SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AAAAAAAAAAAwvvvv. सिरिउसेहजिणस्स देसणा। १०७ तं अत्थं हरतेण ते वि पाणा हया चिय ३। कयाऽणुमयकारिएहिं दिव्वोयारियकामाणं मण-वय-काएहिं जं चाओ तं वंभचरियवयं अट्ठारहविहं पण्णत्तं ४ । सव्वभावेसुं मुच्छाए चाओ सो अपरिग्गहो सिया, असंतेमुं वि भावेसुं मुच्छाए संकिलिलं चित्तं होजा ५। सव्वप्पणा मुणिंदाण-मेयं चारित्तमीरियं । मुणिधम्माणुरत्ताणं, गिहीणं देसओ सिया ॥ बुद्धिमंतो पंगु-कुहि-कुणिअत्तणाई हिंसाए फलं दणं निरवराहितसजंतूणं हिंसं संकप्पओ चएज्जा १ । मम्मत्तण-काहलत्तण-मूगत्तण-मुहरोगित्तणाई मोसावायफलं पेक्खिऊण कन्नाऽलीगप्पमुहाइं असच्चं चएज्जा । कण्णा-गो-भूमि-अलीगाई नासावहरणं कूडसक्खित्तणं च इअ पंच थूलासच्चाई संचएज्जा २। दुभगत्तणं पेसत्तणं दासत्तणं अंगच्छेदं दालिदं च अदिण्णादाणफलं नच्चा थूलचोरियं विवज्जए ३ । संढत्तणं इंदियच्छेदं च अवंभफलं पेक्खित्ता मेहावी सदारसंतुट्ठो होज्जा, परदाराइं चा विवज्जेज्जा ४॥ असंतोस-मवीसासं आरंभं दुक्खकारणं मुच्छाए फलं णच्चा परिग्गहनियंतणं कुज्जा ५। दससु दिसासु कया मज्जाया जत्थ न लंघिज्जइ, सा दिसाविरइ त्ति पढमं गुणव्वयं तं विष्णेयं ६। जत्थ भोगुवभोगाणं संखापरिमाणं जहसत्ति विहिज्जइ, तं भोगुवभोगमाणं बीयं गुणव्वयं, ७ । अट्ट-रोद्दरूवापसत्यज्झाणं पावकम्मोवएसो हिंसोवगरणप्पयाणं पमायाऽऽयरणं च जो देहाइअत्थदंडस्स पडिपक्खत्तेण ठिओ सो अणत्थदंडो, तस्स परिच्चायख्वं तइयं गुणवयं विष्णेयं ५ । चत्त-ह-रोदज्झाणस्स, चत्तसावज्जकम्मणो । मुहुत्तं समया जा तं, बूम समाइयं वयं ॥ अह-रउद्दज्झाणरहियस्स चत्तसावज्जकम्मस्स भवजीवस्स मुहुत्तपमाणं जं समभावेण वणं तं पढमं सामाइयसिक्खावयं णेयं ९ । दिसिव्वएसुं जं परिमाणं कयं तस्स पुणो दिणंमि राईए य संखेवणं तं देसावगासियं बीयसिक्खावयं बुच्चए १० । चउपव्वतिहीए चउत्थाइतवकरणं गिहवावारनिसेहणं बंभव्वयपालणं सिणाणाइसक्कारच्चाओ एयं पोसहाभिहाणं तइयं सिक्खावयं विष्णेयं ११ । अतिहीणं मुणीणं चउविहाऽऽहार-पत्त-वत्थ वसहिप्पमुहवत्थूणं जं दाणं तं अतिहिसंविभागना चउत्थं १ कुणित्वादि-हस्तविकलत्वादि । २ भन्मनत्वम्-अव्यक्तवचनत्वम्; काहलत्वं कातरत्वम् , अथवा काहलोऽस्फुटवचनः । ३ प्रेष्यत्वम्-कर्मकरत्वम् । ४ चतुर्थादितपः-उपवासादितपः । For Private And Personal
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy