं निम्मलयरं पालिता, दायारं अपीलंता, पारणम्मि महुगरवित्तीए देहमेत्तनिव्वहणत्थं भिक्खं गिता, अवलम्बिअधीरिमा ते खुहापिवासा- सीउण्हाइपरीसहे सुहडा पहारे इव सहिरे, मोहनर्रिदस्स सेणाए अंगाणि इव चउरो कसाए खंति - मद्दव - अज्जवाऽलोहसत्थेहि जिर्णति, एवं अज्झत्थविसुद्धीए संजम आराहंता पज्जेते ते दव्वओ भावओ अ संलेहृणं काऊणं कम्मगिरिनिण्णासणे असणिसमं अणसणं अकरिंसु, पंचनमुक्कारमहामंतं सुमरंता सुसमाहिजुत्ता देहं चइऊण एए छवि वयंसा दुवालसमअच्चुअकप्पम्मि इंदसामाणिगवण समुपण्णा । तत्थ वि बावीसं सागरोवमे जाव दिव्वाई सुहाई अणुभवित्ता ae after 'ओ मोक्खं विणा कत्थ वि अचवणं नत्थि' ।
नवमो जीवाणंदभवो, दसमो य देवभवो समत्तो । अह इक्कारसमो वज्जणाभचक्कवट्टिभवो
देवलोगाओ चविऊण ते वज्जणाहप्पमुहा जाया
अह जंबूदीवे दीवे पुण्वविदेहे पुक्खलवईए विजए पुंडरिगिणीनयरीए वज्जसेनरिंदसधारिणीए महिसीए तेसु पंच कमेण तणया समुववण्णा, तत्थ वेज्जस्स जीवो नामेण वज्जणाभो चउदसमहासुविणसइओ पढमो पुत्ती होत्था, रायपुत्तस्स जीवो उ वाहू नाम बीओ, मंतिपुत्तस्स जीवोऽवि नामओ सुबाहु ति तइओ, सेट्ठि - सत्थवाहषु
१ नवत्वचः । २ गुरूपासनातत्पराः ॥ ३ व्यतिक्राम्यन्ति ।
For Private And Personal