________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
AAAAAAAAAAAwvvvv.
सिरिउसेहजिणस्स देसणा।
१०७ तं अत्थं हरतेण ते वि पाणा हया चिय ३। कयाऽणुमयकारिएहिं दिव्वोयारियकामाणं मण-वय-काएहिं जं चाओ तं वंभचरियवयं अट्ठारहविहं पण्णत्तं ४ । सव्वभावेसुं मुच्छाए चाओ सो अपरिग्गहो सिया, असंतेमुं वि भावेसुं मुच्छाए संकिलिलं चित्तं होजा ५।
सव्वप्पणा मुणिंदाण-मेयं चारित्तमीरियं । मुणिधम्माणुरत्ताणं, गिहीणं देसओ सिया ॥
बुद्धिमंतो पंगु-कुहि-कुणिअत्तणाई हिंसाए फलं दणं निरवराहितसजंतूणं हिंसं संकप्पओ चएज्जा १ । मम्मत्तण-काहलत्तण-मूगत्तण-मुहरोगित्तणाई मोसावायफलं पेक्खिऊण कन्नाऽलीगप्पमुहाइं असच्चं चएज्जा । कण्णा-गो-भूमि-अलीगाई नासावहरणं कूडसक्खित्तणं च इअ पंच थूलासच्चाई संचएज्जा २। दुभगत्तणं पेसत्तणं दासत्तणं अंगच्छेदं दालिदं च अदिण्णादाणफलं नच्चा थूलचोरियं विवज्जए ३ । संढत्तणं इंदियच्छेदं च अवंभफलं पेक्खित्ता मेहावी सदारसंतुट्ठो होज्जा, परदाराइं चा विवज्जेज्जा ४॥ असंतोस-मवीसासं आरंभं दुक्खकारणं मुच्छाए फलं णच्चा परिग्गहनियंतणं कुज्जा ५। दससु दिसासु कया मज्जाया जत्थ न लंघिज्जइ, सा दिसाविरइ त्ति पढमं गुणव्वयं तं विष्णेयं ६। जत्थ भोगुवभोगाणं संखापरिमाणं जहसत्ति विहिज्जइ, तं भोगुवभोगमाणं बीयं गुणव्वयं, ७ । अट्ट-रोद्दरूवापसत्यज्झाणं पावकम्मोवएसो हिंसोवगरणप्पयाणं पमायाऽऽयरणं च जो देहाइअत्थदंडस्स पडिपक्खत्तेण ठिओ सो अणत्थदंडो, तस्स परिच्चायख्वं तइयं गुणवयं विष्णेयं ५ ।
चत्त-ह-रोदज्झाणस्स, चत्तसावज्जकम्मणो ।
मुहुत्तं समया जा तं, बूम समाइयं वयं ॥
अह-रउद्दज्झाणरहियस्स चत्तसावज्जकम्मस्स भवजीवस्स मुहुत्तपमाणं जं समभावेण वणं तं पढमं सामाइयसिक्खावयं णेयं ९ । दिसिव्वएसुं जं परिमाणं कयं तस्स पुणो दिणंमि राईए य संखेवणं तं देसावगासियं बीयसिक्खावयं बुच्चए १० । चउपव्वतिहीए चउत्थाइतवकरणं गिहवावारनिसेहणं बंभव्वयपालणं सिणाणाइसक्कारच्चाओ एयं पोसहाभिहाणं तइयं सिक्खावयं विष्णेयं ११ । अतिहीणं मुणीणं चउविहाऽऽहार-पत्त-वत्थ वसहिप्पमुहवत्थूणं जं दाणं तं अतिहिसंविभागना चउत्थं
१ कुणित्वादि-हस्तविकलत्वादि । २ भन्मनत्वम्-अव्यक्तवचनत्वम्; काहलत्वं कातरत्वम् , अथवा काहलोऽस्फुटवचनः । ३ प्रेष्यत्वम्-कर्मकरत्वम् । ४ चतुर्थादितपः-उपवासादितपः ।
For Private And Personal