SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इकारसमो वज्जणाभभवो ॥ ३३ ताणं जीवा नामेण पीढो महापीठो य चउथो पंचमो य संजाया । तह य केसवस्स जीवो मुजसो रायपुत्तो जाओ, तस्स य बालत्तणाओ आरम्भ वज्जणाभस्स उवरिं अई नेहो अस्थि, 'जओ हि पुव्वभवसंबंधनेहो भवंतरे वि बंधुत्तणं उवेइ', कमेण ते रायतया सोय जसो वर्द्धिसु, कलागहणे वि तेसिं कलायरिओ निमित्तमेत्तो होस्था, 'जओ महापुरिसाणं सयं चिय गुणा पाउन्भवति' । वज्जसेणो तित्थरो जाओ वज्जणाहो अ चक्कवट्टी जाओ अह वज्जसेणनरिंदो लोगंतिअदेवेहिं समागतूणं विष्णविओ - 'हे भयवं ! तित्थं पवत्तेहि' । तओ वज्जसेणो सक्कसमपरक्कम वज्जणाभं रज्जम्मि निवेसिऊण वरवरि यापुव्वं च संवच्छरिअदाणेण सव्वलोगे पीणिऊण देवासुरनरवईहिं च कयनिक्खमणम सवो उज्जाणं गंतूणं सयंबुद्धो स भयवं दिक्खं गिण्हेर, तथा मणपज्जवनाणं तस्स समुत्पन्नं, सो भयवंतो विविहाभिग्गहधारगो अप्परओ 'समयाघणो निम्ममो निप्प. रिगो गामा गामं विहरि पउक्तो । वज्जणाभो वि पत्तेगं नियभाऊणं विसए दासी, तेहिं बंधूर्हि लोगपालेहिं इंदो इव स विराएइ, सुजसो य तस्स सारही संजाओ । अह वज्ज सेणतित्थयरस्स घाइकम्ममलक्खयाओ उज्जलं केवलनाणं समुववन्नं, तया य वज्जणाहस्स महीवइणो 'अहरीकयभक्खरं आउहसालाए चक्करयणं पविसित्था, अण्णाईपि तेरह रयणाई सेवापरा य नवा विनिहिणो तस्स अभविं । सो सव्वं पुक्खलावई विजयं साहित्था, तओ समग्गनरिंदेहिं अस्स चक्कवट्टित्तणाऽहि सेगमहूसवो कओ । चक्कवट्टित्तणस्स कामभोगाई भुजंतस्स वि अस्स वयवद्धणेण सह धम्ममि बुद्धीवि अहिगाहिगं वद्धित्था । एगया वज्जसेणजिणीसरो जयजंतु परमानंदजणगो सक्खं मोक्खो इव विहरंतो तत्थ समागओ, देवनिम्मियसमोसरणे चे अतरुणो हिट्ठम्मि सीहासणम्मि उवविसिऊण धम्मदेसणं कुणे । तया जिणीसराऽऽगमणसमायारं सोच्चा सबंधवो वज्जणाहो वि जगबंधुणो जिणीसरस्स पाय पंकयं उवागओ, सो जिणिदं ति-पयाहिणं किच्चा पणमित्ता य सक्कस अणुबंधू इव पिट्ठओ उवविसित्था सो भव्वजण मणसुत्ती बोहिमुत्ताजणि साइनक्खत्तवसिणिहं देसणं सुणेइ । भगवओ गिरं सुणमाणो हरिसाइरेगाओस सद्धालू नरिंदो एवं विचिंतेइ - 'अयं असारो संसारो समुद्दो इव दुत्तरो, तस्स वि तारगो तिलोगणाहो पबलपुण्णुदरण पावियव्वो, जो भयवं जणाण १ समता । २ तिरस्कृतरविम् । ५ For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy