SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४ सिरिउसहनाहचरिए अन्नाणतमोहरणे आइच्चो इव, अणाइकालुप्पन्नाऽचिइच्छणीयकम्मवाहिसंहरणे मे ताओ अपुन्वो चिइच्छगो, अहवा सव्वदुक्खाणं विणासगो, अतुल्लाणुवमसुहाणं जणगो करुणाऽमयसागरो मज्झ पिआ अत्थि, एवंविहे भयवंते पत्ते वि मोहपमत्तेहि अम्हेहिं अप्पणा चिय अप्पा वंचिओ एसो', तओ सो चक्कवट्टी तं धम्मचकवर्टि जिणिदं नमिरो भत्तिभरगग्गरगिराए विण्णवेइ-'हे नाह ! अज्ज जाव मए कामभोगपहाणेहिं अत्थसाहणपरेहिं नीइसत्थेहिं मई कयत्थिया, विसयलोलेण नेवत्थकम्मेहिं नडेण इव चिरं मए अयं अप्पा विणट्टिओ, मम इमं हि विउलरज्जं अत्थकामनिबंधणं एत्थ जो धम्मो चिंतिज्जमाणो सो पावाणुवंधगो चिअ, तओ तायस्स पुक्तो भविऊण जई भवसमुद्दम्मि भमामि तया अन्नसाहारणस्स मज्झ को पुरिसगारो सिया । जहा तुम्हेहिं दिण्ण इमं रज्जं पालेमि, तह संजम-महारज्जं दिण्ण पि पालिस्सं, मज्झ तं देसु' । वज्जणाहाईणं पव्वज्जा अह सो चक्कचट्टी भवविरत्तमणो पुत्तस्स रज्जं दाऊणं भगवओ पासे महव्वयं पडिवण्णो । तया बाहुप्पमुहा सोअरिआ वि जेठेण भाउणा सह वयं गिण्सुि, जओ पिउणा जेठेण य जं अंगीकयं तं चिय तेसिं कमागयं सिया । सो वि सुजसो सारही निअसामिधम्मसारहिणो पायपउमंते पव्वइओ, जओ सेवगा सामिपयाणुसारिणो च्चिअ हुति । सो वज्जणाहो रायरिसी कमेण सुयसागरस्स पारीणो दुवालसंगविऊ संजाओ । बाहुप्पमुहा साहवोऽवि ते एगारसंगीए पारं पत्ता । तित्थयरपायसेवाए दुकरतवाराहणाए य संतोसधणा वि ते सइ असंतोसिआ हविसु । निच्चं ते जिणीसर-वाणी-पीऊस-रस-पाणरया अवि मासखवणाइ-तवसा न किलम्मिति । कमेण भयवं वज्जसेणो वि तित्थयरो मुक्कज्झाण-तइअ-चउत्थपायं झायंतो गिव्वाणविणिम्मिअमहसवं निव्वाणं पावित्था । वज्जणाहो वि बाहुप्पमुहमुणिवरेहिं सहिओ भव्यजीवे बोहितो वसुहं विहरित्था । तेसिं मुणीणं तवसंजमजोगप्पहावेण चंदकिरणेण पव्वएसुं ओसहीओ इव खेलोसहिपमुहलद्धीओ पाउन्भवित्था । *लद्धीणं वणणं ताणं 'खेललवेणापि कुद्विणो देहं कोडी-वेहरसेण तंब इव सुवणं संप जइ, कण्णनेत्ताइसमुप्पण्णो अंगभवो य कत्थरिगापरिमलो मलो सव्वरोगीणं रोगहरो होइ, ताणं देह-फरिसमेत्तेण अमएण व्व सरोगा देहिणो रोगरहिया हंति । ताण अंगपुहं मेह-नईपमुहजलं पि सव्वरोगे हणेइ, ताणमंगपुट्ठपवणो वि विसप्पमुह-दोसे हरेइ, तेसिं पत्ते मुहे लद्धीणं सरूवं विसेसेण कुमारवालपडिवोहम्मि तईअपत्थावाओ दंसणीयं । १ श्लेष्मलवेनापि । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy